L2:3-7
atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam adhyeṣate | deśayatu me bhagavān deśayatu me sugato deśayatu me tathāgato ’rhan samyaksaṃbuddho vadatāṃ variṣṭhaḥ siddhāntanayalakṣaṇam yena siddhāntanayalakṣaṇena suprativibhāgaviddhenāhaṃ ca anye ca bodhisattvā mahāsattvāḥ siddhāntanayalakṣaṇagatiṃgatāḥ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyante ‘parapraṇeyāś ca bhaviṣyanti sarvatārkikatīrthakarāṇām | bhagavān āha | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṃs tasyaitad avocat | dvividhaṃ mahāmate siddhāntanayalakṣaṇaṃ sarvaśrāvakapratyekabuddhabodhisattvānāṃ yaduta siddhāntanayaś ca deśanānayaś ca | tatra siddhāntanayo mahāmate yaduta pratyātmādhigamaviśeṣalakṣaṇaṃ vāgvikalpākṣararahitam anāsravadhātugatiprāpakaṃ pratyātmagatibhūmigatisvalakṣaṇaṃ sarvatarkatīrthyamāravarjitam | vinihatya ca tāṃs tīrthyamārān pratyātmagatir virājate | etan mahāmate siddhāntanayalakṣaṇam | tatra deśanānayaḥ katamaḥ yaduta navāṅgaśāsanavicitropadeśo ’nyānanyasadasatpakṣavarjitaḥ upāyakuśalavidhipūrvakaḥ sattveṣu darśanāvatāraḥ | yad yenādhim ucyate tat tasya deśayet | etan mahāmate deśanānayalakṣaṇam | atra mahāmate tvayā anyaiś ca bodhisattvair mahāsattvair yogaḥ karaṇīyaḥ ||
【求譯】爾時大慧菩薩復白佛言:“世尊,唯願爲我及諸菩薩說宗通相。若善分別宗通相者,我及諸菩薩通達是相。通是相已,速成阿耨多羅三藐三菩提,不隨覺想及衆魔外道。”佛告大慧:“諦聽諦聽!善思念之,當爲汝說。”大慧白佛言:“唯然受敎。”佛告大慧:“一切聲聞、緣覺、菩薩有二種通相,謂宗通及說通。大慧!宗通者,謂緣自得勝進相,遠離言說文字妄想,趣無漏界,自覺地自相,遠離一切虛妄覺想,降伏一切外道衆魔,緣自覺趣光明暉發。是名宗通相。云何說通相?謂說九部種種敎法,離異不異、有無等相。以巧方便隨順衆生,如應說法,令得度脫。是名說通相。大慧!汝及餘菩薩應當修學。”
【菩譯】爾時聖者大慧菩薩復白佛言:“世尊!惟願如來、應、正遍知、天人師,爲我及諸一切菩薩,建立修行正法之相;我及一切菩薩摩訶薩,善知修行正法相已,速得成就阿耨多羅三藐三菩提,不隨一切虛妄覺觀魔事故。”佛告大慧菩薩言:“善哉!善哉!善哉大慧!諦聽!諦聽!我爲汝說。”大慧言:“善哉世尊!唯然受敎。”佛告大慧言:“大慧!有二種法,諸佛如來菩薩聲聞辟支佛,建立修行正法之相。何等爲二?一者、建立正法相;二者、說建立正法相。大慧!何者建立正法相?謂自身內證諸勝法相,離文字語言章句,能取無漏正戒諸證地修行相法,離諸外道虛妄覺觀諸魔境界,降伏一切外道諸魔,顯示自身內證之法如實修行。大慧!是名建立正法之相。大慧!何者建立說法之相?謂說九部種種敎法,離於一異有無取相,先說善巧方便,爲令衆生入所樂處,謂隨衆生信彼彼法說彼彼法。大慧!是名建立說法相。大慧!汝及諸菩薩,應當修學如是正法。”
【實譯】爾時大慧菩薩摩訶薩復請佛言:“世尊,惟願爲說宗趣之相,令我及諸菩薩摩訶薩善達此義,不隨一切衆邪妄解,疾得阿耨多羅三藐三菩提。”佛言:“諦聽!當爲汝說。”大慧言:“唯。”佛言:“大慧!一切二乘及諸菩薩有二種宗法相。何等爲二?謂宗趣法相,言說法相。宗趣法相者,謂自所證殊勝之相,離於文字語言分別,入無漏界,成自地行,超過一切不正思覺,伏魔外道,生智慧光。是名宗趣法相。言說法相者,謂說九部種種敎法,離於一異、有無等相,以巧方便,隨衆生心,令入此法。是名言說法相。汝及諸菩薩當勤修學。”
【求译】尔时大慧菩萨复白佛言:“世尊,唯愿为我及诸菩萨说宗通相。若善分别宗通相者,我及诸菩萨通达是相。通是相已,速成阿耨多罗三藐三菩提,不随觉想及众魔外道。”佛告大慧:“谛听谛听!善思念之,当为汝说。”大慧白佛言:“唯然受教。”佛告大慧:“一切声闻、缘觉、菩萨有二种通相,谓宗通及说通。大慧!宗通者,谓缘自得胜进相,远离言说文字妄想,趣无漏界,自觉地自相,远离一切虚妄觉想,降伏一切外道众魔,缘自觉趣光明晖发。是名宗通相。云何说通相?谓说九部种种教法,离异不异、有无等相。以巧方便随顺众生,如应说法,令得度脱。是名说通相。大慧!汝及余菩萨应当修学。”
【菩译】尔时圣者大慧菩萨复白佛言:“世尊!惟愿如来、应、正遍知、天人师,为我及诸一切菩萨,建立修行正法之相;我及一切菩萨摩诃萨,善知修行正法相已,速得成就阿耨多罗三藐三菩提,不随一切虚妄觉观魔事故。”佛告大慧菩萨言:“善哉!善哉!善哉大慧!谛听!谛听!我为汝说。”大慧言:“善哉世尊!唯然受教。”佛告大慧言:“大慧!有二种法,诸佛如来菩萨声闻辟支佛,建立修行正法之相。何等为二?一者、建立正法相;二者、说建立正法相。大慧!何者建立正法相?谓自身内证诸胜法相,离文字语言章句,能取无漏正戒诸证地修行相法,离诸外道虚妄觉观诸魔境界,降伏一切外道诸魔,显示自身内证之法如实修行。大慧!是名建立正法之相。大慧!何者建立说法之相?谓说九部种种教法,离于一异有无取相,先说善巧方便,为令众生入所乐处,谓随众生信彼彼法说彼彼法。大慧!是名建立说法相。大慧!汝及诸菩萨,应当修学如是正法。”
【实译】尔时大慧菩萨摩诃萨复请佛言:“世尊,惟愿为说宗趣之相,令我及诸菩萨摩诃萨善达此义,不随一切众邪妄解,疾得阿耨多罗三藐三菩提。”佛言:“谛听!当为汝说。”大慧言:“唯。”佛言:“大慧!一切二乘及诸菩萨有二种宗法相。何等为二?谓宗趣法相,言说法相。宗趣法相者,谓自所证殊胜之相,离于文字语言分别,入无漏界,成自地行,超过一切不正思觉,伏魔外道,生智慧光。是名宗趣法相。言说法相者,谓说九部种种教法,离于一异、有无等相,以巧方便,随众生心,令入此法。是名言说法相。汝及诸菩萨当勤修学。”
tatredam ucyate |
【求譯】爾時世尊欲重宣此義而說偈言:
【菩譯】爾時世尊重說偈言:
【實譯】爾時世尊重說頌言:
【求译】尔时世尊欲重宣此义而说偈言:
【菩译】尔时世尊重说偈言:
【实译】尔时世尊重说颂言:
siddhāntaś ca nayaś cāpi pratyātmaśāsanaṃ ca vai |
ye paśyanti vibhāgajñā na te tarkavaśaṃ gatāḥ || 15 ||
【求譯】宗及說通相,緣自與敎法,
若見善分別,不隨諸覺想。
【菩譯】建立內證法,及說法相名;
若能善分別,不隨他敎相。
【實譯】宗趣與言說,自證及敎法,
若能善知見,不隨他妄解。
【求译】宗及说通相,缘自与教法,
若见善分别,不随诸觉想。
【菩译】建立内证法,及说法相名;
若能善分别,不随他教相。
【实译】宗趣与言说,自证及教法,
若能善知见,不随他妄解。
na bhāvo vidyate satyaṃ yathā bālair vikalpyate |
abhāvena tu vai mokṣaṃ kathaṃ necchanti tārkikāḥ || 16 ||
【求譯】非有眞實性,如愚夫妄想,
云何起欲想,非性爲解脫?
【菩譯】實無外諸法,如凡夫分別;
若諸法虛妄,何故取解脫?
【實譯】如愚所分別,非是眞實相,
彼豈不求度?無法而可得。
【求译】非有真实性,如愚夫妄想,
云何起欲想,非性为解脱?
【菩译】实无外诸法,如凡夫分别;
若诸法虚妄,何故取解脱?
【实译】如愚所分别,非是真实相,
彼岂不求度?无法而可得。
utpādabhaṅgasaṃbaddhaṃ saṃskṛtaṃ pratipaśyataḥ |
dṛṣṭidvayaṃ prapuṣṇanti na paśyanti viparyayāt || 17 ||
【求譯】觀察諸有爲,生滅等相續,
增長於二見,顚倒無所知。
【菩譯】觀察諸有爲,生滅等相續;
增長於二見,不能知因緣。
【實譯】觀察諸有爲,生滅等相續,
增長於二見,顚倒無所知。
【求译】观察诸有为,生灭等相续,
增长于二见,颠倒无所知。
【菩译】观察诸有为,生灭等相续;
增长于二见,不能知因缘。
【实译】观察诸有为,生灭等相续,
增长于二见,颠倒无所知。
ekam eva bhavet satyaṃ nirvāṇaṃ manavarjitam[1] |
kadalīskandhamāyābhaṃ lokaṃ paśyed vikalpitam || 18 ||
【求譯】一是爲眞諦,無罪爲涅槃,
觀察世妄想,如幻夢芭蕉。
【菩譯】涅槃離於識,唯此一法實;
觀世間虛妄,如幻夢芭蕉。
【實譯】涅槃離心意,唯此一法實,
觀世悉虛妄,如幻夢芭蕉。
【求译】一是为真谛,无罪为涅槃,
观察世妄想,如幻梦芭蕉。
【菩译】涅槃离于识,唯此一法实;
观世间虚妄,如幻梦芭蕉。
【实译】涅槃离心意,唯此一法实,
观世悉虚妄,如幻梦芭蕉。
rāgo na vidyate dveṣo mohaś cāpi na pudgalaḥ |
tṛṣṇāyā hy uditāḥ skandhā vidyante svapnasādṛśāḥ || 19 ||
【求譯】雖有貪恚癡,而實無有人,
從愛生諸陰,有皆如幻夢。
【菩譯】雖有貪瞋癡,而無有作者;
從愛生諸陰,有皆如幻夢。
【實譯】無有貪恚癡,亦復無有人,
從愛生諸蘊,如夢之所見。
【求译】虽有贪恚痴,而实无有人,
从爱生诸阴,有皆如幻梦。
【菩译】虽有贪瞋痴,而无有作者;
从爱生诸阴,有皆如幻梦。
【实译】无有贪恚痴,亦复无有人,
从爱生诸蕴,如梦之所见。
注释
- ↑ C malavarjitam; V manavarjitam.