L2:3-7/001梵

< L2:3-7

atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam adhyeṣate | deśayatu me bhagavān deśayatu me sugato deśayatu me tathāgato ’rhan samyaksaṃbuddho vadatāṃ variṣṭhaḥ siddhāntanayalakṣaṇam yena siddhāntanayalakṣaṇena suprativibhāgaviddhenāhaṃ ca anye ca bodhisattvā mahāsattvāḥ siddhāntanayalakṣaṇagatiṃgatāḥ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyante ‘parapraṇeyāś ca bhaviṣyanti sarvatārkikatīrthakarāṇām | bhagavān āha | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṃs tasyaitad avocat | dvividhaṃ mahāmate siddhāntanayalakṣaṇaṃ sarvaśrāvakapratyekabuddhabodhisattvānāṃ yaduta siddhāntanayaś ca deśanānayaś ca | tatra siddhāntanayo mahāmate yaduta pratyātmādhigamaviśeṣalakṣaṇaṃ vāgvikalpākṣararahitam anāsravadhātugatiprāpakaṃ pratyātmagatibhūmigatisvalakṣaṇaṃ sarvatarkatīrthyamāravarjitam | vinihatya ca tāṃs tīrthyamārān pratyātmagatir virājate | etan mahāmate siddhāntanayalakṣaṇam | tatra deśanānayaḥ katamaḥ yaduta navāṅgaśāsanavicitropadeśo ’nyānanyasadasatpakṣavarjitaḥ upāyakuśalavidhipūrvakaḥ sattveṣu darśanāvatāraḥ | yad yenādhim ucyate tat tasya deśayet | etan mahāmate deśanānayalakṣaṇam | atra mahāmate tvayā anyaiś ca bodhisattvair mahāsattvair yogaḥ karaṇīyaḥ ||

注释