L2:3-9
atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantam etad avocat | yat punar etad uktaṃ bhagavatā | yathārutārthagrahaṇaṃ na kartavyaṃ bodhisattvena mahāsattvenānyaiś ceti | kathaṃ ca bhagavan bodhisattvo mahāsattvo yathārutārthagrāhī na bhavati kiṃ ca rutam ko ’rthaḥ | bhagavān āha | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasi kuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṃs tasyaitad avocat | tatra rutaṃ mahāmate katamat | yaduta vāgakṣarasaṃyogavikalpo dantahanutālujihvauṣṭhapuṭaviniḥsṛtaparasparajalpo vikalpavāsanāhetuko rutam ity ucyate | tatrārthaḥ punar mahāmate katamo yaduta śrutacintābhāvānāmay yā prajñayaiko rahogato nirvāṇapuragāmimārgaḥ svabuddhyā vāsanāśrayaparāvṛttipūrvakaḥ svapratyātmagatigocarabhūmisthānāntaraviśeṣārthalakṣaṇagatiṃ pravicārayan bodhisattvo mahāsattvo ’rthakuśalo bhavati || 155
【求譯】爾時大慧菩薩白佛言:“世尊,如世尊所說,菩薩摩訶薩當善語義。云何爲菩薩善語義?云何爲語?云何爲義?”佛告大慧:“諦聽諦聽!善思念之,當爲汝說。”大慧白佛言:“善哉世尊,唯然受敎。”佛告大慧:“云何爲語?謂言字妄想和合,依咽喉、脣舌、齒齗、頰輔,因彼我言說,妄想習氣計著生。是名爲語。大慧!云何爲義?謂離一切妄想相、言說相。是名爲義。大慧!菩薩摩訶薩於如是義,獨一靜處,聞思修慧,緣自覺了,向涅槃城,習氣身轉變已,自覺境界,觀地地中間勝進義相。是名菩薩摩訶薩善義。
【菩譯】爾時聖者大慧菩薩復白佛言:“世尊!如來說言:‘如我所說,汝及諸菩薩,莫著音聲言語之義。’世尊!云何菩薩不著言語之義?世尊!何者爲言語?何者爲義?”佛告聖者大慧菩薩言:“善哉!善哉!善哉大慧!當爲汝說。”大慧言:“善哉世尊!唯然受敎。”佛告大慧:“何者爲聲?謂依無始熏習言語名字和合分別,因於喉鼻齒頰脣舌和合動轉,出彼言語分別諸法,是名爲聲。大慧!何者爲義?菩薩摩訶薩依聞思修聖智慧力,於空閑處獨坐思惟,云何涅槃趣涅槃道,觀察內身修行境界,地地處處修行勝相,轉彼無始熏習之因。大慧!是名菩薩善解義相。
【實譯】爾時大慧菩薩摩訶薩復白佛言:“世尊,如來說言:‘如我所說,汝及諸菩薩不應依語而取其義。’世尊,何故不應依語取義?云何爲語?云何爲義?”佛言:“諦聽!當爲汝說。”大慧言:“唯。”佛言:“大慧!語者所謂分別習氣而爲其因,依於喉、舌、脣、齶、齒、輔,而出種種音聲文字,相對談說。是名爲語。云何爲義?菩薩摩訶薩住獨一靜處,以聞思修慧,思惟觀察向涅槃道,自智境界,轉諸習氣,行於諸地種種行相。是名爲義。
【求译】尔时大慧菩萨白佛言:“世尊,如世尊所说,菩萨摩诃萨当善语义。云何为菩萨善语义?云何为语?云何为义?”佛告大慧:“谛听谛听!善思念之,当为汝说。”大慧白佛言:“善哉世尊,唯然受教。”佛告大慧:“云何为语?谓言字妄想和合,依咽喉、唇舌、齿龂、颊辅,因彼我言说,妄想习气计著生。是名为语。大慧!云何为义?谓离一切妄想相、言说相。是名为义。大慧!菩萨摩诃萨于如是义,独一静处,闻思修慧,缘自觉了,向涅槃城,习气身转变已,自觉境界,观地地中间胜进义相。是名菩萨摩诃萨善义。
【菩译】尔时圣者大慧菩萨复白佛言:“世尊!如来说言:‘如我所说,汝及诸菩萨,莫著音声言语之义。’世尊!云何菩萨不著言语之义?世尊!何者为言语?何者为义?”佛告圣者大慧菩萨言:“善哉!善哉!善哉大慧!当为汝说。”大慧言:“善哉世尊!唯然受教。”佛告大慧:“何者为声?谓依无始熏习言语名字和合分别,因于喉鼻齿颊唇舌和合动转,出彼言语分别诸法,是名为声。大慧!何者为义?菩萨摩诃萨依闻思修圣智慧力,于空闲处独坐思维,云何涅槃趣涅槃道,观察内身修行境界,地地处处修行胜相,转彼无始熏习之因。大慧!是名菩萨善解义相。
【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,如来说言:‘如我所说,汝及诸菩萨不应依语而取其义。’世尊,何故不应依语取义?云何为语?云何为义?”佛言:“谛听!当为汝说。”大慧言:“唯。”佛言:“大慧!语者所谓分别习气而为其因,依于喉、舌、唇、腭、齿、辅,而出种种音声文字,相对谈说。是名为语。云何为义?菩萨摩诃萨住独一静处,以闻思修慧,思维观察向涅槃道,自智境界,转诸习气,行于诸地种种行相。是名为义。
punar aparaṃ mahāmate rutārthakuśalo bodhisattvo mahāsattvo rutam arthād anyannānyad iti samanupaśyati arthaṃ ca rutāt | yadi ca punar mahāmate artho rutād anyaḥ syād arutārthābhivyaktihetukaḥ syāt | sa cārtho rutenānupraviśyate pradīpeneva dhanam | tadyathā mahāmate kaścid eva puruṣaḥ pradīpaṃ gṛhītvā dhanam avalokayed idaṃ me dhanam evaṃ vidham asmin pradeśe iti | evam eva mahāmate vāgvikalparutapradīpena bodhisattvā mahāsattvā vāgvikalparahitāḥ svapratyātmāryagatim anupraviśanti ||
【求譯】“復次,大慧!善語義菩薩摩訶薩觀語與義非異非不異,觀義與語亦復如是。若語異義者,則不因語辯義。而以語入義,如燈照色。
【菩譯】“復次,大慧!云何菩薩摩訶薩善解言語義?大慧!菩薩見言語聲義不一不異,見義言語聲不一不異。大慧!若言言語離於義者,不應因彼言語聲故而有於義,而義依彼言語了別。大慧!如依於燈了別衆色。大慧!譬如有人然燈觀察種種珍寶,此處如是如是,彼處如是如是。大慧!菩薩依言語聲證離言語,入自內身修行義故。
【實譯】“復次,大慧!菩薩摩訶薩善於語義,知語與義不一不異。義之與語亦復如是。若義異語,則不應因語而顯於義。而因語見義,如燈照色。大慧!譬如有人持燈照物,知此物如是,在如是處。菩薩摩訶薩亦復如是,因語言燈,入離言說自證境界。
【求译】“复次,大慧!善语义菩萨摩诃萨观语与义非异非不异,观义与语亦复如是。若语异义者,则不因语辩义。而以语入义,如灯照色。
【菩译】“复次,大慧!云何菩萨摩诃萨善解言语义?大慧!菩萨见言语声义不一不异,见义言语声不一不异。大慧!若言言语离于义者,不应因彼言语声故而有于义,而义依彼言语了别。大慧!如依于灯了别众色。大慧!譬如有人然灯观察种种珍宝,此处如是如是,彼处如是如是。大慧!菩萨依言语声证离言语,入自内身修行义故。
【实译】“复次,大慧!菩萨摩诃萨善于语义,知语与义不一不异。义之与语亦复如是。若义异语,则不应因语而显于义。而因语见义,如灯照色。大慧!譬如有人持灯照物,知此物如是,在如是处。菩萨摩诃萨亦复如是,因语言灯,入离言说自证境界。
punar aparaṃ mahāmate aniruddhā anutpannāḥ prakṛtiparinirvṛtās triyānam ekayānaṃ ca pañcacittasvabhāvādiṣu yathārutārthābhiniveśaṃ pratītya abhiniveśataḥ samāropāpavādadṛṣṭipatito bhavati | anyathā vyavasthitān anyathā prativikalpayan māyāvaicitryadarśanavikalpanavat | tadyathā mahāmate anyathā hi māyāvaicitryaṃ draṣṭavyam anyathā pratikalpyate bālair na tvāryaiḥ ||
【求譯】“復次,大慧!不生、不滅、自性涅槃、三乘、一乘、心、自性等,如緣言說義計著,墮建立及誹謗見。異建立,異妄想,如幻種種妄想現。譬如種種幻,凡愚衆生作異妄想,非聖賢也。”
【菩譯】“復次,大慧!一切諸法不生不滅,自性本來入於涅槃,三乘一乘五法心諸法體等同,言語聲義依衆緣取相,墮有無見謗[1]於諸法,見諸法體各住異相分別異相,如是分別已,見種種法相如幻,見種種分別。大慧!譬如幻種種異異分別,非謂聖人,是凡夫見。”
【實譯】“復次,大慧!若有於不生、不滅、自性涅槃、三乘、一乘、五法、諸心、自性等中如言取義,則墮建立及誹謗見。以異於彼起分別故,如見幻事,計以爲實,是愚夫見,非賢聖也。”
【求译】“复次,大慧!不生、不灭、自性涅槃、三乘、一乘、心、自性等,如缘言说义计著,堕建立及诽谤见。异建立,异妄想,如幻种种妄想现。譬如种种幻,凡愚众生作异妄想,非圣贤也。”
【菩译】“复次,大慧!一切诸法不生不灭,自性本来入于涅槃,三乘一乘五法心诸法体等同,言语声义依众缘取相,堕有无见谤[2]于诸法,见诸法体各住异相分别异相,如是分别已,见种种法相如幻,见种种分别。大慧!譬如幻种种异异分别,非谓圣人,是凡夫见。”
【实译】“复次,大慧!若有于不生、不灭、自性涅槃、三乘、一乘、五法、诸心、自性等中如言取义,则堕建立及诽谤见。以异于彼起分别故,如见幻事,计以为实,是愚夫见,非贤圣也。”
tatredam ucyate |
【求譯】爾時世尊欲重宣此義而說偈言:
【菩譯】爾時世尊重說偈言:
【實譯】爾時世尊重說頌言:
【求译】尔时世尊欲重宣此义而说偈言:
【菩译】尔时世尊重说偈言:
【实译】尔时世尊重说颂言:
yathārutaṃ vikalpitvā samāropenti dharmatām |
te ca vai tatsamāropāt patanti narakālaye || 34 ||
【求譯】彼言旣妄想,建立於諸法,
以彼建立故,死墮泥犁中。
【菩譯】分別言語聲,建立於諸法;
以彼建立故,故墮於惡道。
【實譯】若隨言取義,建立於諸法,
以彼建立故,死墮地獄中。
【求译】彼言既妄想,建立于诸法,
以彼建立故,死堕泥犁中。
【菩译】分别言语声,建立于诸法;
以彼建立故,故堕于恶道。
【实译】若随言取义,建立于诸法,
以彼建立故,死堕地狱中。
na hy ātmā vidyate skandhaiḥ skandhāś caiva hi nātmani |
na te yathā vikalpyante na ca te vai na santi ca || 35 ||
【求譯】陰中無有我,陰非卽是我,
不如彼妄想,亦復非無我。
【菩譯】五陰中無我,我中無五陰;
不如彼妄相,亦復非是無。
【實譯】蘊中無有我,非蘊卽是我,
不如彼分別,亦復非無有。
【求译】阴中无有我,阴非即是我,
不如彼妄想,亦复非无我。
【菩译】五阴中无我,我中无五阴;
不如彼妄相,亦复非是无。
【实译】蕴中无有我,非蕴即是我,
不如彼分别,亦复非无有。
astitvaṃ sarvabhāvānāṃ yathā bālair vikalpyate |
yadi te bhaved yathā dṛṣṭāḥ sarve syus tattvadarśinaḥ || 36 ||
【求譯】一切悉有性,如凡愚妄想,
若如彼所見,一切應見諦。
【菩譯】凡夫妄分別,見諸法實有;
若如彼所見,一切應見眞。
【實譯】如愚所分別,一切皆有性,
若如彼所見,皆應見眞實。
【求译】一切悉有性,如凡愚妄想,
若如彼所见,一切应见谛。
【菩译】凡夫妄分别,见诸法实有;
若如彼所见,一切应见真。
【实译】如愚所分别,一切皆有性,
若如彼所见,皆应见真实。
abhāvāt sarvadharmāṇāṃ saṃkleśo nāsti śuddhitaḥ |
na te tathā yathā dṛṣṭā na ca te vai na santi ca || 37 ||
【求譯】一切法無性,淨穢悉無有,
不實如彼見,亦非無所有。
【菩譯】一切法若無,染淨亦應無;
彼見無如是,亦非無所有。
【實譯】一切染淨法,悉皆無體性,
不如彼所見,亦非無所有。
【求译】一切法无性,净秽悉无有,
不实如彼见,亦非无所有。
【菩译】一切法若无,染净亦应无;
彼见无如是,亦非无所有。
【实译】一切染净法,悉皆无体性,
不如彼所见,亦非无所有。