L2:3-9/梵实
atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantam etad avocat | yat punar etad uktaṃ bhagavatā | yathārutārthagrahaṇaṃ na kartavyaṃ bodhisattvena mahāsattvenānyaiś ceti | kathaṃ ca bhagavan bodhisattvo mahāsattvo yathārutārthagrāhī na bhavati kiṃ ca rutam ko ’rthaḥ | bhagavān āha | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasi kuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṃs tasyaitad avocat | tatra rutaṃ mahāmate katamat | yaduta vāgakṣarasaṃyogavikalpo dantahanutālujihvauṣṭhapuṭaviniḥsṛtaparasparajalpo vikalpavāsanāhetuko rutam ity ucyate | tatrārthaḥ punar mahāmate katamo yaduta śrutacintābhāvānāmay yā prajñayaiko rahogato nirvāṇapuragāmimārgaḥ svabuddhyā vāsanāśrayaparāvṛttipūrvakaḥ svapratyātmagatigocarabhūmisthānāntaraviśeṣārthalakṣaṇagatiṃ pravicārayan bodhisattvo mahāsattvo ’rthakuśalo bhavati || 155
【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,如来说言:‘如我所说,汝及诸菩萨不应依语而取其义。’世尊,何故不应依语取义?云何为语?云何为义?”佛言:“谛听!当为汝说。”大慧言:“唯。”佛言:“大慧!语者所谓分别习气而为其因,依于喉、舌、唇、腭、齿、辅,而出种种音声文字,相对谈说。是名为语。云何为义?菩萨摩诃萨住独一静处,以闻思修慧,思维观察向涅槃道,自智境界,转诸习气,行于诸地种种行相。是名为义。
punar aparaṃ mahāmate rutārthakuśalo bodhisattvo mahāsattvo rutam arthād anyannānyad iti samanupaśyati arthaṃ ca rutāt | yadi ca punar mahāmate artho rutād anyaḥ syād arutārthābhivyaktihetukaḥ syāt | sa cārtho rutenānupraviśyate pradīpeneva dhanam | tadyathā mahāmate kaścid eva puruṣaḥ pradīpaṃ gṛhītvā dhanam avalokayed idaṃ me dhanam evaṃ vidham asmin pradeśe iti | evam eva mahāmate vāgvikalparutapradīpena bodhisattvā mahāsattvā vāgvikalparahitāḥ svapratyātmāryagatim anupraviśanti ||
【实译】“复次,大慧!菩萨摩诃萨善于语义,知语与义不一不异。义之与语亦复如是。若义异语,则不应因语而显于义。而因语见义,如灯照色。大慧!譬如有人持灯照物,知此物如是,在如是处。菩萨摩诃萨亦复如是,因语言灯,入离言说自证境界。
punar aparaṃ mahāmate aniruddhā anutpannāḥ prakṛtiparinirvṛtās triyānam ekayānaṃ ca pañcacittasvabhāvādiṣu yathārutārthābhiniveśaṃ pratītya abhiniveśataḥ samāropāpavādadṛṣṭipatito bhavati | anyathā vyavasthitān anyathā prativikalpayan māyāvaicitryadarśanavikalpanavat | tadyathā mahāmate anyathā hi māyāvaicitryaṃ draṣṭavyam anyathā pratikalpyate bālair na tvāryaiḥ ||
【实译】“复次,大慧!若有于不生、不灭、自性涅槃、三乘、一乘、五法、诸心、自性等中如言取义,则堕建立及诽谤见。以异于彼起分别故,如见幻事,计以为实,是愚夫见,非贤圣也。”
tatredam ucyate |
【实译】尔时世尊重说颂言:
yathārutaṃ vikalpitvā samāropenti dharmatām |
te ca vai tatsamāropāt patanti narakālaye || 34 ||
【实译】若随言取义,建立于诸法,
以彼建立故,死堕地狱中。
na hy ātmā vidyate skandhaiḥ skandhāś caiva hi nātmani |
na te yathā vikalpyante na ca te vai na santi ca || 35 ||
【实译】蕴中无有我,非蕴即是我,
不如彼分别,亦复非无有。
astitvaṃ sarvabhāvānāṃ yathā bālair vikalpyate |
yadi te bhaved yathā dṛṣṭāḥ sarve syus tattvadarśinaḥ || 36 ||
【实译】如愚所分别,一切皆有性,
若如彼所见,皆应见真实。
abhāvāt sarvadharmāṇāṃ saṃkleśo nāsti śuddhitaḥ |
na te tathā yathā dṛṣṭā na ca te vai na santi ca || 37 ||
【实译】一切染净法,悉皆无体性,
不如彼所见,亦非无所有。