L2:3-9/梵
atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantam etad avocat | yat punar etad uktaṃ bhagavatā | yathārutārthagrahaṇaṃ na kartavyaṃ bodhisattvena mahāsattvenānyaiś ceti | kathaṃ ca bhagavan bodhisattvo mahāsattvo yathārutārthagrāhī na bhavati kiṃ ca rutam ko ’rthaḥ | bhagavān āha | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasi kuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṃs tasyaitad avocat | tatra rutaṃ mahāmate katamat | yaduta vāgakṣarasaṃyogavikalpo dantahanutālujihvauṣṭhapuṭaviniḥsṛtaparasparajalpo vikalpavāsanāhetuko rutam ity ucyate | tatrārthaḥ punar mahāmate katamo yaduta śrutacintābhāvānāmay yā prajñayaiko rahogato nirvāṇapuragāmimārgaḥ svabuddhyā vāsanāśrayaparāvṛttipūrvakaḥ svapratyātmagatigocarabhūmisthānāntaraviśeṣārthalakṣaṇagatiṃ pravicārayan bodhisattvo mahāsattvo ’rthakuśalo bhavati || 155
punar aparaṃ mahāmate rutārthakuśalo bodhisattvo mahāsattvo rutam arthād anyannānyad iti samanupaśyati arthaṃ ca rutāt | yadi ca punar mahāmate artho rutād anyaḥ syād arutārthābhivyaktihetukaḥ syāt | sa cārtho rutenānupraviśyate pradīpeneva dhanam | tadyathā mahāmate kaścid eva puruṣaḥ pradīpaṃ gṛhītvā dhanam avalokayed idaṃ me dhanam evaṃ vidham asmin pradeśe iti | evam eva mahāmate vāgvikalparutapradīpena bodhisattvā mahāsattvā vāgvikalparahitāḥ svapratyātmāryagatim anupraviśanti ||
punar aparaṃ mahāmate aniruddhā anutpannāḥ prakṛtiparinirvṛtās triyānam ekayānaṃ ca pañcacittasvabhāvādiṣu yathārutārthābhiniveśaṃ pratītya abhiniveśataḥ samāropāpavādadṛṣṭipatito bhavati | anyathā vyavasthitān anyathā prativikalpayan māyāvaicitryadarśanavikalpanavat | tadyathā mahāmate anyathā hi māyāvaicitryaṃ draṣṭavyam anyathā pratikalpyate bālair na tvāryaiḥ ||
tatredam ucyate |
yathārutaṃ vikalpitvā samāropenti dharmatām |
te ca vai tatsamāropāt patanti narakālaye || 34 ||
na hy ātmā vidyate skandhaiḥ skandhāś caiva hi nātmani |
na te yathā vikalpyante na ca te vai na santi ca || 35 ||
astitvaṃ sarvabhāvānāṃ yathā bālair vikalpyate |
yadi te bhaved yathā dṛṣṭāḥ sarve syus tattvadarśinaḥ || 36 ||
abhāvāt sarvadharmāṇāṃ saṃkleśo nāsti śuddhitaḥ |
na te tathā yathā dṛṣṭā na ca te vai na santi ca || 37 ||