L2:5-1/004梵
punar aparaṃ mahāmate asty asau paryāyo yena nityas tathāgataḥ | tat kasya hetor yadutābhisamayādhigamajñānanityatvān nityas tathāgataḥ | abhisamayādhigamajñānaṃ hi mahāmate nityaṃ tathāgatānām arhatāṃ samyaksaṃbuddhānām | utpādād vā tathāgatānām anutpādād vā sthitaivaiṣā dharmatā dharmaniyāmatā dharmasthititā sarvaśrāvakapratyekabuddhatīrthakarābhisamayeṣu na tu gagane dharmasthitir bhavati | na ca bālapṛthagjanā avabudhyante | adhigamajñānaṃ ca mahāmate tathāgatānāṃ prajñājñānaprabhāvitaṃ na mahāmate tathāgatā arhantaḥ samyaksaṃbuddhāś cittamanomanovijñānaskandhadhātvāyatanāvidyāvāsanāprabhāvitāḥ | sarvaṃ hi mahāmate tribhavam abhūtavikalpaprabhavaṃ na ca tathāgatā abhūtavikalpaprabhavāḥ | dvaye hi sati mahāmate nityatā cānityatā ca bhavati | nādvayāt | dvayaṃ hi mahāmate viviktam advayānutpādalakṣaṇāt sarvadharmāṇām | ata etasmāt kāraṇān mahāmate tathāgatā arhantaḥ samyaksaṃbuddhā na nityā nānityāḥ | yāvan mahāmate vāgvikalpaḥ pravartate tāvan nityānityadoṣaḥ prasajyate | vikalpabuddhikṣayān mahāmate nityānityagrāho nivāryate bālānāṃ na tu viviktadṛṣṭibuddhikṣayāt ||