L2:6-1/梵实
atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam adhyeṣate sma | deśayatu me bhagavān deśayatu me sugataḥ skandhadhātvāyatanānāṃ pravṛttinivṛttim | asatyātmani kasya pravṛttir vā nirvṛttir vā bālāś ca pravṛttinivṛttyāś ritā duḥkhakṣayān avabodhān nirvāṇaṃ na prajānanti | bhagavān āha | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt ||
【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,惟愿为我说蕴、界、处生灭之相。若无有我,谁生谁灭?而诸凡夫依于生灭,不求尽苦,不证涅槃。”佛言:“大慧!谛听谛听!当为汝说。
bhagavāṃs tasyaitad avocat | tathāgatagarbho mahāmate kuśalākuśalahetukaḥ sarvajanmagatikartā | pravartate naṭavadgatisaṃkaṭa ātmātmīyavarjitas tadanavabodhāt trisaṃgatipratyayakriyāyogaḥ pravartate | na ca tīrthyā avabudhyante kāraṇābhiniveśābhiniviṣṭāḥ | anādikālavividhaprapañcadauṣṭhulyavāsanāvāsita ālayavijñānasaṃśabdito ’vidyāvāsanabhūmijaiḥ saptabhir vijñānaiḥ saha mahodadhitaraṅgavan nityam avyucchinnaśarīraḥ pravartate anityatādoṣarahita ātmavād avinivṛtto ’tyantaprakṛtipariśuddhaḥ | tad anyāni vijñānāny utpannāpavargāni manomanovijñānaprabhṛtīni kṣaṇikāni saptāpy abhūtaparikalpahetujanitasaṃsthānākṛtiviśeṣasamavāyāvalambīni nāmanimittābhiniviṣṭāni svacittadṛśyarūpalakṣaṇāvabodhakāni sukhaduḥkhāpratisaṃvedakāny amokṣakāraṇāni nāmanimittaparyutthānarāgajanitajanakataddhetvālambāni | teṣāṃ copāttānām indriyākhyānāṃ parikṣayanirodhe samanantarānutpatter anyeṣāṃ svamativikalpasukhaduḥkhāpratisaṃvedināṃ saṃjñāveditanirodhasamāpattisamāpannānāṃ caturdhyānasatyavimokṣakuśalānāṃ yogināṃ vimokṣabuddhir bhavaty apravṛtteḥ ||
【实译】“大慧!如来藏是善不善因,能遍兴造一切趣生,譬如伎儿变现诸趣,离我、我所。以不觉故,三缘和合而有果生。外道不知,执为作者。无始虚伪恶习所熏,名为藏识,生于七识无明住地,譬如大海而有波浪,其体相续恒注不断,本性清净,离无常过,离于我论。其余七识,意、意识等念念生灭,妄想为因,境相为缘,和合而生,不了色等自心所现,计著名相,起苦乐受。名相缠缚,既从贪生,复生于贪,若因及所缘。诸取根灭,不相续生,自慧分别苦乐受者,或得灭定,或得四禅,或复善入诸谛、解脱,便妄生于得解脱想。
aparāvṛtte ca tathāgatagarbhaśabdasaṃśabdita ālayavijñāne nāsti saptānāṃ pravṛttivijñānānāṃ nirodhaḥ | tat kasya hetos taddhetvālambanapravṛttatvād vijñānānām aviṣayatvāc ca sarvaśrāvakapratyekabuddhatīrthyayogayogināṃ svapudgalanairātmyāvabodhāt svasāmānyalakṣaṇaparigrahāt skandhadhātvāyatanānāṃ pravartate tathāgatagarbhaḥ pañcadharmasvabhāvadharmanairātmyadarśanān nivartate bhūmikramānusaṃdhiparāvṛttyā nānyatīrthyamārgadṛṣṭibhir vicārayituṃ śakyate | tato ’calāyāṃ bhūmau bodhisattvabhūmau pratiṣṭhito daśasamādhisukhamukhamārgān pratilabhate | samādhibuddhaiḥ saṃdhāryamāṇo ’cintyabuddhadharmasvapraṇidhānavyavalokanatayā samādhisukhabhūtakoṭyā vinivārya pratyātmāryagatigamyaiḥ sarvaśrāvakapratyekabuddhatīrthakarāsādhāraṇair yogamārgair daśāryagotramārgaṃ pratilabhate kāyaṃ ca jñānamanomayaṃ samādhyabhisaṃskārarahitam | tasmāt tarhi mahāmate tathāgatagarbhaḥ ālayavijñānasaṃśabdito viśodhayitavyo viśeṣārthibhir bodhisattvair mahāsattvaiḥ ||
【实译】“而实未舍未转如来藏中藏识之名。若无藏识,七识则灭。何以故?因彼及所缘而得生故。然非一切外道、二乘诸修行者所知境界,以彼唯了人无我性,于蕴、界、处取于自相及共相故。若见如来藏、五法、自性、诸法无我,随地次第而渐转灭,不为外道恶见所动,住不动地,得于十种三昧乐门。为三昧力诸佛所持,观察不思议佛法及本愿力,不住实际及三昧乐,获自证智,不与二乘、诸外道共,得十圣种性道,及意生智身,离于诸行。是故,大慧!菩萨摩诃萨欲得胜法,应净如来藏藏识之名。
yadi hi mahāmate ālayavijñānasaṃśabditas tathāgatagarbho ’tra na syād ity asati mahāmate tathāgatagarbhe ālayavijñānasaṃśabdite na pravṛttir na nivṛttiḥ syāt | bhavati ca mahāmate pravṛttir nivṛttiś ca bālāryāṇām | svapratyātmāryagatidṛṣṭadharmasukhavihāreṇa ca viharanti yogino ’nikṣiptadhurā duṣprativedhāś ca | mahāmate ayaṃ tathāgatagarbhālayavijñānagocaraḥ sarvaśrāvakapratyekabuddhatīrthyavitarkadarśanānāṃ prakṛtipariśuddho ’pi sann aśuddha ivāgantukleśopakliṣṭatayā teṣām ābhāti na tu tathāgatānām | tathāgatānāṃ punar mahāmate karatalāmalakavat pratyakṣagocaro bhavati | etad eva mahāmate mayā śrīmālāṃ devīm adhikṛtya deśanāpāṭhe ’nyāṃś ca sūkṣmanipuṇaviśuddhabuddhīn bodhisattvān adhiṣṭhāya tathāgatagarbha ālayavijñānasaṃśabditaḥ saptabhir vijñānaiḥ saha pravṛttyabhiniviṣṭānāṃ śrāvakāṇāṃ dharmanairātmyapradarśanārthaṃ śrīmālāṃ devīm adhiṣṭhāya tathāgataviṣayo deśito na śrāvakapratyekabuddhānyatīrthakaratarkaviṣayo ’nyatra mahāmate tathāgataviṣaya eva tathāgatagarbha ālayavijñānaviṣayas tvatsadṛśānāṃ ca sūkṣmanipuṇamatibuddhiprabhedakānāṃ bodhisattvānāṃ mahāsattvānām arthapratiśaraṇānāṃ no tu yathārutadeśanāpāṭhābhiniviṣṭānāṃ sarvānyatīrthyaśrāvakapratyekabuddhānām | tasmāt tarhi mahāmate tvayānyaiś ca bodhisattvair mahāsattvaiḥ sarvatathāgataviṣaye ’smiṃs tathāgatagarbhālayavijñānaparijñāne yogaḥ karaṇīyo na śrutamātrasaṃtuṣṭair bhavitavyam ||
【实译】“大慧!若无如来藏名藏识者,则无生灭。然诸凡夫及以圣人悉有生灭。是故,一切诸修行者虽见内境界,住现法乐,而不舍于勇猛精进。大慧!此如来藏藏识本性清净,客尘所染而为不净,一切二乘及诸外道臆度起见,不能现证。如来于此分明现见,如观掌中庵摩勒果。大慧!我为胜鬘夫人及余深妙净智菩萨说如来藏名藏识,与七识俱起,令诸声闻见法无我。大慧!为胜鬘夫人说佛境界,非是外道、二乘境界。大慧!此如来藏藏识是佛境界,与汝等比净智菩萨随顺义者所行之处,非是一切执著文字外道、二乘之所行处。是故,汝及诸菩萨摩诃萨于如来藏藏识,当勤观察,莫但闻已,便生足想。”
tatredam ucyate|
【实译】尔时世尊重说颂言:
garbhas tathāgatānāṃ hi vijñānais saptabhir yutaḥ |
pravartate 'dvayo[1] grāhāt parijñānān nivartate || 1 ||
【实译】甚深如来藏,而与七识俱,
执著二种生,了知则远离。
bimbavaddṛśyatecittamanādimatibhāvitam|
arthākāronacārtho'stiyathābhūtaṃvipaśyataḥ||2||
【实译】无始习所熏,如像现于心,
若能如实观,境相悉无有。
aṅgulyagraṃ yathā bālo na gṛhṇāti niśākaram |
tathā hy akṣarasaṃsaktas[2] tattvaṃ vetti na[3] māmakam || 3 ||
【实译】如愚见指月,观指不观月,
计著文字者,不见我真实。
naṭavannṛtyatecittaṃmanovidūṣasādṛśam|
vijñānaṃpañcabhiḥsārdhaṃdṛśyaṃkalpetiraṅgavat||4||
【实译】心如工伎儿,意如和伎者,
五识为伴侣,妄想观伎众。