L2:6-1/梵简

来自楞伽经导读
< L2:6-1
跳到导航 跳到搜索

atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam adhyeṣate sma | deśayatu me bhagavān deśayatu me sugataḥ skandhadhātvāyatanānāṃ pravṛttinivṛttim | asatyātmani kasya pravṛttir vā nirvṛttir vā bālāś ca pravṛttinivṛttyāś ritā duḥkhakṣayān avabodhān nirvāṇaṃ na prajānanti | bhagavān āha | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt ||


【求译】尔时大慧菩萨复白佛言:“世尊,惟愿世尊更为我说阴、界、入生灭。彼无有我,谁生谁灭?愚夫者依于生灭,不觉苦尽,不识涅槃。”佛言:“善哉谛听!当为汝说。”大慧白佛言:“唯然受教。”

【菩译】尔时圣者大慧菩萨摩诃萨复请佛言:“世尊!惟愿如来、应、正遍知为我说,善逝为我说,阴、界、入生灭之相。世尊!若无我者谁生谁灭?世尊!一切凡夫依生灭住不见苦尽,是故不知涅槃之相。”佛告圣者大慧菩萨言:“善哉!善哉!善哉大慧!汝今谛听当为汝说。”大慧白佛言:“善哉世尊!唯然受教。”

【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,惟愿为我说蕴、界、处生灭之相。若无有我,谁生谁灭?而诸凡夫依于生灭,不求尽苦,不证涅槃。”佛言:“大慧!谛听谛听!当为汝说。


bhagavāṃs tasyaitad avocat | tathāgatagarbho mahāmate kuśalākuśalahetukaḥ sarvajanmagatikartā | pravartate naṭavadgatisaṃkaṭa ātmātmīyavarjitas tadanavabodhāt trisaṃgatipratyayakriyāyogaḥ pravartate | na ca tīrthyā avabudhyante kāraṇābhiniveśābhiniviṣṭāḥ | anādikālavividhaprapañcadauṣṭhulyavāsanāvāsita ālayavijñānasaṃśabdito ’vidyāvāsanabhūmijaiḥ saptabhir vijñānaiḥ saha mahodadhitaraṅgavan nityam avyucchinnaśarīraḥ pravartate anityatādoṣarahita ātmavād avinivṛtto ’tyantaprakṛtipariśuddhaḥ | tad anyāni vijñānāny utpannāpavargāni manomanovijñānaprabhṛtīni kṣaṇikāni saptāpy abhūtaparikalpahetujanitasaṃsthānākṛtiviśeṣasamavāyāvalambīni nāmanimittābhiniviṣṭāni svacittadṛśyarūpalakṣaṇāvabodhakāni sukhaduḥkhāpratisaṃvedakāny amokṣakāraṇāni nāmanimittaparyutthānarāgajanitajanakataddhetvālambāni | teṣāṃ copāttānām indriyākhyānāṃ parikṣayanirodhe samanantarānutpatter anyeṣāṃ svamativikalpasukhaduḥkhāpratisaṃvedināṃ saṃjñāveditanirodhasamāpattisamāpannānāṃ caturdhyānasatyavimokṣakuśalānāṃ yogināṃ vimokṣabuddhir bhavaty apravṛtteḥ ||


【求译】佛告大慧:“如来之藏是善不善因,能遍兴造一切趣生,譬如伎儿变现诸趣,离我、我所。不觉彼故,三缘和合方便而生。外道不觉,计著作者。为无始虚伪恶习所熏,名为识藏,生无明住地,与七识俱。如海浪身常生不断,离无常过,离于我论,自性无垢,毕竟清净。其诸余识有生有灭,意、意识等念念有七,因不实妄想,取诸境界种种形处,计著名相,不觉自心所现色相,不觉苦乐,不至解脱。名相诸缠,贪生生贪,若因若攀缘。彼诸受根灭,次第不生除,自心妄想,不知苦乐,入灭受想,正受第四禅,善真谛、解脱,修行者作解脱想。

【菩译】佛告大慧:“如来之藏是善不善因故,能与六道作生死因缘,譬如伎儿出种种伎,众生依于如来藏故,五道生死。大慧!而如来藏离我我所,诸外道等不知不觉,是故三界生死因缘不断。大慧!诸外道等妄计我故,不能如实见如来藏,以诸外道无始世来虚妄执著种种戏论诸熏习故。大慧!阿梨耶识者,名如来藏,而与无明七识共俱,如大海波常不断绝身俱生故,离无常过离于我过自性清净,余七识者,心、意、意识等念念不住是生灭法,七识由彼虚妄因生,不能如实分别诸法,观于高下长短形相故,执著名相故,能令自心见色相故,能得苦乐故,能离解脱因故,因名相生随烦恼贪故,依彼念因诸根灭尽故,不次第生故,余自意分别不生苦乐受故,是故入少想定、灭尽定,入三摩跋提、四禅、实谛解脱而修行者生解脱相,以不知转灭虚妄相故。

【实译】“大慧!如来藏是善不善因,能遍兴造一切趣生,譬如伎儿变现诸趣,离我、我所。以不觉故,三缘和合而有果生。外道不知,执为作者。无始虚伪恶习所熏,名为藏识,生于七识无明住地,譬如大海而有波浪,其体相续恒注不断,本性清净,离无常过,离于我论。其余七识,意、意识等念念生灭,妄想为因,境相为缘,和合而生,不了色等自心所现,计著名相,起苦乐受。名相缠缚,既从贪生,复生于贪,若因及所缘。诸取根灭,不相续生,自慧分别苦乐受者,或得灭定,或得四禅,或复善入诸谛、解脱,便妄生于得解脱想。


aparāvṛtte ca tathāgatagarbhaśabdasaṃśabdita ālayavijñāne nāsti saptānāṃ pravṛttivijñānānāṃ nirodhaḥ | tat kasya hetos taddhetvālambanapravṛttatvād vijñānānām aviṣayatvāc ca sarvaśrāvakapratyekabuddhatīrthyayogayogināṃ svapudgalanairātmyāvabodhāt svasāmānyalakṣaṇaparigrahāt skandhadhātvāyatanānāṃ pravartate tathāgatagarbhaḥ pañcadharmasvabhāvadharmanairātmyadarśanān nivartate bhūmikramānusaṃdhiparāvṛttyā nānyatīrthyamārgadṛṣṭibhir vicārayituṃ śakyate | tato ’calāyāṃ bhūmau bodhisattvabhūmau pratiṣṭhito daśasamādhisukhamukhamārgān pratilabhate | samādhibuddhaiḥ saṃdhāryamāṇo ’cintyabuddhadharmasvapraṇidhānavyavalokanatayā samādhisukhabhūtakoṭyā vinivārya pratyātmāryagatigamyaiḥ sarvaśrāvakapratyekabuddhatīrthakarāsādhāraṇair yogamārgair daśāryagotramārgaṃ pratilabhate kāyaṃ ca jñānamanomayaṃ samādhyabhisaṃskārarahitam | tasmāt tarhi mahāmate tathāgatagarbhaḥ ālayavijñānasaṃśabdito viśodhayitavyo viśeṣārthibhir bodhisattvair mahāsattvaiḥ ||


【求译】“不离不转名如来藏识藏,七识流转不灭。所以者何?彼因攀缘,诸识生故。非声闻、缘觉修行境界。不觉无我,自共相摄受,生阴、界、入,见如来藏,五法、自性、人法无我,则灭。地次第相续转进,余外道见不能倾动。是名住菩萨不动地,得十三昧道门乐。三昧觉所持,观察不思议佛法、自愿,不受三昧门乐及实际,向自觉圣趣,不共一切声闻、缘觉及诸外道所修行道,得十贤圣种性道,及身智意生,离三昧行。是故,大慧!菩萨摩诃萨欲求胜进者,当净如来藏及藏识名。

【菩译】“大慧!如来藏识不在阿梨耶识中,是故七种识有生有灭,如来藏识不生不灭。何以故?彼七种识依诸境界念观而生,此七识境界一切声闻辟支佛外道修行者不能觉知,不如实知人无我故,以取同相别相法故,以见阴界入法等故。大慧!如来藏如实见五法体相法无我故不生,如实知诸地次第展转和合故,余外道不正见不能观察。大慧!菩萨住不动地,尔时得十种三昧门等为上首,得无量无边三昧,依三昧佛住持,观察不可思议诸佛法及自本愿力故,遮护三昧门实际境界,遮已入自内身圣智证法真实境界,不同声闻辟支佛外道修行所观境界,尔时过彼十种圣道,入于如来意生身智身,离诸功用三昧心故。是故,大慧!诸菩萨摩诃萨欲证胜法如来藏阿梨耶识者,应当修行令清净故。

【实译】“而实未舍未转如来藏中藏识之名。若无藏识,七识则灭。何以故?因彼及所缘而得生故。然非一切外道、二乘诸修行者所知境界,以彼唯了人无我性,于蕴、界、处取于自相及共相故。若见如来藏、五法、自性、诸法无我,随地次第而渐转灭,不为外道恶见所动,住不动地,得于十种三昧乐门。为三昧力诸佛所持,观察不思议佛法及本愿力,不住实际及三昧乐,获自证智,不与二乘、诸外道共,得十圣种性道,及意生智身,离于诸行。是故,大慧!菩萨摩诃萨欲得胜法,应净如来藏藏识之名。


yadi hi mahāmate ālayavijñānasaṃśabditas tathāgatagarbho ’tra na syād ity asati mahāmate tathāgatagarbhe ālayavijñānasaṃśabdite na pravṛttir na nivṛttiḥ syāt | bhavati ca mahāmate pravṛttir nivṛttiś ca bālāryāṇām | svapratyātmāryagatidṛṣṭadharmasukhavihāreṇa ca viharanti yogino ’nikṣiptadhurā duṣprativedhāś ca | mahāmate ayaṃ tathāgatagarbhālayavijñānagocaraḥ sarvaśrāvakapratyekabuddhatīrthyavitarkadarśanānāṃ prakṛtipariśuddho ’pi sann aśuddha ivāgantukleśopakliṣṭatayā teṣām ābhāti na tu tathāgatānām | tathāgatānāṃ punar mahāmate karatalāmalakavat pratyakṣagocaro bhavati | etad eva mahāmate mayā śrīmālāṃ devīm adhikṛtya deśanāpāṭhe ’nyāṃś ca sūkṣmanipuṇaviśuddhabuddhīn bodhisattvān adhiṣṭhāya tathāgatagarbha ālayavijñānasaṃśabditaḥ saptabhir vijñānaiḥ saha pravṛttyabhiniviṣṭānāṃ śrāvakāṇāṃ dharmanairātmyapradarśanārthaṃ śrīmālāṃ devīm adhiṣṭhāya tathāgataviṣayo deśito na śrāvakapratyekabuddhānyatīrthakaratarkaviṣayo ’nyatra mahāmate tathāgataviṣaya eva tathāgatagarbha ālayavijñānaviṣayas tvatsadṛśānāṃ ca sūkṣmanipuṇamatibuddhiprabhedakānāṃ bodhisattvānāṃ mahāsattvānām arthapratiśaraṇānāṃ no tu yathārutadeśanāpāṭhābhiniviṣṭānāṃ sarvānyatīrthyaśrāvakapratyekabuddhānām | tasmāt tarhi mahāmate tvayānyaiś ca bodhisattvair mahāsattvaiḥ sarvatathāgataviṣaye ’smiṃs tathāgatagarbhālayavijñānaparijñāne yogaḥ karaṇīyo na śrutamātrasaṃtuṣṭair bhavitavyam ||


【求译】“大慧!若无识藏名如来藏者,则无生灭。大慧!然诸凡圣悉有生灭。修行者自觉圣趣,现法乐住,不舍方便。大慧!此如来藏识藏,一切声闻、缘觉心想所见,虽自性净,客尘所覆故,犹见不净,非诸如来。大慧!如来者,现前境界犹如掌中视阿摩勒果。大慧!我于此义以神力建立,令胜鬘夫人及利智满足诸菩萨等宣扬演说如来藏及识藏名与七识俱生。声闻计著,见人法无我。故胜鬘夫人承佛威神,说如来境界,非声闻、缘觉及外道境界。如来藏识藏,唯佛及余利智依义菩萨智慧境界。是故,汝及余菩萨摩诃萨于如来藏识藏,当勤修学,莫但闻觉,作知足想。”

【菩译】“大慧!若如来藏阿梨耶识名为无者,离阿梨耶识无生无灭,一切凡夫及诸圣人,依彼阿梨耶识故有生有灭,以依阿梨耶识故,诸修行者入自内身圣行所证,现法乐行而不休息。大慧!此如来心阿梨耶识如来藏诸境界,一切声闻辟支佛诸外道等不能分别。何以故?以如来藏是清净相,客尘烦恼垢染不净。大慧!我依此义依胜鬘夫人,依余菩萨摩诃萨深智慧者,说如来藏阿梨耶识,共七种识生名转灭相,为诸声闻辟支佛等示法无我,对胜鬘说言,如来藏是如来境界。大慧!如来藏识阿梨耶识境界,我今与汝及诸菩萨甚深智者,能了分别此二种法,诸余声闻辟支佛及外道等执著名字者,不能了知如此二法。大慧!是故汝及诸菩萨摩诃萨当学此法。”

【实译】“大慧!若无如来藏名藏识者,则无生灭。然诸凡夫及以圣人悉有生灭。是故,一切诸修行者虽见内境界,住现法乐,而不舍于勇猛精进。大慧!此如来藏藏识本性清净,客尘所染而为不净,一切二乘及诸外道臆度起见,不能现证。如来于此分明现见,如观掌中庵摩勒果。大慧!我为胜鬘夫人及余深妙净智菩萨说如来藏名藏识,与七识俱起,令诸声闻见法无我。大慧!为胜鬘夫人说佛境界,非是外道、二乘境界。大慧!此如来藏藏识是佛境界,与汝等比净智菩萨随顺义者所行之处,非是一切执著文字外道、二乘之所行处。是故,汝及诸菩萨摩诃萨于如来藏藏识,当勤观察,莫但闻已,便生足想。”


tatredam ucyate|


【求译】尔时世尊欲重宣此义而说偈言:

【菩译】尔时世尊重说偈言:

【实译】尔时世尊重说颂言:


garbhas tathāgatānāṃ hi vijñānais saptabhir yutaḥ |

pravartate 'dvayo[1] grāhāt parijñānān nivartate || 1 ||


【求译】甚深如来藏,而与七识俱,

    二种摄受生,智者则远离。

【菩译】甚深如来藏,与七识俱生;

    取二法则生,如实知不生。

【实译】甚深如来藏,而与七识俱,

    执著二种生,了知则远离。


bimbavaddṛśyatecittamanādimatibhāvitam|

arthākāronacārtho'stiyathābhūtaṃvipaśyataḥ||2||


【求译】如镜像现心,无始习所熏,

    如实观察者,诸事悉无事。

【菩译】如镜像现心,无始习所熏;

    如实观察者,诸境悉空无。

【实译】无始习所熏,如像现于心,

    若能如实观,境相悉无有。


aṅgulyagraṃ yathā bālo na gṛhṇāti niśākaram |

tathā hy akṣarasaṃsaktas[2] tattvaṃ vetti na[3] māmakam || 3 ||


【求译】如愚见指月,观指不观月,

    计著名字者,不见我真实。

【菩译】如痴见指月,观指不观月;

    计著名字者,不见我真实。

【实译】如愚见指月,观指不观月,

    计著文字者,不见我真实。


naṭavannṛtyatecittaṃmanovidūṣasādṛśam|

vijñānaṃpañcabhiḥsārdhaṃdṛśyaṃkalpetiraṅgavat||4||


【求译】心为工伎儿,意如和伎者,

    五识为伴侣,妄想观伎众。

【菩译】心如巧伎儿,意如狡猾者,

    意识及五识,虚妄取境界;

    如伎儿和合,诳惑于凡夫。

【实译】心如工伎儿,意如和伎者,

    五识为伴侣,妄想观伎众。


注释

  1. N dvayo
  2. N akṣarasaṃsaktās
  3. N na vetti