L2:6-2/梵实
atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam adhyeṣate sma | deśayatu me bhagavān deśayatu me sugataḥ pañcadharmasvabhāvavijñānanairātmyadvayaprabhedagatilakṣaṇaṃ | yena nairātmyadvayaprabhedagatilakṣaṇenāhaṃ cānye ca bodhisattvā mahāsattvāḥ sarvabhūmikramānusaṃdhiṣvetān dharmān vibhāvayema | yathā tair dharmaiḥ sarvabuddhadharmānupraveśo bhavet sarvabuddhadharmānupraveśāc ca yāvat tathāgatasvapratyayātmabhūmipraveśaḥ[1] syād iti | bhagavān āha | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṃs tasyaitad avocat | pañcadharmasvabhāvavijñānanairātmyadvayaprabhedagatilakṣaṇaṃ te mahāmate deśayiṣyāmi | yaduta nāma nimittaṃ vikalpaḥ samyagjñānaṃ tathatā ca tathāgatapratyātmāryagatipraveśaḥ śāśvatocchedasadasaddṛṣṭivivarjito dṛṣṭadharmasukhasamāpattisukhavihāra āmukhībhavati yogayoginām | tatra mahāmate pañcadharmasvabhāvavijñānanairātmyadvayasvacittadṛśyabāhyabhāvābhāvānavabodhād vikalpaḥ pravartate bālānāṃ na tv āryāṇām ||
【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,愿为我说五法、自性、诸识、无我差别之相。我及诸菩萨摩诃萨善知此已,渐修诸地,具诸佛法,至于如来自证之位。”佛言:“谛听!当为汝说。大慧!五法、自性、诸识、无我,所谓名、相、分别、正智、如如。若修行者观察此法,入于如来自证境界,远离常断、有无等见,得现法乐甚深三昧。大慧!凡愚不了五法、自性、诸识、无我,于心所现见有外物,而起分别,非诸圣人。”
mahāmatir āha | kathaṃ punar bhagavan bālānāṃ vikalpaḥ pravartate na tv āryāṇām | bhagavān āha | nāmasaṃjñāsaṃketābhiniveśena mahāmate bālāś cittam anusaranti | anusaranto vividhalakṣaṇopacāreṇātmātmīyadṛṣṭipatitāśayā varṇapuṣkalatām abhiniviśante | abhiniviśantaś cājñānāvṛtāḥ saṃrajyante saṃraktā rāgadveṣamohajaṃ karmābhisaṃskurvanti | abhisaṃskṛtya punaḥ punaḥ kośakārakīṭakā iva svavikalpapariveṣṭitamatayo gatisamudrakāntāraprapatitā ghaṭiyantravan nātipravartante | na ca prajānanti mohān māyāmarīcyudakacandrasvabhāvakalpanātmātmīyarahitān sarvadharmānabhūtavikalpoditāṃl lakṣyalakṣaṇāpagatān bhaṅgotpādasthitigativinivṛttān svacittadṛśyavikalpaprabhavān īśvarakālāṇupradhānaprabhavān nāmanimittānuplavena mahāmate bālā nimittam anusaranti ||
【实译】大慧白言:“云何不了而起分别?”佛言:“大慧!凡愚不知名是假立,心随流动,见种种相,计我、我所,染著于色,覆障圣智,起贪、瞋、痴,造作诸业,如蚕作茧,妄想自缠,堕于诸趣生死大海,如汲水轮循环不绝,不知诸法如幻,如焰,如水中月,自心所见,妄分别起,离能所取及生、住、灭,谓从自在、时节、微尘、胜性而生,随名、相流。
tatra nimittaṃ punar mahāmate yac cakṣurvijñānasyābhāsamāgacchati rūpasaṃjñakam evaṃ śrotraghrāṇajihvākāyamanovijñānānāṃ śabdagandharasaspraṣṭavyadharmasaṃjñakam etan nimittam iti vadāmi | tatra vikalpaḥ punar mahāmate yena nāma samudīrayati | nimittavyañjakam idam evam idaṃ nānyatheti hastyaśvarathapadātistrīpuruṣādikasaṃjñakaṃ tad vikalpaḥ pravartate | samyagjñānaṃ punar mahāmate yena nāmanimittayor anupalabdhir anyonyāgantukatvād apravṛttir vijñānasyānucchedāśāśvatataḥ sarvatīrthakaraśrāvakapratyekabuddhabhūmyapātanatvāt samyagjñānam ity ucyate | punar aparaṃ mahāmate yena samyagjñānena bodhisattvo mahāsattvo na nāma bhāvīkaroti na ca nimittam abhāvīkaroti | samāropāpavādāntadvayakudṛṣṭivivarjitaṃ nāmanimittārthayor apravṛttivijñānam evam etāṃ tathatāṃ vadāmi | tathatāvyavasthitaś ca mahāmate bodhisattvo mahāsattvo nirābhāsagocarapratilābhitvāt pramuditāṃ bodhisattvabhūmiṃ pratilabhate ||
【实译】“大慧!此中相者,谓眼识所见,名之为色。耳、鼻、舌、身、意识得者,名之为声、香、味、触、法。如是等我说为相。分别者,施设众名,显示诸相,谓以象、马、车、步、男女等名而显其相,此事如是,决定不异。是名分别。正智者,谓观名[2]相互为其客,识心不起,不断不常,不堕[3]外道、二乘之地。是名正智。大慧!菩萨摩诃萨以其正智观察名、相,非有非无,远离损益二边恶见,名、相及识本来不起,我说此法名为如如。大慧!菩萨摩诃萨住如如已,得无照现境,升欢喜地,
sa pratilabhya pramuditāṃ bodhisattvabhūmiṃ vyāvṛttaḥ sarvatīrthyāpāyagatibhyo bhavati lokottaradharmagatisamavasṛtaḥ | lakṣaṇaparicayān māyādipūrvakāṃ sarvadharmagatiṃ vibhāvayan svapratyātmāryadharmagatilakṣaṇaṃ tarkadṛṣṭivinivṛttakautuko ’nupūrveṇa yāvad dharmameghā bhūmir iti | dharmameghānantaraṃ yāvat samādhibalavaśitābhijñākusumitāṃ tathāgatabhūmiṃ pratilabhate | sa pratilabhya sattvaparipācanatayā vicitrair nirmāṇakiraṇair virājate jalacandravat | aṣṭāpadasunibaddhadharmā nānādhimuktikatayā sattvebhyo dharmaṃ deśayati | kāyaṃ manovijñaptirahitam etan mahāmate tathatāpraveśāt pratilabhante bodhisattvā mahāsattvāḥ ||
【实译】“离外道恶趣,入出世法,法相淳熟,知一切法犹如幻等,证自圣智所行之法,离臆度见,如是次第乃至法云。至法云已,三昧、诸力,自在、神通开敷满足,成于如来。成如来已,为众生故,如水中月,普现其身,随其欲乐,而为说法。其身清净,离心、意、识,被弘誓甲,具足成满十无尽愿。是名菩萨摩诃萨入于如如之所获得。”
punar api mahāmatir āha | kiṃ punar bhagavan pañcasu dharmeṣv antargatās trayaḥ svabhāvā uta svalakṣaṇasiddhāḥ | bhagavān āha | atraiva mahāmate trayaḥ svabhāvā antargatāḥ aṣṭau ca vijñānāni dve ca nairātmye | tatra nāma ca nimittaṃ ca parikalpitaḥ svabhāvo veditavyaḥ | yaḥ punar mahāmate tadāśrayapravṛtto vikalpaś cittacaittasaṃśabdito yugapatkālodita āditya iva raśmisahito vicitralakṣaṇasvabhāvo vikalpādhārakaḥ sa mahāmate svabhāvaḥ paratantra ity ucyate | samyagjñānaṃ tathatā ca mahāmate avināśatvāt svabhāvaḥ pariniṣpanno veditavyaḥ ||
【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,为三性入五法中,为各有自相?”佛言:“大慧!三性、八识及二无我悉入五法,其中名及相是妄计性。以依彼分别,心、心所法俱时而起,如日与光,是缘起性。正智、如如不可坏故,是圆成性。
punar aparaṃ mahāmate svacittadṛśyam abhiniviśyamānaṃ vikalpo ’ṣṭadhā bhidyate | nimittasyābhūtalakṣaṇaparikalpitatvād ātmātmīyagrāhadvayavyupaśamān nairātmyadvayamājāyate | eṣu mahāmate pañcasu dharmeṣu sarvabuddhadharmā antargatāḥ bhūmivibhāgānusaṃdhiś ca śrāvakapratyekabuddhabodhisattvānām tathāgatānāṃ ca pratyātmāryajñānapraveśaḥ ||
【实译】“大慧!于自心所现生执著时,有八种分别起。此差别相皆是不实,唯妄计性。若能舍离二种我执,二无我智即得生长。大慧!声闻、缘觉、菩萨、如来自证圣智,诸地位次,一切佛法悉皆摄入此五法中。