L2:6-2/003梵

来自楞伽经导读
< L2:6-2
跳到导航 跳到搜索

tatra nimittaṃ punar mahāmate yac cakṣurvijñānasyābhāsamāgacchati rūpasaṃjñakam evaṃ śrotraghrāṇajihvākāyamanovijñānānāṃ śabdagandharasaspraṣṭavyadharmasaṃjñakam etan nimittam iti vadāmi | tatra vikalpaḥ punar mahāmate yena nāma samudīrayati | nimittavyañjakam idam evam idaṃ nānyatheti hastyaśvarathapadātistrīpuruṣādikasaṃjñakaṃ tad vikalpaḥ pravartate | samyagjñānaṃ punar mahāmate yena nāmanimittayor anupalabdhir anyonyāgantukatvād apravṛttir vijñānasyānucchedāśāśvatataḥ sarvatīrthakaraśrāvakapratyekabuddhabhūmyapātanatvāt samyagjñānam ity ucyate | punar aparaṃ mahāmate yena samyagjñānena bodhisattvo mahāsattvo na nāma bhāvīkaroti na ca nimittam abhāvīkaroti | samāropāpavādāntadvayakudṛṣṭivivarjitaṃ nāmanimittārthayor apravṛttivijñānam evam etāṃ tathatāṃ vadāmi | tathatāvyavasthitaś ca mahāmate bodhisattvo mahāsattvo nirābhāsagocarapratilābhitvāt pramuditāṃ bodhisattvabhūmiṃ pratilabhate ||

注释