L2:6-4/梵繁
atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat | yat punar etad uktaṃ bhagavatā deśanāpāṭhe yathā gaṅgānadīvālukāsamās tathāgatā atītā anāgatā vartamānāś ca | tat kim idaṃ bhagavan yathārutārthagrahaṇaṃ kartavyam āhosvid anyaḥ kaścid arthāntaraviśeṣo ’stīti tad ucyatāṃ bhagavan | bhagavān āha | na mahāmate yathārutārthagrahaṇaṃ kartavyam | na ca mahāmate gaṅgānadīvālukāpramāṇatayā tryadhvakabuddhapramāṇatā bhavati | tat kasya hetor yaduta lokātiśayātikrāntatvān mahāmate dṛṣṭānto ’dṛṣṭāntaḥ sadṛśāsadṛśatvāt | na ca mahāmate tathāgatā arhantaḥ samyaksaṃbuddhāḥ sadṛśāsadṛśaṃ lokātiśayātikrāntaṃ dṛṣṭāntaṃ prāviṣkurvanti | anyatra upamāmātram etan mahāmate mayopanyas tam taiś ca tathāgatair yathā gaṅgānadīvālukāsamās tathāgatā arhantaḥ samyaksaṃbuddhā iti nityānityābhiniveśābhiniviṣṭānāṃ bālapṛthagjanānāṃ tīrthakarāśayakudṛṣṭiyuktānāṃ saṃsārabhavacakrānusāriṇām udvejanārthaṃ katham eta udvignā bhavagaticakrasaṃkaṭād viśeṣārthino viśeṣamārabherann iti sulabhabuddhatvapradarśanārthaṃ na nodumbarapuṣpatulyas tathāgatānām utpāda iti kṛtvā vīryamārapsyante | deśanāpāṭhe tu mayā vaineyajanatāpekṣayodumbarapuṣpasudurlabhaprādurbhāvās tathāgatā iti deśitam | na ca mahāmate udumbarapuṣpaṃ kenacid dṛṣṭapūrvaṃ na drakṣyate | tathāgatāḥ punar mahāmate loke dṛṣṭā dṛśyante caitarhi | na svanayapratyavasthānakathāmadhikṛtyodumbarapuṣpasudurlabhaprādurbhāvās tathāgatā iti | svanayapratyavasthānakathāyāṃ mahāmate nirdiśyamānāyāṃ lokātiśayātikrāntā dṛṣṭāntā yuktāḥ[1] kriyante ’śraddheyatvāt | aśraddheyaṃ syād bālapṛthagjanānāṃ ca | svapratyātmāryajñānagocare na[2] dṛṣṭāntā na pravartante | cittamanomanovijñānadṛṣṭalakṣaṇātikrāntatvāt tattvasya[3] | tattvaṃ ca tathāgatā atas teṣu dṛṣṭāntā nopanyasyante ||
【求譯】爾時大慧菩薩復白佛言:“世尊,如世尊所說句,過去諸佛如恒河沙,未來現在亦復如是。云何世尊爲如說而受,爲更有餘義?惟願如來哀愍解說。”佛告大慧:“莫如說而受。三世諸佛量非如恒河沙。所以者何?過世間望,非譬所譬。以凡愚計常,外道妄想,長養惡見,生死無窮。欲令厭離生死趣轉,精勤勝進故,爲彼說言諸佛易見,非如優曇鉢華難得見故,息方便求。有時復觀諸受化者,作是說言:‘佛難値遇,如優曇鉢華。’優曇鉢華無已見、今見、當見。如來者,世間悉見。不以建立自通故,說言如來出世如優曇鉢華。大慧!自建立自通者,過世間望,彼諸凡愚所不能信。自覺聖智境界無以爲譬。眞實如來過心、意、意識所見之相,不可爲譬。
【菩譯】爾時聖者大慧菩薩摩訶薩白佛言:“世尊!如世尊依名字說過去未來現在諸佛如恒河河沙。世尊!佛說如是,爲依如來口中所說,我隨順取?爲更有義?願爲我說。”佛告聖者大慧菩薩言:“大慧!如我所說名字章句,莫如是取。大慧!三世諸佛非恒河河沙等。何以故?所說譬喻過世間者,非如譬喻。何以故?以有相似不相似故。大慧!諸佛、如來、應、正遍知,不定說過世間相似不相似譬喻。何以故?大慧!我說譬喻但是少分故。大慧!我及諸佛、如來、應、正遍知,所說譬喻但說少義。何以故?愚癡凡夫諸外道等,著諸法常增長邪見,隨順世間輪迴生死,爲彼生厭聞生驚怖,又聞諸佛如恒河沙,便於如來無上聖道生易得想求出世法。大慧!是故我說諸佛如來如恒河河沙。何以故?我餘經中說佛出世如優曇華,衆生聞已,言佛道難得不修精進,是故我說諸佛如來如恒河河沙。大慧!我說諸佛出世如優曇華者,依可化衆生義故,我說諸佛如優曇華。大慧,而優曇華於世間中無人曾見,當亦不見。大慧!諸佛如來世間曾見現見當見。大慧!我說如是,非依自身所得法說,是故說言如優曇華,諸佛如來亦復如是。大慧!我依內身證法說法,是故說過世間譬喻,以諸凡夫無信衆生,不能信我所說譬喻。何以故?說自內身聖智境界,無譬喻可說,遠離心、意、意識過諸見地,諸佛如來眞如之法不可說故,是故我說種種譬喻。
【實譯】爾時大慧菩薩摩訶薩復白佛言:“世尊,如經中說,過去、未來、現在諸佛如恒河沙,此當云何,爲如言而受,爲別有義?”佛告大慧:“勿如言受。大慧!三世諸佛非如恒沙。何以故?如來最勝,超諸世間,無與等者,非喻所及,唯以少分爲其喻耳。我以凡愚諸外道等心恒執著常與無常,惡見增長,生死輪迴,令其厭離,發勝悕望,言佛易成,易可逢値。若言難遇如優曇華,彼便退怯,不勤精進。是故,我說如恒河沙。我復有時觀受化者,說佛難値,如優曇花。大慧!優曇鉢花無有曾見、現見、當見,如來則有已見、當見。大慧!如是譬喻非說自法。自法者內證聖智所行境界,世間無等過,諸譬喻一切凡愚不能信受。大慧!眞實如來超心、意、意識所見之相,不可於中而立譬喻。
kiṃ tu upamāmātram etan mahāmate kṛtaṃ yaduta gaṅgānadīvālukāsamās tathāgatāḥ samā na viṣamā akalpāvikalpanataḥ | tadyathā mahāmate gaṅgāyāṃ nadyāṃ vālukā mīnakacchapaśiśumāranakramahiṣasiṃhahastyādibhiḥ saṃkṣobhyamāṇā na kalpayanti na vikalpayanti saṃkṣobhyāmahe na veti nirvikalpāḥ svacchā malavyapetāḥ | evam eva mahāmate tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ svapratyātmāryajñānagaṅgāmahānadībalābhijñāvaśitāvālukāḥ sarvatīrthakarabālamīnaparapravādibhiḥ saṃkṣobhyamāṇā na kalpayanti na vikalpayanti | tathāgatapūrvapraṇihitatvāt sarvasukhasamāpattiparipūryā sattvānāṃ na kalpayanti na vikalpayanti | atas te gaṅgānadīvālukāsamās tathāgatā nirviśiṣṭā anunayapratighāpagatatvāt ||
【求譯】“大慧!然我說譬佛如恒沙,無有過咎。大慧!譬如恒沙,一切魚、鼈、輸牧魔羅、師子、象、馬、人、獸踐踏,沙不念言彼惱亂我而生妄想,自性淸淨,無諸垢污。如來、應供、等正覺自覺聖智恒河,大力、神通、自在等沙,一切外道諸人獸等一切惱亂,如來不念而生妄想。如來寂然無有念想。如來本願以三昧樂安衆生故,無有惱亂,猶如恒沙,等無有異,又斷貪、恚故。
【菩譯】“大慧!我說諸佛如恒河河沙者,是少分譬喻。大慧!諸佛如來平等非不平等,以非分別分別故。大慧!譬如恒河河中所有之沙,魚鼈龜龍牛羊象馬諸獸踐蹈,而彼河沙不生分別不瞋不恚,亦不生心彼惱亂我,無分別故淨離諸垢。大慧!諸佛、如來、應、正遍知亦復如是,內身證得聖智,滿足諸力神通自在功德如恒河沙,一切外道邪論諸師愚癡魚鼈,以瞋恚心毀罵如來,如來不動不生分別,本願力故爲與衆生三昧三摩跋提,一切諸樂令滿足故,不分別分別。大慧!是故我說諸佛如來如恒河河沙等,等者平等無有異相,以離愛身故。
【實譯】“然亦有時而爲建立言恒河沙等,無有相違。大慧!譬如恒沙,龜、魚、象、馬之所踐[4]踏,不生分別,恒淨無垢。如來聖智如彼恒河,力、通、自在以爲其沙,外道龜、魚競來擾亂,而佛不起一念分別。何以故?如來本願以三昧樂普安衆生,如恒河沙無有愛憎,無分別故。
tadyathā mahāmate gaṅgāyāṃ nadyāṃ vālukā pṛthivīlakṣaṇasvabhāvatvāt pṛthivī kalpoddāhe dahyamānāpi na pṛthivīsvabhāvaṃ vijahāti | na ca mahāmate pṛthivī dahyate tejodhātupratibaddhatvād anyatra bālapṛthagjanā vitathatāpatitayā saṃtatyā dahyamānāṃ kalpayanti na ca dahyate tadagnihetubhūtatvāt | evam eva mahāmate tathāgatānāṃ dharmakāyo gaṅgānadīvālukāsamo ’vināśī | tadyathā mahāmate nadyāṃ gaṅgāyāṃ vālukā apramāṇā evam eva mahāmate tathāgatānāṃ raśmyāloko ’pramāṇaḥ sattvaparipākasaṃcodanam upādāya sarvabuddhaparṣanmaṇḍaleṣu prasarpyate tathāgataiḥ | tadyathā mahāmate gaṅgāyāṃ nadyāṃ vālukā na vālukāsvabhāvāntaramārabhante vālukāvasthā eva vālukā evam eva mahāmate tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ saṃsāre na pravṛttir na nivṛttir bhavapravṛttyucchinnahetutvāt | tadyathā mahāmate gaṅgāyāṃ nadyāṃ vālukā apakṛṣṭā api na prajñāyante prakṣiptā api na prajñāyante mahāmate evam eva tathāgatānāṃ jñānaṃ sattvaparipākayogena na kṣīyate na vardhate aśarīratvād dharmasya | śarīravatāṃ hi mahāmate nāśo bhavati nāśarīravatāṃ dharmaś cāśarīraḥ | tadyathā mahāmate gaṅgāyāṃ nadyāṃ vālukā niṣpīḍyamānā ghṛtatailārthibhir ghṛtatailādivirahitā evam eva mahāmate tathāgatāḥ sattvaduḥkhair niṣpīḍyamānā dharmadhātvīśvarapraṇidhānasukhaṃ na vijahati mahāmate mahākaruṇopetatvāt yāvat sarvasattvā na nirvāpyante tathāgataiḥ | tadyathā mahāmate gaṅgāyāṃ nadyāṃ vālukāḥ pravāhānukūlāḥ pravahanti nānudake evam eva mahāmate tathāgatānāṃ sarvabuddhadharmadeśanā nirvāṇapravāhānukūlā saṃvartate | tena gaṅgānadīvālukāsamās tathāgatā ity ucyante | nāyaṃ mahāmate gatyarthas tathāgateṣu pravartate | vināśo mahāmate gatyartho bhavati | na ca mahāmate saṃsārasya pūrvā koṭiḥ prajñāyate | aprajñāyamānā kathaṃ gatyarthena nirdekṣyāmi | gatyartho mahāmate ucchedo na ca bālapṛthagjanāḥ saṃprajānanti ||
【求譯】“譬如,恒沙是地自性,劫盡燒時,燒一切地,而彼地大不捨自性,與火大俱生故。其餘愚夫作地燒想,而地不燒,以火因故。如是,大慧!如來法身如恒沙不壞。大慧!譬如,恒沙無有限量,如來光明亦復如是,無有限量。爲成熟衆生故,普照一切諸佛大衆。大慧!譬如,恒沙別求異沙,永不可得。如是,大慧!如來、應供、等正覺無生死生滅,有因緣斷故。大慧!譬如,恒河沙增減不可得知。如是,大慧!如來智慧成熟衆生,不增不減,非身法故。身法者有壞,如來法身非是身法。如壓恒沙,油不可得,如是一切極苦衆生逼迫如來,乃至衆生未得涅槃,不捨法界自三昧願樂,以大悲故。大慧!譬如,恒沙隨水而流,非無水也。如是,大慧!如來所說一切諸法隨涅槃流。是故,說言如恒河沙。如來不隨諸去流轉,去是壞義故。大慧!生死本際不可知。不知故,云何說去?大慧!去者斷義,而愚夫不知。”
【菩譯】“大慧!譬如恒河河沙不離地相。大慧!大地火燒火不異地故,火不燒地地大有火相續體故。大慧!愚癡凡夫墮顚倒智,自心分別言地被燒,而地不燒,以不離地而得更有四大火身故。大慧!諸佛如來亦復如是,諸佛如來法身之體,如恒河河沙等,不滅不失故。大慧!譬如恒河河沙無量無邊。大慧!諸佛如來亦復如是,出於世間放無量光,遍於一切諸佛大會,爲化衆生令覺知故。大慧!如恒河河沙更不生相,如彼微塵微塵體相如是而住。大慧!諸佛如來亦復如是,於世間中不生不滅,諸佛如來斷有因故。大慧!如恒河河沙若出於河亦不可見入於河中亦不可見,亦不起心我出入河。大慧!諸佛如來智慧之力亦復如是,度諸衆生亦不盡滅亦不增長。何以故?諸法無身故。大慧!一切有身皆是無常磨滅之法,非無身法,諸佛如來唯法身故。大慧!譬如有人欲得蘇油,押恒河沙,終不可得,無蘇油故。大慧!諸佛如來爲諸衆生苦惱,所押瞋不可得,不捨自法界相,不捨自法味相,不捨本願與衆生樂,以得具足大慈大悲,我若不令一切衆生入涅槃者,我身亦不入於涅槃。大慧!如恒河河沙隨水而流終不逆流。大慧!諸佛如來爲諸衆生說法亦爾,隨順涅槃而非逆流。大慧!是故我說諸佛如來如恒河河沙。大慧!言恒河河沙隨順流者非是去義,若佛如來有去義者,諸佛如來應無常滅。大慧!世間本際尚不可知,不可知者我云何依而說去義?是故如來非爲去義。大慧!去義者名爲斷義,愚癡凡夫不覺不知。”
【實譯】“大慧!譬如,恒沙是地自性,劫盡燒時,燒一切地,而彼地大不捨本性,恒與火大俱時生故。諸凡愚人謂地被燒,而實不燒,火所因故。如來法身亦復如是,如恒河沙終不壞滅。大慧!譬如,恒沙無有限量,如來光明亦復如是,爲欲成就無量衆生,普照一切諸佛大會。大慧!譬如,恒沙住沙,自性不更改變而作餘物。如來亦爾,於世間中不生不滅,諸有生因悉已斷故。大慧!譬如,恒沙取不知減,投不見增。諸佛亦爾,以方便智成熟衆生,無減無增。何以故?如來法身無有身故。大慧!以有身故,而有滅壞。法身無身,故無滅壞。大慧!譬如,恒沙雖苦壓治,欲求蘇油,終不可得。如來亦爾,雖爲衆生衆苦所壓,乃至蠢動,未盡涅槃,欲令捨離於法界中深心願樂,亦不可得。何以故?具足成就大悲心故。大慧!譬如,恒沙隨水而流,非無水也。如來亦爾,所有說法莫不隨順涅槃之流。以是說言諸佛如來如恒河沙。大慧!如來說法不隨於趣,趣是壞義。生死本際不可得知。旣不可知,云何說趣?大慧!趣義是斷,凡愚莫知。”
mahāmatir āha | tad yadi bhagavan pūrvā koṭir na prajñāyate sattvānāṃ saṃsaratām tat kathaṃ mokṣaḥ prajñāyate prāṇinām | bhagavān āha | anādikālaprapañcadauṣṭhulyavikalpavāsanāhetuvinivṛttir mahāmate svacittadṛśyabāhyārthaparijñānād vikalpasyāśrayaparāvṛttir mahāmate mokṣo na nāśaḥ | ato nānantakathā mahāmate kiṃcit kārī bhavati | vikalpasyaiva mahāmate paryāyo ’nantakoṭir iti | na cātra vikalpādanyat kiṃcit sattvāntaram asty adhyātmaṃ vā bahirdhā vā parīkṣyamāṇaṃ buddhyā | jñānajñeyaviviktā hi mahāmate sarvadharmāḥ | anyatra svacittavikalpāparijñānād vikalpaḥ pravartate tadavabodhān nivartate ||
【求譯】大慧白佛言:“世尊,若衆生生死本際不可知者,云何解脫可知?”佛告大慧:“無始虛僞過惡妄想習氣因滅,自心現知外義,妄想身轉,解脫不滅。是故,無邊非都無所有,爲彼妄想作無邊等異名。觀察內外,離於妄想,無異衆生,智及爾炎一切諸法悉皆寂靜。不識自心現妄想故,妄想生。若識則滅。”
【菩譯】大慧白佛言:“世尊!世尊若衆生在於世間輪迴,去來本際不可知者,云何如來而得解脫,復令衆生得於解脫?”佛告大慧言:“大慧!言解脫者,離於一切戲論煩惱無始熏習分別心故,如實能知唯自心見外所分別心迴轉故,是故我說名爲解脫。大慧!言解脫者非是滅法,是故汝今問我,若不知本際云何得解脫者,此問不成。大慧!言本際者,是分別心一體異名。大慧!離分別心更無衆生,卽此分別名爲衆生。大慧!眞實智慧觀內外法,無法可知能知故。大慧!以一切法本際來寂靜。大慧!不如實知唯自心見虛妄分別,是故生於分別之心,如實知者不生分別。”
【實譯】大慧菩薩復白佛言:“若生死本際不可知者,云何衆生在生死中而得解脫?”佛言:“大慧!無始虛僞過習因滅,了知外境自心所現,分別轉依,名爲解脫,非滅壞也。是故,不得言無邊際。大慧!無邊際者,但是分別異名。大慧!離分別心,無別衆生。以智觀察內外諸法,知與所知悉皆寂滅。大慧!一切諸法唯是自心分別所見。不了知故,分別心起。了心則滅。”
tatredam ucyate |
【求譯】爾時世尊欲重宣此義而說偈言:
【菩譯】爾時世尊重說偈言:
【實譯】爾時世尊重說頌言:
gaṅgāyāṃ vālukāsamān ye paśyanti vināyakān |
anāśagatiniṣṭhān vai te paśyanti tathāgatān || 7 ||
【求譯】觀察諸導師,猶如恒河沙,
不壞亦不去,亦復不究竟,
是則爲平等,觀察諸如來。
【菩譯】觀察於諸佛,譬如恒河沙;
不滅亦不生,彼人能見佛。
【實譯】觀察諸導師,譬如恒河沙,
非壞亦非趣,是人能見佛。
gaṅgāyāṃvālukāyadvatsarvadoṣairvivarjitāḥ|
vāhānukūlānityāścatathābuddhasyabuddhatā||8||
【求譯】猶如恒沙等,悉離一切過,
隨流而性常,是則佛正覺。
【菩譯】遠離諸塵垢,如恒河河沙;
隨順流不變,法身亦如是。
【實譯】譬如恒河沙,悉離一切過,
而恒隨順流,佛體亦如是。