L2:6-5/梵

来自楞伽经导读
< L2:6-5
跳到导航 跳到搜索

atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat | deśayatu bhagavān deśayatu me sugatas tathāgato ’rhan samyaksaṃbuddhaḥ sarvadharmāṇāṃ kṣaṇabhaṅgaṃ bhedalakṣaṇaṃ caiṣām | tat kathaṃ bhagavan sarvadharmāḥ kṣaṇikāḥ | bhagavān āha | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṃs tasyaitad avocat | sarvadharmāḥ sarvadharmā iti mahāmate yaduta kuśalākuśalāḥ saṃskṛtāsaṃskṛtā laukikalokottarāḥ sāvadyānavadyāḥ sāsravānāsravā upāttānupāttāḥ | saṃkṣepeṇa mahāmate pañcopādānaskandhāś cittamanomanovijñānavāsanāhetukāś cittamanomanovijñānavāsanāpuṣṭair bālapṛthagjanaiḥ kuśalākuśalena parikalpyante | samādhisukhasamāpattayo mahāmate dṛṣṭadharmasukhavihārabhāvenāryāṇāṃ kuśalānāsravā ity ucyante | kuśalākuśalāḥ punar mahāmate yaduta aṣṭau vijñānāni katamāny aṣṭau yaduta tathāgatagarbha ālayavijñānasaṃśabdito mano manovijñānaṃ ca pañca ca vijñānakāyās tīrthyānuvarṇitāḥ | tatra mahāmate pañca vijñānakāyā manovijñānasahitāḥ kuśalākuśalakṣaṇaparaṃparābhedabhinnāḥ saṃtatiprabandhanābhinnaśarīrāḥ pravartamānāḥ pravartante | pravṛtya ca vinaśyanti | svacittadṛśyānavabodhāt samanantaranirodhe ’nyadvijñānaṃ pravartate | saṃsthānākṛtiviśeṣagrāhakaṃ manovijñānaṃ pañcabhir vijñānakāyaiḥ saha saṃprayuktaṃ pravartate | kṣaṇakālānavasthāyi tat kṣaṇikam iti vadāmi | kṣaṇikaṃ punar mahāmate ālayavijñānaṃ tathāgatagarbhasaṃśabditaṃ[1] manaḥsahitaṃ pravṛttivijñānavāsanābhiḥ kṣaṇikamanāsravavāsanābhir akṣaṇikam | na ca bālapṛthagjanā avabudhyante kṣaṇikavādābhiniviṣṭāḥ kṣaṇikākṣaṇikatām imāṃ sarvadharmāṇām | tadanavabodhād ucchedadṛṣṭyāsaṃskṛtān api dharmān nāśayiṣyanti | asaṃsāriṇo mahāmate pañca vijñānakāyā[2] ananubhūtasukhaduḥkhā anirvāṇahetavaḥ | tathāgatagarbhaḥ punar mahāmate anubhūtasukhaduḥkhahetusahitaḥ pravartate nivartate ca catasṛbhir vāsanābhiḥ saṃmūrcchitaḥ | na ca bālā avabudhyante kṣaṇikadṛṣṭivikalpavāsitamatayaḥ ||


punar aparaṃ mahāmate samadhāraṇaṃ kalpasthitāḥ suvarṇavajrajinadhātuprāptiviśeṣā abhaṅginaḥ | yadi punar mahāmate abhisamayaprāptiḥ kṣaṇikā syād anāryatvam āryāṇāṃ syān na cānāryatvam āryāṇāṃ bhavati | suvarṇaṃ vajraṃ ca mahāmate samadhāraṇaṃ kalpasthitā api tulyamānā na hīyante na vardhante | tat kathaṃ bālaiḥ kṣaṇikārthe vikalpyata ādhyātmikabāhyānāṃ sarvadharmāṇām asaṃdhābhāṣyakuśalaiḥ


注释

  1. N tathāgatagarbhaḥ saṃśabditaṃ.
  2. N pañcavijñānakāyā.