L2:6-5/梵实

来自楞伽经导读
< L2:6-5
跳到导航 跳到搜索

atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat | deśayatu bhagavān deśayatu me sugatas tathāgato ’rhan samyaksaṃbuddhaḥ sarvadharmāṇāṃ kṣaṇabhaṅgaṃ bhedalakṣaṇaṃ caiṣām | tat kathaṃ bhagavan sarvadharmāḥ kṣaṇikāḥ | bhagavān āha | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṃs tasyaitad avocat | sarvadharmāḥ sarvadharmā iti mahāmate yaduta kuśalākuśalāḥ saṃskṛtāsaṃskṛtā laukikalokottarāḥ sāvadyānavadyāḥ sāsravānāsravā upāttānupāttāḥ | saṃkṣepeṇa mahāmate pañcopādānaskandhāś cittamanomanovijñānavāsanāhetukāś cittamanomanovijñānavāsanāpuṣṭair bālapṛthagjanaiḥ kuśalākuśalena parikalpyante | samādhisukhasamāpattayo mahāmate dṛṣṭadharmasukhavihārabhāvenāryāṇāṃ kuśalānāsravā ity ucyante | kuśalākuśalāḥ punar mahāmate yaduta aṣṭau vijñānāni katamāny aṣṭau yaduta tathāgatagarbha ālayavijñānasaṃśabdito mano manovijñānaṃ ca pañca ca vijñānakāyās tīrthyānuvarṇitāḥ | tatra mahāmate pañca vijñānakāyā manovijñānasahitāḥ kuśalākuśalakṣaṇaparaṃparābhedabhinnāḥ saṃtatiprabandhanābhinnaśarīrāḥ pravartamānāḥ pravartante | pravṛtya ca vinaśyanti | svacittadṛśyānavabodhāt samanantaranirodhe ’nyadvijñānaṃ pravartate | saṃsthānākṛtiviśeṣagrāhakaṃ manovijñānaṃ pañcabhir vijñānakāyaiḥ saha saṃprayuktaṃ pravartate | kṣaṇakālānavasthāyi tat kṣaṇikam iti vadāmi | kṣaṇikaṃ punar mahāmate ālayavijñānaṃ tathāgatagarbhasaṃśabditaṃ[1] manaḥsahitaṃ pravṛttivijñānavāsanābhiḥ kṣaṇikamanāsravavāsanābhir akṣaṇikam | na ca bālapṛthagjanā avabudhyante kṣaṇikavādābhiniviṣṭāḥ kṣaṇikākṣaṇikatām imāṃ sarvadharmāṇām | tadanavabodhād ucchedadṛṣṭyāsaṃskṛtān api dharmān nāśayiṣyanti | asaṃsāriṇo mahāmate pañca vijñānakāyā[2] ananubhūtasukhaduḥkhā anirvāṇahetavaḥ | tathāgatagarbhaḥ punar mahāmate anubhūtasukhaduḥkhahetusahitaḥ pravartate nivartate ca catasṛbhir vāsanābhiḥ saṃmūrcchitaḥ | na ca bālā avabudhyante kṣaṇikadṛṣṭivikalpavāsitamatayaḥ ||


【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,愿为我说一切诸法刹那坏相。何等诸法名有刹那?”佛言:“谛听!当为汝说。大慧!一切法者,所谓善法、不善法,有为法、无为法,世间法、出世间法,有漏法、无漏法,有受法、无受法。大慧!举要言之,五取蕴法以心、意、意识习气为因而得增长。凡愚于此而生分别,谓善不善。圣人现证三昧乐住,是则名为善、无漏法。复次,大慧!善不善者,所谓八识。何等为八?谓如来藏名藏识,意及意识并五识身。大慧!彼五识身与意识俱,善不善相展转差别,相续不断,无异体生。生已,即灭。不了于境自心所现,次第灭时,别识生起。意识与彼五识共俱,取于种种差别形相,刹那不住,我说此等名刹那法。大慧!如来藏名藏识,所与意等诸习气俱,是刹那法。无漏习气,非刹那法。此非凡愚刹那论者之所能知。彼不能知一切诸法有是刹那非刹那故,彼计无为同诸法坏,堕于断见。大慧!五识身非流转,不受苦乐,非涅槃因。如来藏受苦乐,与因俱,有生灭,四种习气之所迷覆。而诸凡愚分别熏心,不能了知,起刹那见。


punar aparaṃ mahāmate samadhāraṇaṃ kalpasthitāḥ suvarṇavajrajinadhātuprāptiviśeṣā abhaṅginaḥ | yadi punar mahāmate abhisamayaprāptiḥ kṣaṇikā syād anāryatvam āryāṇāṃ syān na cānāryatvam āryāṇāṃ bhavati | suvarṇaṃ vajraṃ ca mahāmate samadhāraṇaṃ kalpasthitā api tulyamānā na hīyante na vardhante | tat kathaṃ bālaiḥ kṣaṇikārthe vikalpyata ādhyātmikabāhyānāṃ sarvadharmāṇām asaṃdhābhāṣyakuśalaiḥ


【实译】“大慧!如金、金刚、佛之舍利,是奇特性,终不损坏。若得证法有刹那者,圣应非圣。而彼圣人未曾非圣。如金、金刚,虽经劫住,称量不减。云何凡愚不解于我秘密之说,于一切法作刹那想?”


注释

  1. N tathāgatagarbhaḥ saṃśabditaṃ.
  2. N pañcavijñānakāyā.