L2:6-7/梵实

来自楞伽经导读
< L2:6-7
跳到导航 跳到搜索

tatredam ucyate |


【实译】尔时世尊重说颂曰:


śūnyam anityaṃ kṣaṇikaṃ bālāḥ kalpenti saṃskṛtam |

nadīdīpabījadṛṣṭān taiḥ kṣaṇikārtho vikalpyate || 9 ||


【实译】愚分别有为,空无常刹那,

    分别刹那义,如河灯种子。


nirvyāpāraṃ kṣaṇikaṃ viviktaṃ kṣayavarjitam |

anutpattiś ca dharmāṇāṃ kṣaṇikārthaṃ vadāmy aham || 10 ||


【实译】一切法不生,寂静无所作,

    诸事性皆离,是我刹那义。


utpattyanantaraṃ bhaṅgaṃ na vai deśemi bāliśān |

nairantaryeṇa bhāvānāṃ vikalpaḥ spandate gatau || 11 ||


【实译】生无间即灭,不为凡愚说,

    无间相续法,诸趣分别起。


sā vidyā[1] kāraṇaṃ teṣāṃ cittānāṃ saṃpravartikam |

antarā kim avasthāsau yāvad rūpaṃ na jāyate || 12 ||


【实译】无明为其因,心则从彼生,

    未能了色来,中间何所住?


samanantarapradhvastaṃ cittam anyat pravartate |

rūpaṃ na tiṣṭhate kāle kim ālambya pravartsyate || 13 ||


【实译】无间相续灭,而有别心起,

    不住于色时,何所缘而生?


yasmād yatra pravartate cittaṃ vitathahetukam |

na prasiddhaṃ kathaṃ tasya kṣaṇabhaṅgo ’vadhāryate || 14 ||


【实译】若缘彼而起,其因则虚妄,

    因妄体不成,云何刹那灭?


yogināṃ hi samāpattiḥ suvarṇaṃ jinadhātavaḥ |

ābhāsvaravimānāś ca abhedyā lokakāraṇāt || 15 ||


【实译】修行者正受,金刚佛舍利,

    及以光音宫,世间不坏事。


sthitayaḥ prāptidharmāś ca buddhānāṃ jñānasaṃpadaḥ |

bhikṣutvaṃ samayaprāptir dṛṣṭā vai kṣaṇikāḥ katham || 16 ||


【实译】如来圆满智,及比丘证得,

    诸法性常住,云何见刹那?


gandharvapuramāyādyā rūpā vai kṣaṇikā na kim |

abhūtikāś ca bhūtāś ca bhūtāḥ kecit karāgatāḥ || 17 ||


【实译】乾城幻等色,何故非刹那?

    大种无实性,云何说能造?


iti laṅkāvatāre[2] kṣaṇikaparivartaḥ ṣaṣṭhaḥ ||



注释

  1. N sāvidyā.
  2. N无。