L2:6-7/梵实
tatredam ucyate |
【实译】尔时世尊重说颂曰:
śūnyam anityaṃ kṣaṇikaṃ bālāḥ kalpenti saṃskṛtam |
nadīdīpabījadṛṣṭān taiḥ kṣaṇikārtho vikalpyate || 9 ||
【实译】愚分别有为,空无常刹那,
分别刹那义,如河灯种子。
nirvyāpāraṃ kṣaṇikaṃ viviktaṃ kṣayavarjitam |
anutpattiś ca dharmāṇāṃ kṣaṇikārthaṃ vadāmy aham || 10 ||
【实译】一切法不生,寂静无所作,
诸事性皆离,是我刹那义。
utpattyanantaraṃ bhaṅgaṃ na vai deśemi bāliśān |
nairantaryeṇa bhāvānāṃ vikalpaḥ spandate gatau || 11 ||
【实译】生无间即灭,不为凡愚说,
无间相续法,诸趣分别起。
sā vidyā[1] kāraṇaṃ teṣāṃ cittānāṃ saṃpravartikam |
antarā kim avasthāsau yāvad rūpaṃ na jāyate || 12 ||
【实译】无明为其因,心则从彼生,
未能了色来,中间何所住?
samanantarapradhvastaṃ cittam anyat pravartate |
rūpaṃ na tiṣṭhate kāle kim ālambya pravartsyate || 13 ||
【实译】无间相续灭,而有别心起,
不住于色时,何所缘而生?
yasmād yatra pravartate cittaṃ vitathahetukam |
na prasiddhaṃ kathaṃ tasya kṣaṇabhaṅgo ’vadhāryate || 14 ||
【实译】若缘彼而起,其因则虚妄,
因妄体不成,云何刹那灭?
yogināṃ hi samāpattiḥ suvarṇaṃ jinadhātavaḥ |
ābhāsvaravimānāś ca abhedyā lokakāraṇāt || 15 ||
【实译】修行者正受,金刚佛舍利,
及以光音宫,世间不坏事。
sthitayaḥ prāptidharmāś ca buddhānāṃ jñānasaṃpadaḥ |
bhikṣutvaṃ samayaprāptir dṛṣṭā vai kṣaṇikāḥ katham || 16 ||
【实译】如来圆满智,及比丘证得,
诸法性常住,云何见刹那?
gandharvapuramāyādyā rūpā vai kṣaṇikā na kim |
abhūtikāś ca bhūtāś ca bhūtāḥ kecit karāgatāḥ || 17 ||
【实译】乾城幻等色,何故非刹那?
大种无实性,云何说能造?
iti laṅkāvatāre[2] kṣaṇikaparivartaḥ ṣaṣṭhaḥ ||