L2:6-7/梵繁

来自楞伽经导读
< L2:6-7
跳到导航 跳到搜索

tatredam ucyate |


【求譯】爾時世尊欲重宣此義而說偈言:

【菩譯】爾時世尊重說偈言:

【實譯】爾時世尊重說頌曰:


śūnyam anityaṃ kṣaṇikaṃ bālāḥ kalpenti saṃskṛtam |

nadīdīpabījadṛṣṭān taiḥ kṣaṇikārtho vikalpyate || 9 ||


【求譯】空無常刹那,愚夫妄想作,

    如河燈種子,而作刹那想。

【菩譯】空無常刹那,愚分別有爲;

    如河燈種子,空無常刹那。

【實譯】愚分別有爲,空無常刹那,

    分別刹那義,如河燈種子。


nirvyāpāraṃ kṣaṇikaṃ viviktaṃ kṣayavarjitam |

anutpattiś ca dharmāṇāṃ kṣaṇikārthaṃ vadāmy aham || 10 ||


【求譯】刹那息煩亂,寂靜離所作,

    一切法不生,我說刹那義。

【菩譯】分別刹那義,刹那亦如是;

    刹尼迦不生,寂靜離所作。

    一切法不生,我說刹那義;

【實譯】一切法不生,寂靜無所作,

    諸事性皆離,是我刹那義。


utpattyanantaraṃ bhaṅgaṃ na vai deśemi bāliśān |

nairantaryeṇa bhāvānāṃ vikalpaḥ spandate gatau || 11 ||


【求譯】物生則有滅,不爲愚者說,

    無間相續性,妄想之所勳。

【菩譯】物生卽有滅,不爲凡夫說。

    分別相續法,妄想見六道;

【實譯】生無間卽滅,不爲凡愚說,

    無間相續法,諸趣分別起。


sā vidyā[1] kāraṇaṃ teṣāṃ cittānāṃ saṃpravartikam |

antarā kim avasthāsau yāvad rūpaṃ na jāyate || 12 ||


【求譯】無明爲其因,心則從彼生,

    乃至色未生,中間有何分?

【菩譯】若無明爲因,能生諸心者。

    乃至色未生,中間依何住?

【實譯】無明爲其因,心則從彼生,

    未能了色來,中間何所住?


samanantarapradhvastaṃ cittam anyat pravartate |

rūpaṃ na tiṣṭhate kāle kim ālambya pravartsyate || 13 ||


【求譯】相續次第滅,餘心隨彼生,

    不住於色時,何所緣而生?

【菩譯】卽生卽有滅,餘心隨彼生。

    色不一念住,觀於何法生?

【實譯】無間相續滅,而有別心起,

    不住於色時,何所緣而生?


yasmād yatra pravartate cittaṃ vitathahetukam |

na prasiddhaṃ kathaṃ tasya kṣaṇabhaṅgo ’vadhāryate || 14 ||


【求譯】以從彼生故,不如實因生,

    云何無所成,而知刹那壞?

【菩譯】依何因生法?心無因而生。

    是故生不成,云何知念壞?

【實譯】若緣彼而起,其因則虛妄,

    因妄體不成,云何刹那滅?


yogināṃ hi samāpattiḥ suvarṇaṃ jinadhātavaḥ |

ābhāsvaravimānāś ca abhedyā lokakāraṇāt || 15 ||


【求譯】修行者正受,金剛佛舍利,

    光音天宮殿,世間不壞事。

【菩譯】修行者證定,金剛佛舍利。

    光音天宮殿,世間不壞事;

【實譯】修行者正受,金剛佛舍利,

    及以光音宮,世間不壞事。


sthitayaḥ prāptidharmāś ca buddhānāṃ jñānasaṃpadaḥ |

bhikṣutvaṃ samayaprāptir dṛṣṭā vai kṣaṇikāḥ katham || 16 ||


【求譯】住於正法得,如來智具足,

    比丘得平等,云何見刹那?

【菩譯】其如證法實,如來智成就。

    比丘證平等,云何念不住?

【實譯】如來圓滿智,及比丘證得,

    諸法性常住,云何見刹那?


gandharvapuramāyādyā rūpā vai kṣaṇikā na kim |

abhūtikāś ca bhūtāś ca bhūtāḥ kecit karāgatāḥ || 17 ||


【求譯】乾闥婆幻等,色無有刹那,

    於不實色等,視之若眞實。

【菩譯】乾闥婆幻色,何故念不住?

    無四大見色,四大何所爲?

【實譯】乾城幻等色,何故非刹那?

    大種無實性,云何說能造?


iti laṅkāvatāre[2] kṣaṇikaparivartaḥ ṣaṣṭhaḥ ||


【實譯】大乘入楞伽經卷第五


注释

  1. N sāvidyā.
  2. N無。