L2:6-7/梵繁
tatredam ucyate |
【求譯】爾時世尊欲重宣此義而說偈言:
【菩譯】爾時世尊重說偈言:
【實譯】爾時世尊重說頌曰:
śūnyam anityaṃ kṣaṇikaṃ bālāḥ kalpenti saṃskṛtam |
nadīdīpabījadṛṣṭān taiḥ kṣaṇikārtho vikalpyate || 9 ||
【求譯】空無常刹那,愚夫妄想作,
如河燈種子,而作刹那想。
【菩譯】空無常刹那,愚分別有爲;
如河燈種子,空無常刹那。
【實譯】愚分別有爲,空無常刹那,
分別刹那義,如河燈種子。
nirvyāpāraṃ kṣaṇikaṃ viviktaṃ kṣayavarjitam |
anutpattiś ca dharmāṇāṃ kṣaṇikārthaṃ vadāmy aham || 10 ||
【求譯】刹那息煩亂,寂靜離所作,
一切法不生,我說刹那義。
【菩譯】分別刹那義,刹那亦如是;
刹尼迦不生,寂靜離所作。
一切法不生,我說刹那義;
【實譯】一切法不生,寂靜無所作,
諸事性皆離,是我刹那義。
utpattyanantaraṃ bhaṅgaṃ na vai deśemi bāliśān |
nairantaryeṇa bhāvānāṃ vikalpaḥ spandate gatau || 11 ||
【求譯】物生則有滅,不爲愚者說,
無間相續性,妄想之所勳。
【菩譯】物生卽有滅,不爲凡夫說。
分別相續法,妄想見六道;
【實譯】生無間卽滅,不爲凡愚說,
無間相續法,諸趣分別起。
sā vidyā[1] kāraṇaṃ teṣāṃ cittānāṃ saṃpravartikam |
antarā kim avasthāsau yāvad rūpaṃ na jāyate || 12 ||
【求譯】無明爲其因,心則從彼生,
乃至色未生,中間有何分?
【菩譯】若無明爲因,能生諸心者。
乃至色未生,中間依何住?
【實譯】無明爲其因,心則從彼生,
未能了色來,中間何所住?
samanantarapradhvastaṃ cittam anyat pravartate |
rūpaṃ na tiṣṭhate kāle kim ālambya pravartsyate || 13 ||
【求譯】相續次第滅,餘心隨彼生,
不住於色時,何所緣而生?
【菩譯】卽生卽有滅,餘心隨彼生。
色不一念住,觀於何法生?
【實譯】無間相續滅,而有別心起,
不住於色時,何所緣而生?
yasmād yatra pravartate cittaṃ vitathahetukam |
na prasiddhaṃ kathaṃ tasya kṣaṇabhaṅgo ’vadhāryate || 14 ||
【求譯】以從彼生故,不如實因生,
云何無所成,而知刹那壞?
【菩譯】依何因生法?心無因而生。
是故生不成,云何知念壞?
【實譯】若緣彼而起,其因則虛妄,
因妄體不成,云何刹那滅?
yogināṃ hi samāpattiḥ suvarṇaṃ jinadhātavaḥ |
ābhāsvaravimānāś ca abhedyā lokakāraṇāt || 15 ||
【求譯】修行者正受,金剛佛舍利,
光音天宮殿,世間不壞事。
【菩譯】修行者證定,金剛佛舍利。
光音天宮殿,世間不壞事;
【實譯】修行者正受,金剛佛舍利,
及以光音宮,世間不壞事。
sthitayaḥ prāptidharmāś ca buddhānāṃ jñānasaṃpadaḥ |
bhikṣutvaṃ samayaprāptir dṛṣṭā vai kṣaṇikāḥ katham || 16 ||
【求譯】住於正法得,如來智具足,
比丘得平等,云何見刹那?
【菩譯】其如證法實,如來智成就。
比丘證平等,云何念不住?
【實譯】如來圓滿智,及比丘證得,
諸法性常住,云何見刹那?
gandharvapuramāyādyā rūpā vai kṣaṇikā na kim |
abhūtikāś ca bhūtāś ca bhūtāḥ kecit karāgatāḥ || 17 ||
【求譯】乾闥婆幻等,色無有刹那,
於不實色等,視之若眞實。
【菩譯】乾闥婆幻色,何故念不住?
無四大見色,四大何所爲?
【實譯】乾城幻等色,何故非刹那?
大種無實性,云何說能造?
iti laṅkāvatāre[2] kṣaṇikaparivartaḥ ṣaṣṭhaḥ ||
【實譯】大乘入楞伽經卷第五