L2:8-1/003梵

来自楞伽经导读
< L2:8-1
跳到导航 跳到搜索

śukraśoṇitasaṃbhavād api mahāmate śucikāmatām upādāya bodhisattvasya māṃsam abhakṣyam | udvejanakaratvād api mahāmate bhūtānāṃ maitrīm icchato yogino māṃsaṃ sarvam abhakṣyaṃ bodhisattvasya[1] | tadyathāpi mahāmate ḍombacāṇḍālakaivartādīn piśitāśinaḥ sattvān dūrata eva dṛṣṭvā śvānaḥ prabhayanti bhayena maraṇaprāptāś caike bhavanty asmān api mārayiṣyantīti evam eva mahāmate anye ’pi khabhūjalasaṃniśritān sūkṣmajantavo ye māṃsāśino darśanād dūrād eva paṭunā ghrāṇenāghrāya gandhaṃ rākṣasasyeva mānuṣā drutam apasarpanti maraṇasaṃdehāś caike bhavanti | tasmād api ca mahāmate udvejanakaratvān mahāmaitrīvihāriṇo yogino māṃsam abhakṣyaṃ bodhisattvasya | anāryajanajuṣṭaṃ durgandham akīrtikaratvād api mahāmate āryajanavivarjitatvāc ca māṃsam abhakṣyaṃ bodhisattvasya | ṛṣibhojanāhāro hi mahāmate āryajano na māṃsarudhirāhāra ity ato ’pi bodhisattvasya māṃsam abhakṣyam ||

注释

  1. N ḍombacāṇḍālakaivartādīcchapiśitāśinaḥ.