L2:8-1/007梵

来自楞伽经导读
< L2:8-1
跳到导航 跳到搜索

anujñātavān punar ahaṃ mahāmate sarvāryajanasevitam anāryajanavivarjitam anekaguṇavāhakam anekadoṣavivarjitaṃ sarvapūrvarṣipraṇītaṃ bhojanaṃ yaduta śāliyavagodhūmamudgamāṣamasūrādisarpistailamadhuphāṇitaguḍakhaṇḍamatsyaṇḍikādiṣu samupapadyamānaṃ bhojanaṃ kalpyam iti kṛtvā | na ca mahāmate ’nāgate ’dhvany ekeṣāṃ mohapuruṣāṇāṃ vividhavinayavikalpavādināṃ kravyādakulavāsitāvāsitānāṃ rasatṛṣṇāvyavasitānām idaṃ praṇītaṃ bhojanaṃ pratibhāṣyate | na tu mahāmate pūrvajinakṛtādhikārāṇām avaropitakuśalamūlānāṃ śrāddhānām avikalpānāṃ bahulānāṃ śākyakulakulīnānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ kāyajīvitabhogānadhyavasitānām arasagṛdhrāṇām alolupānāṃ kṛpālūnāṃ sarvabhūtātmabhūtatāmupagantukāmānāṃ sarvasattvaikaputrakapriyadarśināṃ bodhisattvānāṃ mahāsattvānam iti vadāmi ||

注释