L2:9-1/梵

来自楞伽经导读
< L2:9-1
跳到导航 跳到搜索

atha khalu bhagavān mahāmatiṃ bodhisattvaṃ mahāsattvam āmantrayate sma | udgṛhṇa tvaṃ mahāmate laṅkāvatāre mantrapadāni yāny atītānāgatapratyutpannair buddhair bhagavadbhir bhāṣitāni bhāṣante bhāṣiṣyante ca | aham apy etarhi bhāṣiṣye dharmabhāṇakānāṃ parigrahārtham | tadyathā | tuṭṭe 2 | vuṭṭe 2 | paṭṭe 2 | kaṭṭe 2 | amale 2 | vimale 2 | nime 2 | hime 2 | vame 2 | kale 2 | kale 2 | aṭṭe maṭṭe | vaṭṭe tuṭṭe | jñeṭṭe spuṭṭe | kaṭṭe 2 | laṭṭe paṭṭe | dime 2 | cale 2 | pace pace | bandhe 2 | añce mañce | dutāre 2 | patāre 2 | akke 2 | sarkke 2 | cakre 2 | dime 2 | hime 2 | ṭu ṭu ṭu ṭu | 4 | ḍu ḍu ḍu ḍu | 4 | ru ru ru ru | 4 | phu phu phu phu | 4 | svāhā ||


imāni mahāmate mantrapadāni laṅkāvatāre mahāyānasūtre yaḥ kaścin mahāmate kulaputro vā kuladuhitā vemāni mantrapadāny udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati | na tasya kaścid avatāraṃ lapsyate | devo vā devī vā | nāgo vā nāgī vā | yakṣo vā yakṣī vā | asuro vāsurī vā | garuḍo vā garuḍī vā | kinnaro[1] vā kinnarī[2] vā | mahorago vā mahoragī vā | gandharvo vā gandharvī vā | bhūto vā bhūtī vā | kumbhāṇḍo vā kumbhāṇḍī vā | piśāco vā piśācī vā | ostārako vaustārakī vā | apasmāro vāpasmārī vā | rākṣaso vā rākṣasī vā | ḍāko vā ḍākinī vā | ojohāro vaujohārī vā | kaṭapūtano vā kaṭapūtanī vā | amanuṣyo vāmanuṣyī vā | sarve te ’vatāraṃ na lapsyate | saced viṣamagraho bhaviṣyati so ’syāṣṭottaraśatābhimantritena rodan krandanto kaṃ[3] diśaṃ dṛṣṭvā yāsyati ||


注释

  1. N kiṃnaro.
  2. N kiṃnarī.
  3. N rodaṅkrandanekāṃ.