L2:9-1/梵实

来自楞伽经导读
< L2:9-1
跳到导航 跳到搜索

atha khalu bhagavān mahāmatiṃ bodhisattvaṃ mahāsattvam āmantrayate sma | udgṛhṇa tvaṃ mahāmate laṅkāvatāre mantrapadāni yāny atītānāgatapratyutpannair buddhair bhagavadbhir bhāṣitāni bhāṣante bhāṣiṣyante ca | aham apy etarhi bhāṣiṣye dharmabhāṇakānāṃ parigrahārtham | tadyathā | tuṭṭe 2 | vuṭṭe 2 | paṭṭe 2 | kaṭṭe 2 | amale 2 | vimale 2 | nime 2 | hime 2 | vame 2 | kale 2 | kale 2 | aṭṭe maṭṭe | vaṭṭe tuṭṭe | jñeṭṭe spuṭṭe | kaṭṭe 2 | laṭṭe paṭṭe | dime 2 | cale 2 | pace pace | bandhe 2 | añce mañce | dutāre 2 | patāre 2 | akke 2 | sarkke 2 | cakre 2 | dime 2 | hime 2 | ṭu ṭu ṭu ṭu | 4 | ḍu ḍu ḍu ḍu | 4 | ru ru ru ru | 4 | phu phu phu phu | 4 | svāhā ||


【实译】尔时佛告大慧菩萨摩诃萨言:“大慧!过去、未来、现在诸佛为欲拥护持此经者,皆为演说楞伽经咒。我今亦说,汝当受持。即说咒曰:怛侄他(一),覩吒覩吒(都騃反下同二),杜吒杜吒(三),钵吒钵吒(四),葛吒葛吒(五),阿么隶阿么隶(六),毘么隶毘么隶(七),儞谜儞谜(八),呬谜呬谜(九),缚(扶可反)谜缚谜(十),葛隶葛隶(十一),揭啰葛隶(十二),阿吒末吒(十三),折吒咄吒(十四),耆若(攘舸反二合)吒萨普(二合)(十五),葛地(杂计反下同)剌地(十六),钵地(十七),呬谜呬谜(十八),第谜(十九),折隶折隶(二十),钵利钵利(二十一),畔第毘第(二十二),案制满制(二十三),𪐴(胝户反下同)(去声下同)(二十四),杜茶㘑(二十五),钵茶㘑(二十六),遏计遏计(二十七),末计末计(二十八),斫结斫结㘑(二合)(二十九),地(依字呼)谜地谜(三十),呬谜呬谜(三十一),𪐴𪐴𪐴𪐴(三十二),楮(笞矩反)楮楮楮(三十三),杜杜杜(三十四),杜虎(二合)杜虎杜虎杜虎(三十五),莎婆诃(三十六)


imāni mahāmate mantrapadāni laṅkāvatāre mahāyānasūtre yaḥ kaścin mahāmate kulaputro vā kuladuhitā vemāni mantrapadāny udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati | na tasya kaścid avatāraṃ lapsyate | devo vā devī vā | nāgo vā nāgī vā | yakṣo vā yakṣī vā | asuro vāsurī vā | garuḍo vā garuḍī vā | kinnaro[1] vā kinnarī[2] vā | mahorago vā mahoragī vā | gandharvo vā gandharvī vā | bhūto vā bhūtī vā | kumbhāṇḍo vā kumbhāṇḍī vā | piśāco vā piśācī vā | ostārako vaustārakī vā | apasmāro vāpasmārī vā | rākṣaso vā rākṣasī vā | ḍāko vā ḍākinī vā | ojohāro vaujohārī vā | kaṭapūtano vā kaṭapūtanī vā | amanuṣyo vāmanuṣyī vā | sarve te ’vatāraṃ na lapsyate | saced viṣamagraho bhaviṣyati so ’syāṣṭottaraśatābhimantritena rodan krandanto kaṃ[3] diśaṃ dṛṣṭvā yāsyati ||


【实译】“大慧!未来世中,若有善男子善女人受持读诵,为他解说此陀罗尼,当知此人不为一切人与非人、诸鬼神等之所得便。若复有人卒中于恶,为其诵念一百八遍,即时恶鬼疾走而去。


注释

  1. N kiṃnaro.
  2. N kiṃnarī.
  3. N rodaṅkrandanekāṃ.