L2:9-1/002梵
imāni mahāmate mantrapadāni laṅkāvatāre mahāyānasūtre yaḥ kaścin mahāmate kulaputro vā kuladuhitā vemāni mantrapadāny udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati | na tasya kaścid avatāraṃ lapsyate | devo vā devī vā | nāgo vā nāgī vā | yakṣo vā yakṣī vā | asuro vāsurī vā | garuḍo vā garuḍī vā | kinnaro[1] vā kinnarī[2] vā | mahorago vā mahoragī vā | gandharvo vā gandharvī vā | bhūto vā bhūtī vā | kumbhāṇḍo vā kumbhāṇḍī vā | piśāco vā piśācī vā | ostārako vaustārakī vā | apasmāro vāpasmārī vā | rākṣaso vā rākṣasī vā | ḍāko vā ḍākinī vā | ojohāro vaujohārī vā | kaṭapūtano vā kaṭapūtanī vā | amanuṣyo vāmanuṣyī vā | sarve te ’vatāraṃ na lapsyate | saced viṣamagraho bhaviṣyati so ’syāṣṭottaraśatābhimantritena rodan krandanto kaṃ[3] diśaṃ dṛṣṭvā yāsyati ||