打开主菜单
首页
随机
登录
设置
关于楞伽经导读
免责声明
楞伽经导读
搜索
查看“L2:1-4/006梵”的源代码
←
L2:1-4/006梵
因为以下原因,您没有权限编辑本页:
您请求的操作仅限属于该用户组的用户执行:writer
您请求的操作仅限属于该用户组的用户执行:L2
您没有权限编辑
L2
命名空间内的页面。
您可以查看和复制此页面的源代码。
atha khalu laṅkādhipatir bhagavatā kṛtāvakāśa utthāya tasmād raśmivimalaprabhād ratnapadmasadṛśād ratnaśikharāt sāpsarogaṇaparivṛto vividhair anekavidhair nānāprakāraiḥ puṣpamālyagandhadhūpavilepanacchatradhvajapatākāhārārdhahārakirīṭamukuṭair anyaiś cādṛṣṭaśrutapūrvair ābharaṇaviśeṣair viśiṣṭais tūryatāḍāvacarair devanāgayakṣarākṣasagandharvakiṃnaramahoragamanuṣyātikrāntaiḥ sarvakāmadhātuparyāpannān vādyabhāṇḍān abhinirmāya ye cānyeṣu buddhakṣetreṣu tūryaviśeṣā dṛṣṭās tānabhinirmāya bhagavantaṃ bodhisattvāṃś ca ratnajālenāvaṣṭabhya nānāvastrocchritapatākaṃ kṛtvā saptatālān gagane ’bhyudgamya mahāpūjāmeghān abhipravṛṣya tūryatāḍāvacarāṇi nirnādya tasmād gaganād avatīrya sūryavidyutprabhe dvitīye mahāratnapadmālaṃkṛtau ratnaśikhare niṣasāda | niṣadyopacārāt smitapūrvaṃ bhagavatā kṛtāvakāśo bhagavantaṃ praśnadvayaṃ pṛcchati sma | <noinclude>==注释==</noinclude> <noinclude>[[Category:楞伽经梵]]</noinclude>
返回至“
L2:1-4/006梵
”。