打开主菜单
首页
随机
登录
设置
关于楞伽经导读
免责声明
楞伽经导读
搜索
查看“L2:5-1/004梵”的源代码
←
L2:5-1/004梵
因为以下原因,您没有权限编辑本页:
您请求的操作仅限属于该用户组的用户执行:writer
您请求的操作仅限属于该用户组的用户执行:L2
您没有权限编辑
L2
命名空间内的页面。
您可以查看和复制此页面的源代码。
punar aparaṃ mahāmate asty asau paryāyo yena nityas tathāgataḥ | tat kasya hetor yadutābhisamayādhigamajñānanityatvān nityas tathāgataḥ | abhisamayādhigamajñānaṃ hi mahāmate nityaṃ tathāgatānām arhatāṃ samyaksaṃbuddhānām | utpādād vā tathāgatānām anutpādād vā sthitaivaiṣā dharmatā dharmaniyāmatā dharmasthititā sarvaśrāvakapratyekabuddhatīrthakarābhisamayeṣu na tu gagane dharmasthitir bhavati | na ca bālapṛthagjanā avabudhyante | adhigamajñānaṃ ca mahāmate tathāgatānāṃ prajñājñānaprabhāvitaṃ na mahāmate tathāgatā arhantaḥ samyaksaṃbuddhāś cittamanomanovijñānaskandhadhātvāyatanāvidyāvāsanāprabhāvitāḥ | sarvaṃ hi mahāmate tribhavam abhūtavikalpaprabhavaṃ na ca tathāgatā abhūtavikalpaprabhavāḥ | dvaye hi sati mahāmate nityatā cānityatā ca bhavati | nādvayāt | dvayaṃ hi mahāmate viviktam advayānutpādalakṣaṇāt sarvadharmāṇām | ata etasmāt kāraṇān mahāmate tathāgatā arhantaḥ samyaksaṃbuddhā na nityā nānityāḥ | yāvan mahāmate vāgvikalpaḥ pravartate tāvan nityānityadoṣaḥ prasajyate | vikalpabuddhikṣayān mahāmate nityānityagrāho nivāryate bālānāṃ na tu viviktadṛṣṭibuddhikṣayāt || <noinclude>==注释==</noinclude> <noinclude>[[Category:楞伽经梵]]</noinclude>
返回至“
L2:5-1/004梵
”。