查看“楞伽经导读046/梵文学习”的源代码
←
楞伽经导读046/梵文学习
跳到导航
跳到搜索
因为以下原因,您没有权限编辑本页:
您请求的操作仅限属于该用户组的用户执行:writer
您请求的操作仅限属于该用户组的用户执行:MAIN
您没有权限编辑
页面
命名空间内的页面。
您可以查看和复制此页面的源代码。
{| class="wikitable" !序号 !中文经文 !梵文经文 !对应梵文 |- !1 |无似相 |nirābhāsa |[[nirābhāsa]] |- !2 |似相 |ābhāsa |[[ābhāsa]] |- !3 |否定的前缀 |nir |[[nir]] |- !4 |刹土 |kṣetra |[[kṣetra]] |- !5 |化生、化现 |nirmāṇa |[[nirmāṇa]] |- !6 |相 |lakṣaṇa |[[lakṣaṇa]] |- !7 |因缘和合当中,傻瓜们才会妄想、分别真有事物产生了 |hetupratyayasāmagryāṃ bālāḥ kalpanti saṃbhavam |[[hetupratyayasāmagryāṃ bālāḥ kalpanti saṃbhavam]] |- !8 |对于因缘和合这个道理不能正确理解,就会在欲界、色界、无色界这三有之中生死轮转 |ajānānā nayam idaṃ bhramanti tribhavālaye |[[ajānānā nayam idaṃ bhramanti tribhavālaye]] |- !9 |能作、因 |kāraṇa |[[kāraṇa]] |- !10 |所作、果 |kārya |[[kārya]] |} <hr class=""> {{:nirābhāsa}} <hr class=""> {{:ābhāsa}} <hr class=""> {{:nir}} <hr class=""> {{:kṣetra}} <hr class=""> {{:nirmāṇa}} <hr class=""> {{:lakṣaṇa}} <hr class=""> {{:hetupratyayasāmagryāṃ bālāḥ kalpanti saṃbhavam}} <hr class=""> {{:ajānānā nayam idaṃ bhramanti tribhavālaye}} <hr class=""> {{:kāraṇa}} <hr class=""> {{:kārya}} [[Category:楞伽经辅导]] [[Category:楞伽经梵文学习]]
本页使用的模板:
Ajānānā nayam idaṃ bhramanti tribhavālaye
(
查看源代码
)
Hetupratyayasāmagryāṃ bālāḥ kalpanti saṃbhavam
(
查看源代码
)
Kāraṇa
(
查看源代码
)
Kārya
(
查看源代码
)
Kṣetra
(
查看源代码
)
Lakṣaṇa
(
查看源代码
)
Nir
(
查看源代码
)
Nirmāṇa
(
查看源代码
)
Nirābhāsa
(
查看源代码
)
Ābhāsa
(
查看源代码
)
返回至“
楞伽经导读046/梵文学习
”。
导航菜单
个人工具
登录
命名空间
页面
讨论
变体
已展开
已折叠
查看
阅读
查看源代码
查看历史
更多
已展开
已折叠
搜索
导航
首页
金刚经导读
精华·自测
楞伽经导读
同步辅导
净名学修纲要
日常课诵
推荐网站
弥勒道场
梵英在线字典
梵英在线字典(选择IAST方式)
梵佛研(含梵文输入法、梵汉离线词典)
友情链接
QA
训练营
教材编撰
GPT分词
工具
链入页面
相关更改
特殊页面
页面信息