“L2:2-18/001梵”的版本间差异

来自楞伽经导读
< L2:2-18
跳到导航 跳到搜索
初始导入>Admin
(导入1个版本)
 
(导入1个版本)
(没有差异)

2021年1月8日 (五) 22:02的版本

punara paraṃ mahāmate pañcābhisamayagotrāṇi | katamāni pañca yaduta śrāvakayānābhisamayagotraṃ pratyekabuddhayānābhisamayagotraṃ tathāgatayānābhisamayagotram aniyataikataragotram agotraṃ ca pañcamam | kathaṃ punar mahāmate śrāvakayānābhisamayagotraṃ pratyetavyam yaḥ skandhadhātvāyatanasvasāmānyalakṣaṇaparijñānādhigame deśyamāne romāñcitatanur bhavati | lakṣaṇaparicayajñāne cāsya buddhiḥ praskandati na pratītyasamutpādāvinirbhāgalakṣaṇaparicaye | idaṃ mahāmate śrāvakayānābhisamayagotram | yaḥ śrāvakayānābhisamayaṃ dṛṣṭvā ṣaṭpañcamyāṃ bhūmau paryutthānakleśaprahīṇo vāsanakleśāprahīṇo ’cintyacyutigataḥ[1] samyaksiṃhanādaṃ nadati kṣīṇā me jātir uṣitaṃ brahmacaryam ity evamādi nigadya pudgalanairātmyaparicayād yāvan nirvāṇabuddhir bhavati ||

注释

  1. N ’cintyacyuti°;V ’acintyācyuti°.