“L2:3-15/002梵”的版本间差异

来自楞伽经导读
< L2:3-15
跳到导航 跳到搜索
初始导入>Admin
(导入1个版本)
 
(导入1个版本)
(没有差异)

2021年1月8日 (五) 22:02的版本

bhagavān āha | na hi tan mahāmate evam ajñānaṃ bhavati | jñānam eva tan mahāmate nājñānam | na caitat saṃdhāyoktaṃ mayā yadā tv ālambyam arthaṃ nopalabhate jñānaṃ tadā vijñaptimātravyavasthānaṃ bhavatīti | kiṃ tu svacittadṛśyamātrāvabodhāt sadasator bāhyabhāvābhāvāj jñānam apy arthaṃ nopalabhate | tadanupalambhāj jñānajñeyayor apravṛttiḥ | vimokṣatrayānugamāj jñānasyāpy anupalabdhiḥ | na ca tārkikā anādikālabhāvābhāvaprapañcavāsitamataya evaṃ prajānanti | te cāprajānanto bāhyadravyasaṃsthānalakṣaṇabhāvābhāvaṃ kṛtvā vikalpasyāpravṛttiṃ cittamātratāṃ nirdekṣyanti | ātmātmīyalakṣaṇagrāhābhiniveśābhiniviṣṭāḥ svacittadṛśyamātrānavabodhāj jñānaṃ jñeyaṃ prativikalpayanti | te ca jñānajñeyaprativikalpanayā bāhyabhāvābhāvapravicayānupalabdher ucchedadṛṣṭimāśrayante ||

注释