“L2:2-39/002梵”的版本间差异

来自楞伽经导读
< L2:2-39
跳到导航 跳到搜索
初始导入>Admin
(导入1个版本)
 
(导入1个版本)
(没有差异)

2021年1月8日 (五) 22:02的版本

punar aparaṃ mahāmate padakāyo yaduta padakāryaniṣṭhā | nāma punar mahāmate yadutākṣarāṇāṃ ca nāmasvabhāvabhedo ’kārādyāvaddhakāraḥ | tatra vyañjanaṃ punar mahāmate yaduta hrasvadīrghaplutavyañjanāni | tatra padakāyāḥ punar mahāmate ye padavīthīgāmino hastyaśvanaramṛgapaśugomahiṣājaiḍakādyāḥ padakāyasaṃjñāṃ labhante | nāma ca vyañjanaṃ ca punar mahāmate catvāra arūpiṇaḥ skandhā nāmnābhilapyanta iti kṛtvā nāma svalakṣaṇena vyajyate iti kṛtvā vyañjanam | etan mahāmate nāmapadavyañjanakāyānāṃ nāmapadābhidhānalakṣaṇam atra te paricayaḥ karaṇīyaḥ ||

注释