“L2:2-15/梵”的版本间差异

来自楞伽经导读
< L2:2-15
跳到导航 跳到搜索
初始导入>Admin
(导入1个版本)
 
(导入1个版本)
(没有差异)

2021年1月9日 (六) 21:57的版本

atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantam etad avocat nityam acintyaṃ ca bhagavatā pratyātmāryagatigocaraṃ paramārthagocaraṃ ca prabhāṣitam | nanu bhagavaṃs tīrthakarā api nityācintyavādinaḥ kāraṇānām bhagavān āha na mahāmate tīrthakarāṇāṃ kāraṇasya nityācintyatāṃ prāpnoti | tat kasya hetos tīrthakarāṇāṃ mahāmate nityācintyaṃ na hetusvalakṣaṇayuktam | yasya mahāmate nityācintyaṃ na hetusvalakṣaṇayuktam tat kathaṃ kenābhivyajyate nityam acintyam iti nityācintyavādaḥ punar mahāmate yadi hetusvalakṣaṇayuktaḥ syān nityaṃ kāraṇādhīnahetulakṣaṇatvān nityam acintyaṃ na bhavati | mama tu mahāmate paramārthanityācintyaṃ paramārthalakṣaṇahetuyuktaṃ bhāvābhāvavigataṃ pratyātmāryādhigamalakṣaṇatvāl lakṣaṇavat paramārthajñānahetutvāc ca hetumad bhāvābhāvavigatatvād akṛtakākāśanirvāṇanirodhadṛṣṭāntasādharm yān nityam | ata etan mahāmate tīrthakaranityācintyavādatulyaṃ na bhavati | nityācintyataiveyaṃ mahāmate tathāgatānāṃ pratyātmāryajñānādhigamatathatā | tasmāt tarhi mahāmate bodhisattvena mahāsattvena nityācintyapratyātmāryajñānādhigamāya yogaḥ karaṇīyaḥ ||


punar aparaṃ mahāmate nityācintyatā tīrthakarāṇām anityabhāvavilakṣaṇahetutvān | na svakṛtahetulakṣaṇaprabhāvitatvān nityam | yadi punar mahāmate tīrthakarāṇāṃ nityācintyatā kṛtakabhāvābhāvād anityatāṃ dṛṣṭvānumānabuddhyā nityaṃ samāpyate tenaiva hetunā mamāpi mahāmate kṛtakabhāvābhāvād anityatāṃ dṛṣṭvā nityam ahetūpadeśāt ||


yadi punar mahāmate hetulakṣaṇasaṃyuktaṃ nityācintyatā tīrthakarāṇāṃ hetubhāvasvalakṣaṇabhāvābhāvāc chaśaviṣāṇatulyā mahāmate nityācintyatā vāgvikalpamātrā ca mahāmate tīrthakarāṇāṃ prasajyate | tat kasya hetor yaduta vāgvikalpamātraṃ hi mahāmate śaśaviṣāṇaṃ svahetulakṣaṇābhāvāt | mama tu mahāmate nityācintyatā pratyātmāryādhigamalakṣaṇahetutvāt kṛtakabhāvābhāvavarjitatvān nityam na bāhyabhāvābhāvanityānityānupramāṇān nityam | yasya punar mahāmate bāhyābhāvān nityānumānān nityācintyatvān nityam tasyā nityācintyatāyāḥ svahetulakṣaṇaṃ na jānīte | pratyātmādhigamāryajñānagocaralakṣaṇaṃ bahirdhā te mahāmate asaṃkathyāḥ ||


注释