“L2:2-2/026梵”的版本间差异

来自楞伽经导读
< L2:2-2
跳到导航 跳到搜索
初始导入>Admin
(导入1个版本)
第1行: 第1行:
gāthā<ref>音译“伽陀”或“伽他”,意为“偈颂”,指诗体。</ref> bhavet katividhā gadyaṃ padyaṃ bhavet katham |
gāthā<ref>音譯“伽陀”或“伽他”,意為“偈頌”,指詩體。</ref> bhavet katividhā gadyaṃ padyaṃ bhavet katham |


kathaṃ yuktiḥ katividhā vyākhyānaṃ ca kathaṃ vidham || 32 ||
kathaṃ yuktiḥ katividhā vyākhyānaṃ ca kathaṃ vidham || 32 ||
<noinclude>==注释==</noinclude>
<noinclude>==注释==</noinclude>
<noinclude>[[Category:楞伽经梵]]</noinclude>
<noinclude>[[Category:楞伽经梵]]</noinclude>

2021年1月15日 (五) 13:06的版本

gāthā[1] bhavet katividhā gadyaṃ padyaṃ bhavet katham |

kathaṃ yuktiḥ katividhā vyākhyānaṃ ca kathaṃ vidham || 32 ||

注释

  1. 音譯“伽陀”或“伽他”,意為“偈頌”,指詩體。