“L2:3-23/009梵”的版本间差异

来自楞伽经导读
< L2:3-23
跳到导航 跳到搜索
初始导入>Admin
(导入1个版本)
(导入1个版本)
 
(没有差异)

2021年1月15日 (五) 13:08的最新版本

mama tu mahāmate na nityā nānityā | tat kasya hetor yaduta bāhyabhāvānabhyupagamāt tribhavacittamātropadeśād vicitralakṣaṇānupadeśān na pravartate na nivartate mahābhūtasaṃniveśaviśeṣo na bhūtabhautikatvād vikalpasya dvidhā pravartate grāhyagrāhakālakṣaṇatā vikalpasya pravṛttidvayaparijñānād bāhyabhāvābhāvadṛṣṭivigamāt svacittamātrāvabodhād vikalpo vikalpābhisaṃskāreṇa pravartate nānabhisaṃskurvataḥ | cittavikalpabhāvābhāvavigamāl laukikalokottaratamānāṃ sarvadharmāṇāṃ na nityatā nānityatā svacittadṛśyamātrān avabodhāt kudṛṣṭyāntadvayapatitayā saṃtatyā sarvatīrthakaraiḥ svavikalpān avabodhāt kathā puruṣair[1] asiddhapūrvair anityatā kalpyate | trividhaṃ ca mahāmate sarvatīrthakaralaukikalokottaratamānāṃ sarvadharmāṇāṃ lakṣaṇaṃ vāgvikalpaviniḥsṛtānām na ca bālapṛthagjanā avabudhyante ||

注释

  1. N kathā puruṣair;V kathāpuruṣair.