“L2:3-23/009梵”的版本间差异
初始导入>Admin 小 (导入1个版本) |
小 (导入1个版本) |
(没有差异)
|
2021年1月15日 (五) 13:08的最新版本
mama tu mahāmate na nityā nānityā | tat kasya hetor yaduta bāhyabhāvānabhyupagamāt tribhavacittamātropadeśād vicitralakṣaṇānupadeśān na pravartate na nivartate mahābhūtasaṃniveśaviśeṣo na bhūtabhautikatvād vikalpasya dvidhā pravartate grāhyagrāhakālakṣaṇatā vikalpasya pravṛttidvayaparijñānād bāhyabhāvābhāvadṛṣṭivigamāt svacittamātrāvabodhād vikalpo vikalpābhisaṃskāreṇa pravartate nānabhisaṃskurvataḥ | cittavikalpabhāvābhāvavigamāl laukikalokottaratamānāṃ sarvadharmāṇāṃ na nityatā nānityatā svacittadṛśyamātrān avabodhāt kudṛṣṭyāntadvayapatitayā saṃtatyā sarvatīrthakaraiḥ svavikalpān avabodhāt kathā puruṣair[1] asiddhapūrvair anityatā kalpyate | trividhaṃ ca mahāmate sarvatīrthakaralaukikalokottaratamānāṃ sarvadharmāṇāṃ lakṣaṇaṃ vāgvikalpaviniḥsṛtānām na ca bālapṛthagjanā avabudhyante ||
注释
- ↑ N kathā puruṣair;V kathāpuruṣair.