“L2:1-4/006梵”的版本间差异
小 (导入1个版本) |
初始导入>Admin 小 (导入1个版本) |
(没有差异)
|
2021年1月15日 (五) 13:06的版本
atha khalu laṅkādhipatir bhagavatā kṛtāvakāśa utthāya tasmād raśmivimalaprabhād ratnapadmasadṛśād ratnaśikharāt sāpsarogaṇaparivṛto vividhair anekavidhair nānāprakāraiḥ puṣpamālyagandhadhūpavilepanacchatradhvajapatākāhārārdhahārakirīṭamukuṭair anyaiś cādṛṣṭaśrutapūrvair ābharaṇaviśeṣair viśiṣṭais tūryatāḍāvacarair devanāgayakṣarākṣasagandharvakiṃnaramahoragamanuṣyātikrāntaiḥ sarvakāmadhātuparyāpannān vādyabhāṇḍān abhinirmāya ye cānyeṣu buddhakṣetreṣu tūryaviśeṣā dṛṣṭās tānabhinirmāya bhagavantaṃ bodhisattvāṃś ca ratnajālenāvaṣṭabhya nānāvastrocchritapatākaṃ kṛtvā saptatālān gagane ’bhyudgamya mahāpūjāmeghān abhipravṛṣya tūryatāḍāvacarāṇi nirnādya tasmād gaganād avatīrya sūryavidyutprabhe dvitīye mahāratnapadmālaṃkṛtau ratnaśikhare niṣasāda | niṣadyopacārāt smitapūrvaṃ bhagavatā kṛtāvakāśo bhagavantaṃ praśnadvayaṃ pṛcchati sma |