“L2:3-18/001梵”的版本间差异

来自楞伽经导读
< L2:3-18
跳到导航 跳到搜索
初始导入>Admin
(导入1个版本)
 
(导入1个版本)
 
(未显示2个用户的2个中间版本)
(没有差异)

2021年1月15日 (五) 13:08的最新版本

atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat | nirvāṇaṃ nirvāṇam iti bhagavann ucyate | kasyaitad adhivacanaṃ yaduta nirvāṇam iti yat sarvatīrthakarair vikalpyate bhagavān āha | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te | yathā tīrthakarā nirvāṇaṃ vikalpayanti na ca bhavati teṣāṃ vikalpānurūpaṃ nirvāṇam | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṃs tasyaitad avocat | tatra kecittāvan mahāmate tīrthakarāḥ skandhadhātvāyatananirodhād viṣayavairāgyān nityavaidharmādarśanāc cittacaittakalāpo na pravartate | atītānāgatapratyutpannaviṣayānanusmaraṇād dīpabījānalavad upādānoparamād apravṛttir vikalpasyeti varṇayanti | atas teṣāṃ tatra nirvāṇabuddhir bhavati | na ca mahāmate vināśadṛṣṭyā nirvāyate ||

注释