“L2:2-41/007梵”的版本间差异

来自楞伽经导读
< L2:2-41
跳到导航 跳到搜索
(导入1个版本)
(导入1个版本)
 
(未显示另一用户的1个中间版本)
(没有差异)

2021年1月15日 (五) 13:08的最新版本

mahāmatir āha | trayaḥ punar bhagavatārhanto ’bhihitāḥ | tatkatamasyāyaṃ bhagavann arhac chabdo nipātyate | kiṃ bhagavac chamaikāyanamārgapratilambhikasyota bodhipraṇidhānābhyastakuśalamūlasaṃmūḍhasyota nirmitanairmāṇikasya | bhagavān āha | śamaikāyanamārgapratilambhikasya mahāmate śrāvakasya na tvanyeṣām | anye punar mahāmate bodhisattvacaryācaritāvino buddhanirmitanairmāṇikāś copāyakuśalamūlapraṇidhānapūrvakatvāt parṣanmaṇḍaleṣūpapattiṃ darśayanti buddhaparṣanmaṇḍalopaśobhanārtham | vikalpagatisaṃsthānāntaravicitropadeśo ’yaṃ mahāmate yaduta phalādhigamadhyānadhyātṛdhyeyaviviktatvāt svacittadṛśyopagamāt phalaprāptilakṣaṇam upadiśyate | punar aparaṃ mahāmate yadi srota-āpannasyaitad abhaviṣyat | imāni saṃyojanāny aham ebhir na saṃyukta iti taddvitvaprasaṅga ātmadṛṣṭipatitaḥ syād aprahīṇasaṃyojanaś ca ||

注释