“L2:5-1/004梵”的版本间差异
小 (导入1个版本) |
初始导入>Admin 小 (导入1个版本) |
(没有差异)
|
2021年1月15日 (五) 13:06的版本
punar aparaṃ mahāmate asty asau paryāyo yena nityas tathāgataḥ | tat kasya hetor yadutābhisamayādhigamajñānanityatvān nityas tathāgataḥ | abhisamayādhigamajñānaṃ hi mahāmate nityaṃ tathāgatānām arhatāṃ samyaksaṃbuddhānām | utpādād vā tathāgatānām anutpādād vā sthitaivaiṣā dharmatā dharmaniyāmatā dharmasthititā sarvaśrāvakapratyekabuddhatīrthakarābhisamayeṣu na tu gagane dharmasthitir bhavati | na ca bālapṛthagjanā avabudhyante | adhigamajñānaṃ ca mahāmate tathāgatānāṃ prajñājñānaprabhāvitaṃ na mahāmate tathāgatā arhantaḥ samyaksaṃbuddhāś cittamanomanovijñānaskandhadhātvāyatanāvidyāvāsanāprabhāvitāḥ | sarvaṃ hi mahāmate tribhavam abhūtavikalpaprabhavaṃ na ca tathāgatā abhūtavikalpaprabhavāḥ | dvaye hi sati mahāmate nityatā cānityatā ca bhavati | nādvayāt | dvayaṃ hi mahāmate viviktam advayānutpādalakṣaṇāt sarvadharmāṇām | ata etasmāt kāraṇān mahāmate tathāgatā arhantaḥ samyaksaṃbuddhā na nityā nānityāḥ | yāvan mahāmate vāgvikalpaḥ pravartate tāvan nityānityadoṣaḥ prasajyate | vikalpabuddhikṣayān mahāmate nityānityagrāho nivāryate bālānāṃ na tu viviktadṛṣṭibuddhikṣayāt ||