“L2:2-15/001梵”的版本间差异
小 (导入1个版本) |
初始导入>Admin 小 (导入1个版本) |
(没有差异)
|
2021年1月15日 (五) 13:06的版本
atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantam etad avocat nityam acintyaṃ ca bhagavatā pratyātmāryagatigocaraṃ paramārthagocaraṃ ca prabhāṣitam | nanu bhagavaṃs tīrthakarā api nityācintyavādinaḥ kāraṇānām bhagavān āha na mahāmate tīrthakarāṇāṃ kāraṇasya nityācintyatāṃ prāpnoti | tat kasya hetos tīrthakarāṇāṃ mahāmate nityācintyaṃ na hetusvalakṣaṇayuktam | yasya mahāmate nityācintyaṃ na hetusvalakṣaṇayuktam tat kathaṃ kenābhivyajyate nityam acintyam iti nityācintyavādaḥ punar mahāmate yadi hetusvalakṣaṇayuktaḥ syān nityaṃ kāraṇādhīnahetulakṣaṇatvān nityam acintyaṃ na bhavati | mama tu mahāmate paramārthanityācintyaṃ paramārthalakṣaṇahetuyuktaṃ bhāvābhāvavigataṃ pratyātmāryādhigamalakṣaṇatvāl lakṣaṇavat paramārthajñānahetutvāc ca hetumad bhāvābhāvavigatatvād akṛtakākāśanirvāṇanirodhadṛṣṭāntasādharm yān nityam | ata etan mahāmate tīrthakaranityācintyavādatulyaṃ na bhavati | nityācintyataiveyaṃ mahāmate tathāgatānāṃ pratyātmāryajñānādhigamatathatā | tasmāt tarhi mahāmate bodhisattvena mahāsattvena nityācintyapratyātmāryajñānādhigamāya yogaḥ karaṇīyaḥ ||