“L2:2-9/梵繁”的版本间差异

来自楞伽经导读
< L2:2-9
跳到导航 跳到搜索
初始导入>Admin
(导入1个版本)
(导入1个版本)
 
(未显示2个用户的3个中间版本)
(没有差异)

2021年1月15日 (五) 13:12的最新版本

punar api mahāmatir āha deśayatu me bhagavāṃś cittamanomanovijñānapañcadharmasvabhāvalakṣaṇakusumadharmaparyāyaṃ buddhabodhisattvānuyātaṃ svacittadṛśyagocaravisaṃyojanaṃ sarvabhāṣyayuktitattvalakṣaṇavidāraṇaṃ sarvabuddhapravacanahṛdayaṃ laṅkāpurigirimalaye nivāsino bodhisattvān ārabhyodadhitaraṅgālayavijñānagocaraṃ dharmakāyaṃ tathāgatānugītaṃ prabhāṣasva ||


【求譯】爾時大慧菩薩復白佛言:“世尊,所說心、意、意識、五法、自性、相,一切諸佛菩薩所行,自心見等所緣境界不和合,顯示一切說成眞實相,一切佛語心。爲楞伽國摩羅耶山海中住處諸大菩薩,說如來所歎海浪藏識境界法身。”

【菩譯】爾時聖者大慧菩薩摩訶薩復白佛言:“惟願世尊,爲諸菩薩摩訶薩,說心、意、意識五法自體相應法門,諸佛菩薩修行之處,遠離自心邪見境界和合故;能破一切言語譬喻體相故;一切諸佛所說法心,爲楞伽城摩羅耶山大海中諸菩薩,說觀察阿梨耶識大海波境界,說法身如來所說法故。”

【實譯】爾時大慧菩薩摩訶薩復白佛言:“世尊,唯願爲我說心、意、意識、五法、自性、相,衆妙法門。此是一切諸佛菩薩入自心境,離所行相,稱眞實義,諸佛敎心。唯願如來爲此山中諸菩薩衆,隨順過去諸佛,演說藏識海浪法身境界。”


atha khalu bhagavān punar eva mahāmatiṃ bodhisattvaṃ mahāsattvam etad avocat caturbhir mahāmate kāraṇaiś cakṣurvijñānaṃ pravartate | katamaiś caturbhir yaduta svacittadṛśyagrahaṇānavabodhato ’nādikālaprapañcadauṣṭhulyarūpavāsanābhiniveśato vijñānaprakṛtisvabhāvato vicitrarūpalakṣaṇakautūhalataḥ | ebhir mahāmate caturbhiḥ kāraṇair oghāntarajalasthānīyād ālayavijñānāt pravṛttivijñānataraṅga utpadyate | yathā mahāmate cakṣurvijñāna[1] evaṃ sarvendriyaparamāṇuromakūpeṣu yugapat pravṛttikrama viṣayādarśabimbadarśanavat udadheḥ pavanāhatā iva mahāmate viṣayapavanacittodadhitaraṅgā avyucchinnahetukriyālakṣaṇā anyonyavinirmuktāḥ karmajātilakṣaṇasuvinibaddha rūpasvabhāvānavadhāriṇo mahāmate pañcavijñānakāyāḥ pravartante | saha tair eva mahāmate pañcabhir vijñānakāyair hetuviṣayaparicchedalakṣaṇāvadhārakaṃ nāma manovijñānaṃ [2]taddhetu jaśarīraṃ[3] pravartate | na ca teṣāṃ tasya caivaṃ bhavati vayam atrānyonyahetukāḥ svacittadṛśyavikalpābhiniveśapravṛttā iti ||


【求譯】爾時世尊告大慧菩薩言:“四因緣故,眼識轉。何等爲四?謂自心現攝受不覺,無始虛僞過色習氣計著,識性自性,欲見種種色相。大慧!是名四種因緣。水流處藏識轉識浪生。大慧!如眼識,一切諸根微塵毛孔俱生,隨次境界生,亦復如是。譬如明鏡現衆色像,大慧!猶如猛風吹大海水,外境界風飄蕩心海,識浪不斷,因、所作、相異不異,合業、生相深入計著,不能了知色等自性故,五識身轉。大慧!卽彼五識身俱,因差別分段相知,當知是意識因,彼身轉。彼不作是念:‘我展轉相因,自心現妄想計著轉。’

【菩譯】爾時佛告聖者大慧菩薩摩訶薩言:“大慧!有四因緣眼識生。何等爲四?一者、不覺自內身取境界故;二者、無始世來虛妄分別色境界薰習執著戲論故;三者、識自性體如是故;四者、樂見種種色相故。大慧!是名四種因緣,於阿梨耶識海起大勇波能生轉識。大慧!如眼識起識,一切諸根毛孔一時轉識生,如鏡中像多少一時。復有隨因緣次第生。大慧!猶如猛風吹境心海而識波生,不斷因事相故;迭共不相離故;業體相使縛故;不覺色體故;而五識身轉故。大慧!不離彼五識因了別識相名爲意識,共彼因常轉故。大慧!五識及心識不作是念:‘我迭共爲因。’

【實譯】爾時世尊告大慧菩薩摩訶薩言:“有四種因緣,眼識轉。何等爲四?所謂不覺自心現而執取故,無始時來取著於色虛妄習氣故,識本性如是故,樂見種種諸色相故。大慧!以此四緣,阿賴耶識如瀑流水,生轉識浪。如眼識,餘亦如是,於一切諸根微塵毛孔眼等,轉識或頓生,譬如明鏡現衆色像,或漸生,猶如猛風吹大海水。心海亦爾,境界風吹起諸識浪,相續不絕。大慧!因、所作、相非一非異,業與生相相繫深縛,不能了知色等自性,五識身轉。大慧!與五識俱,或因了別差別境相,有意識生。然彼諸識不作是念:‘我等同時展轉爲因,而於自心所現境界分別執著,俱時而起。’


atha cānyonyābhinnalakṣaṇasahitāḥ pravartante vijñaptiviṣayaparicchede | tathā ca pravartamānāḥ pravartante yathā samāpannasyāpi yoginaḥ sūkṣmagativāsanāpravṛttā na prajñāyante | yogināṃ caivaṃ bhavati nirodhya vijñānāni samāpatsyāmaha iti | te cāniruddhair eva vijñānaiḥ samāpadyante vāsanābījānirodhād aniruddhā viṣayapravṛttagrahaṇavaikalyān niruddhāḥ | evaṃ sūkṣmo mahāmate ālayavijñānagatipracāro yat tathāgataṃ sthāpayitvā bhūmipratiṣṭhitāṃś ca bodhisattvān na sukaram anyaiḥ śrāvakapratyekabuddhatīrthyayogayogibhir adhigantuṃ samādhiprajñābalādhānato ’pi vā paricchettum | anyatra bhūmilakṣaṇaprajñājñānakauśalapadaprabhedaviniścayajinānantakuśalamūlopacayasvacittadṛśyavikalpaprapañcavirahitair vanagahanaguhālayāntargatair mahāmate hīnotkṛṣṭamadhyamayogayogibhir na śakyaṃ svacittavikalpadṛśyadhārādraṣṭr anantakṣetrajinābhiṣekavaśitābalābhijñāsamādhayaḥ prāptum | kalyāṇamitrajinapuraskṛtair mahāmate śakyaṃ cittamanovijñānaṃ svacittadṛśyasvabhāvagocaravikalpasaṃsārabhavodadhiṃ karmatṛṣṇājñānahetukaṃ tartum | ata etasmāt kāraṇān mahāmate yoginā kalyāṇamitrajinayoge yogaḥ prārabdhavyaḥ ||


【求譯】“而彼各各壞相俱轉,分別境界分段差別。謂彼轉如修行者入禪三昧,微細習氣轉而不覺知,而作是念:‘識滅,然後入禪正受。’實不識滅而入正受。以習氣種子不滅,故不滅。以境界轉攝受不具,故滅。大慧!如是微細藏識究竟邊際,除諸如來及住地菩薩,諸聲聞、緣覺、外道修行所得三昧智慧之力,一切不能測量決了。餘地相智慧巧便,分別決斷句義,最勝無邊善根成熟,離自心現妄想虛僞,宴坐山林,下中上修,能見自心妄想流注,無量刹土諸佛灌頂,得自在、力、神通、三昧、諸善知識、佛子眷屬。彼心、意、意識,自心所現自性境界,虛妄之想,生死有海,業、愛、無知,如是等因,悉以超度。是故,大慧!諸修行者應當親近最勝、知識。”

【菩譯】“自心見虛妄分別取諸境界,而彼各各不異相,俱現分別境界。如是彼識微細生滅,以入修行三昧者不覺不知微細熏習,而修行者作是心:‘我滅諸識入三昧。’而修行者不滅諸識入三昧。大慧!熏集種子心不滅,取外境界諸識滅。大慧!如是微細阿梨耶識行,除佛如來及入地諸菩薩摩訶薩,諸餘聲聞辟支佛外道修行者不能知故;入三昧智力亦不能覺,以其不知諸地相故;以不知智慧方便差別善決定故;以不能覺諸佛如來集諸善根故;以不能知自現境界分別戲論故;以不能入種種稠林阿梨耶識窟故。大慧!惟下中上如實修行者,乃能分別見自心中虛妄見故;能於無量國土爲諸如來授位故;得無量自在力神通三昧故;依善知識佛子眷屬而能得見心、意、意識自心自體境界故;分別生死大海以業愛無智以爲因有故。大慧!是故如實修行者,應推覓親近善知識故。”

【實譯】“無差別相各了自境。大慧!諸修行者入於三昧,以習力微起而不覺知,但作是念:‘我滅諸識,入於三昧。’實不滅識而入三昧。以彼不滅習氣種故,但不取諸境,名爲識滅。大慧!如是藏識行相微細,唯除諸佛及住地菩薩,其餘一切二乘、外道定慧之力皆不能知。唯有修行如實行者,以智慧力,了諸地相,善達句義,無邊佛所廣集善根,不妄分別自心所見,能知之耳。大慧!諸修行人宴處山林,上中下修,能見自心分別流注,得諸三昧、自在、力、通,諸佛灌頂,菩薩圍繞,知心、意、意識所行境界,超愛、業、無明、生死大海。是故,汝等應當親近諸佛菩薩,如實修行大善知識。”


atha khalu bhagavāṃs tasyāṃ velāyām imā gāthā abhāṣata


【求譯】爾時世尊欲重宣此義而說偈言:

【菩譯】爾時世尊,而說偈言:

【實譯】爾時世尊重說頌言:


taraṃgā hy udadher yadvat pavanapratyayeritāḥ |

nṛtyamānāḥ pravartante vyucchedaś ca na vidyate || 99 ||


【求譯】譬如巨海浪,斯由猛風起,

    洪波鼓冥壑,無有斷絕時。

【菩譯】譬如巨海浪,斯由猛風起;

    洪波鼓冥壑,無有斷絕時。

【實譯】譬如巨海浪,斯由猛風起,

    洪波鼓溟壑,無有斷絕時。


ālayaughas tathā nityaṃ viṣayapavaneritaḥ |

citrais taraṃgavijñānair nṛtyamānaḥ pravartate || 100 ||


【求譯】藏識海常住,境界風所動,

    種種諸識浪,騰躍而轉生。

【菩譯】梨耶識亦爾,境界風吹動;

    種種諸識浪,騰躍而轉生。

【實譯】藏識海常住,境界風所動,

    種種諸識浪,騰躍而轉生。


nīle rakte ’tha lavaṇe śaṅkhe kṣīre ca śārkare |

kaṣāyaiḥ phalapuṣpādyaiḥ kiraṇā yatha bhāskare || 101 ||


【求譯】靑赤種種色,珂乳及石蜜,

    淡味衆華果,日月與光明,

【菩譯】靑赤鹽珂乳,味及於石蜜;

    衆華與果實,如日月光明。

【實譯】靑赤等諸色,鹽貝乳石蜜,

    花果日月光,


na cānyena ca nānanyena taraṃgā hy udadher matāḥ[4] |

vijñānāni tathā sapta cittena saha saṃyutāḥ || 102 ||


【求譯】非異非不異,海水起波浪,

    七識亦如是,心俱和合生。

【菩譯】非異非不異,海水起波浪;

    七識亦如是,心俱和合生。

【實譯】非異非不異,意等七種識,

    應知亦如是,如海共波浪,

    心俱和合生。


udadheḥ pariṇāmo ’sau taraṃgāṇāṃ vicitratā |

ālayaṃ hi tathā citraṃ vijñānākhyaṃ pravartate || 103 ||


【求譯】譬如海水變,種種波浪轉,

    七識亦如是,心俱和合生,[5]

    謂彼藏識處,種種諸識轉。

【菩譯】譬如海水動,種種波浪轉;

    梨耶識亦爾,種種諸識生。

【實譯】譬如海水動,種種波浪轉,

    藏識亦如是,種種諸識生。


cittaṃ manaś ca vijñānaṃ lakṣaṇārthaṃ prakalpyate |

abhinnalakṣaṇā hy aṣṭau na lakṣyā na ca lakṣaṇam || 104 ||


【求譯】謂以彼意識,思惟諸相義,

    不壞相有八,無相亦無相。

【菩譯】心意及意識,爲諸相故說;

    諸識無別相,非見所見相。

【實譯】心意及意識,爲諸相故說,

    八識無別相,無能相所相。


udadheś ca taraṃgāṇāṃ yathā nāsti viśeṣaṇam |

vijñānānāṃ tathā cittaiḥ pariṇāmo na labhyate || 105 ||


【求譯】譬如海波浪,是則無差別,

    諸識心如是,異亦不可得。

【菩譯】譬如海水波,是則無差別;

    諸識心如是,異亦不可得。

【實譯】譬如海波浪,是則無差別,

    諸識心如是,異亦不可得。


cittena cīyate karma manasā ca vicīyate |

vijñānena vijānāti dṛśyaṃ kalpeti pañcabhiḥ || 106 ||


【求譯】心名採集業,意名廣採集,

    諸識識所識,現等境說五。

【菩譯】心能集諸業,意能觀集境;

    識能了所識,五識現分別。

【實譯】心能積集業,意能廣積集,

    了別故名識,對現境說五。


nīlaraktaprakāraṃ hi vijñānaṃ khyāyate nṛṇām |

taraṃgacittasādharmyaṃ vada kasmān mahāmate || 107 ||


【求譯】爾時大慧菩薩以偈問曰:

    靑赤諸色像,衆生發諸識,

    如浪種種法,云何唯願說?

【菩譯】爾時聖者大慧菩薩摩訶薩以偈問佛:

    靑赤諸色像,自識如是見;

    水波相對法,何故如是說?

【實譯】爾時大慧菩薩摩訶薩以頌問曰:

    靑赤諸色像,衆生識顯現,

    如浪種種法,云何願佛說?


nīlaraktaprakāraṃ hi taraṃgeṣu na vidyate |

vṛttiś ca varṇyate cittaṃ lakṣaṇārthaṃ hi bāliśān || 108 ||


【求譯】爾時世尊以偈答曰:

    靑赤諸雜色,波浪悉無有,

    採集業說心,開悟諸凡夫。

【菩譯】爾時世尊以偈答曰:

    靑赤諸雜色,波中悉皆無;

    說轉識心中,爲凡夫相說。

【實譯】爾時世尊以頌答曰:

    靑赤諸色像,浪中不可得,

    言心起衆相,開悟諸凡夫。


na tasya vidyate vṛttiḥ svacittaṃ grāhyavarjitam |

grāhye sati hi vai grāhas taraṃgaiḥ saha sādhyate || 109 ||


【求譯】彼業悉無有,自心所攝離,

    所攝無所攝,與彼波浪同。

【菩譯】彼業悉皆無,自心離可取;

    可取及能取,與彼波浪同。

【實譯】而彼本無起,自心所取離,

    能取及所取,與彼波浪同。


dehabhogapratiṣṭhānaṃ vijñānaṃ khyāyate nṛṇām |

tenāsya dṛśyate vṛttis taraṃgaiḥ saha sādṛśā || 110 ||


【求譯】受用建立身,是衆生現識,

    於彼現諸業,譬如水波浪。

【菩譯】身資生住持,衆生惟識見;

    是故現轉識,水波浪相似。

【實譯】身資財安住,衆生識所現,

    是故見此起,與浪無差別。


udadhis taraṃgabhāvena nṛtyamāno vibhāvyate |

ālayasya tathā vṛttiḥ kasmād buddhyā na gamyate || 111 ||


【求譯】爾時大慧菩薩復說偈言:

    大海波浪性,鼓躍可分別,

    藏與業如是,何故不覺知?

【菩譯】大海波浪動,鼓躍可分別;

    阿梨耶識轉,何故不覺知?

【實譯】爾時大慧復說頌言:

    大海波浪性,鼓躍可分別,

    藏識如是起,何故不覺知?


bālānāṃ buddhivaikalyād ālayaṃ hy udadhir yathā |

taraṃgavṛttisādharmyaṃ dṛṣṭān tenopanīyate || 112 ||


【求譯】爾時世尊以偈答曰:

    凡夫無智慧,藏識如巨海,

    業相猶波浪,依彼譬類通。

【菩譯】凡夫無智慧,梨耶識如海;

    波浪轉對法,是故譬喻說。

【實譯】爾時世尊以頌答曰:

    阿賴耶如海,轉識同波浪,

    爲凡夫無智,譬喻廣開演。


udeti bhāskaro yadvat samahīnottame jine |

tathā tvaṃ lokapradyota tattvaṃ deśesi bāliśān || 113 ||


【求譯】爾時大慧菩薩復說偈言:

    日出光等照,下中上衆生,

    如來照世間,爲愚說眞實。

【菩譯】爾時聖者大慧菩薩摩訶薩復說偈言:

    日出光等照,下中上衆生;

    如來出世間,爲凡夫說實。

【實譯】爾時大慧復說頌言:

    譬如日光出,上下等皆照,

    世間燈亦然,應爲愚說實。


kṛtvā dharmeṣv avasthānaṃ kasmāt tattvaṃ na bhāṣase |

bhāṣase yadi vā tattvaṃ citte tattvaṃ na vidyate || 114 ||


【求譯】已分部諸法,何故不說實?

    爾時世尊以偈答曰:

    若說眞實者,彼心無眞實。

【菩譯】佛得究竟法,何故不說實?

    若說眞實者,彼心無眞實;

【實譯】已能開示法,何不顯眞實?

    爾時世尊以頌答曰:

    若說眞實者,彼心無眞實。


udadher yathā taraṃgā hi darpaṇe supine yathā |

dṛśyanti yugapatkāle tathā cittaṃ svagocare || 115 ||


【求譯】譬如海波浪,鏡中像及夢,

    一切俱時現,心境界亦然。

【菩譯】譬如海波浪,鏡中像及夢。

    俱時而得現,心境界亦然;

【實譯】譬如海波浪,鏡中像及夢,

    俱時而顯現,心境界亦然。


vaikalyād viṣayāṇāṃ hi kramavṛttyā pravartate |

vijñānena vijānāti manasā manyate punaḥ || 116 ||


【求譯】境界不具故,次第業轉生,

    識者識所識,意者意謂然。

【菩譯】境界不具故,是故次第現。

    識者識所識,意者然不然;

【實譯】境界不具故,次第而轉生,

    識以能了知,意復意謂然。


pañcānāṃ khyāyate dṛśyaṃ kramo nāsti samāhite |

citrācāryo yathā kaścic citrāntevāsiko ’pi vā |

citrārthe nāmayed raṅgān deśayāmi tathā hy aham[6] || 117 ||


【求譯】五則以顯現,無有定次第。

    譬如工畫師,及與畫弟子,

    布彩圖衆形,我說亦如是。

【菩譯】吾則以現見,定中無如是。

    譬如巧畫師,及畫師弟子,

    布綵圖衆像,我說法亦爾。

【實譯】五識了現境,無有定次第。

    譬如工畫師,及畫師弟子,

    布彩圖衆像,我說亦如是。


raṅge na vidyate citraṃ na bhūmau na ca bhājane |

sattvānāṃ karṣaṇārthāya raṅgaiś citraṃ vikalpyate |

deśanā vyabhicāraṃ ca tattvaṃ hy akṣaravarjitam[7] || 118 ||


【求譯】彩色本無文,非筆亦非素,

    爲悅衆生故,綺錯繢衆像。

    言說別施行,眞實離名字。

【菩譯】綵色本無文,非筆亦非器,

    爲衆生說故,綺錯畫衆像。

    言說離眞實,眞實離名字;

【實譯】彩色中無文,非筆亦非素,

    爲悅衆生故,綺煥成衆像。

    言說則變異,眞實離文字。


kṛtvā dharmeṣv avasthānaṃ tattvaṃ deśemi yoginām |

tattvaṃ pratyātmagatikaṃ kalpyakalpena varjitam |

deśemi jinaputrāṇāṃ neyaṃ bālāna deśanā[8] || 119 ||


【求譯】分別應初業[9],修行示眞實,

    眞實自悟處,覺想所覺離,

    此爲佛子說,愚者廣分別。

【菩譯】我得眞實處,如實內身知。

    離覺所覺相,解如實爲說,

    此爲佛子說,愚者異分別。

【實譯】我所住實法,爲諸修行說,

    眞實自證處,能所分別離,

    此爲佛子說,愚夫別開演。


vicitrā hi yathā māyā dṛśyate na ca vidyate |

deśanāpi tathā citrā deśyate vyabhicāriṇī |

deśanā hi yad anyasya tad anyasyāpy adeśanā[10] || 120 ||


【求譯】種種皆如幻,雖現無眞實,

    如是種種說,隨事別施設,

    所說非所應,於彼爲非說。

【菩譯】種種皆如幻,唯見非眞實,

    如是種種說,隨事實不實。

    爲此人故說,於彼爲非說;

【實譯】種種皆如幻,所見不可得,

    如是種種說,隨事而變異,

    所說非所應,於彼爲非說。


āture āture yadvad bhiṣagdravyaṃ prayacchati |

buddhā hi tadvat sattvānāṃ cittamātraṃ vadanti vai || 121 ||


【求譯】彼彼諸病人,良醫隨處方,

    如來爲衆生,隨心應量說。

【菩譯】彼彼諸病人,良醫隨處藥,

    如來爲衆生,唯心應器說。

【實譯】譬如衆病人,良醫隨授藥,

    如來爲衆生,隨心應量說。


tārkikāṇām aviṣayaṃ śrāvakāṇāṃ na caiva hi |

yaṃ deśayanti vai nāthāḥ pratyātmagatigocaram || 122 ||


【求譯】妄想非境界,聲聞亦非分,

    哀愍者所說,自覺之境界。

【菩譯】妄想非境界,聲聞亦非分;

    諸如來世尊,自覺境界說。

【實譯】世間依怙者,證智所行處,

    外道非境界,聲聞亦復然。


注释

  1. N cakṣurvijñānena;V cakṣurvijñāna.
  2. 見N P.44。
  3. 見N P.44。
  4. N matā.
  5. 黃注:這一行已見前一頌。按照現存梵本以及菩譯和實譯,此處均無這一行。
  6. N將此句歸入下一頌。
  7. N將此句及上句歸入下一頌。
  8. N將此句歸入下一頌。
  9. 黃注:這句也出現在前面第114頌。在那里,求譯“已分部諸法”。
  10. N將此句及上句歸入下一頌。