“L2:2-9/梵繁”的版本间差异
初始导入>Admin 小 (导入1个版本) |
小 (导入1个版本) |
(未显示2个用户的3个中间版本) | |
(没有差异)
|
2021年1月15日 (五) 13:12的最新版本
punar api mahāmatir āha deśayatu me bhagavāṃś cittamanomanovijñānapañcadharmasvabhāvalakṣaṇakusumadharmaparyāyaṃ buddhabodhisattvānuyātaṃ svacittadṛśyagocaravisaṃyojanaṃ sarvabhāṣyayuktitattvalakṣaṇavidāraṇaṃ sarvabuddhapravacanahṛdayaṃ laṅkāpurigirimalaye nivāsino bodhisattvān ārabhyodadhitaraṅgālayavijñānagocaraṃ dharmakāyaṃ tathāgatānugītaṃ prabhāṣasva ||
【求譯】爾時大慧菩薩復白佛言:“世尊,所說心、意、意識、五法、自性、相,一切諸佛菩薩所行,自心見等所緣境界不和合,顯示一切說成眞實相,一切佛語心。爲楞伽國摩羅耶山海中住處諸大菩薩,說如來所歎海浪藏識境界法身。”
【菩譯】爾時聖者大慧菩薩摩訶薩復白佛言:“惟願世尊,爲諸菩薩摩訶薩,說心、意、意識五法自體相應法門,諸佛菩薩修行之處,遠離自心邪見境界和合故;能破一切言語譬喻體相故;一切諸佛所說法心,爲楞伽城摩羅耶山大海中諸菩薩,說觀察阿梨耶識大海波境界,說法身如來所說法故。”
【實譯】爾時大慧菩薩摩訶薩復白佛言:“世尊,唯願爲我說心、意、意識、五法、自性、相,衆妙法門。此是一切諸佛菩薩入自心境,離所行相,稱眞實義,諸佛敎心。唯願如來爲此山中諸菩薩衆,隨順過去諸佛,演說藏識海浪法身境界。”
atha khalu bhagavān punar eva mahāmatiṃ bodhisattvaṃ mahāsattvam etad avocat caturbhir mahāmate kāraṇaiś cakṣurvijñānaṃ pravartate | katamaiś caturbhir yaduta svacittadṛśyagrahaṇānavabodhato ’nādikālaprapañcadauṣṭhulyarūpavāsanābhiniveśato vijñānaprakṛtisvabhāvato vicitrarūpalakṣaṇakautūhalataḥ | ebhir mahāmate caturbhiḥ kāraṇair oghāntarajalasthānīyād ālayavijñānāt pravṛttivijñānataraṅga utpadyate | yathā mahāmate cakṣurvijñāna[1] evaṃ sarvendriyaparamāṇuromakūpeṣu yugapat pravṛttikrama viṣayādarśabimbadarśanavat udadheḥ pavanāhatā iva mahāmate viṣayapavanacittodadhitaraṅgā avyucchinnahetukriyālakṣaṇā anyonyavinirmuktāḥ karmajātilakṣaṇasuvinibaddha rūpasvabhāvānavadhāriṇo mahāmate pañcavijñānakāyāḥ pravartante | saha tair eva mahāmate pañcabhir vijñānakāyair hetuviṣayaparicchedalakṣaṇāvadhārakaṃ nāma manovijñānaṃ [2]taddhetu jaśarīraṃ[3] pravartate | na ca teṣāṃ tasya caivaṃ bhavati vayam atrānyonyahetukāḥ svacittadṛśyavikalpābhiniveśapravṛttā iti ||
【求譯】爾時世尊告大慧菩薩言:“四因緣故,眼識轉。何等爲四?謂自心現攝受不覺,無始虛僞過色習氣計著,識性自性,欲見種種色相。大慧!是名四種因緣。水流處藏識轉識浪生。大慧!如眼識,一切諸根微塵毛孔俱生,隨次境界生,亦復如是。譬如明鏡現衆色像,大慧!猶如猛風吹大海水,外境界風飄蕩心海,識浪不斷,因、所作、相異不異,合業、生相深入計著,不能了知色等自性故,五識身轉。大慧!卽彼五識身俱,因差別分段相知,當知是意識因,彼身轉。彼不作是念:‘我展轉相因,自心現妄想計著轉。’
【菩譯】爾時佛告聖者大慧菩薩摩訶薩言:“大慧!有四因緣眼識生。何等爲四?一者、不覺自內身取境界故;二者、無始世來虛妄分別色境界薰習執著戲論故;三者、識自性體如是故;四者、樂見種種色相故。大慧!是名四種因緣,於阿梨耶識海起大勇波能生轉識。大慧!如眼識起識,一切諸根毛孔一時轉識生,如鏡中像多少一時。復有隨因緣次第生。大慧!猶如猛風吹境心海而識波生,不斷因事相故;迭共不相離故;業體相使縛故;不覺色體故;而五識身轉故。大慧!不離彼五識因了別識相名爲意識,共彼因常轉故。大慧!五識及心識不作是念:‘我迭共爲因。’
【實譯】爾時世尊告大慧菩薩摩訶薩言:“有四種因緣,眼識轉。何等爲四?所謂不覺自心現而執取故,無始時來取著於色虛妄習氣故,識本性如是故,樂見種種諸色相故。大慧!以此四緣,阿賴耶識如瀑流水,生轉識浪。如眼識,餘亦如是,於一切諸根微塵毛孔眼等,轉識或頓生,譬如明鏡現衆色像,或漸生,猶如猛風吹大海水。心海亦爾,境界風吹起諸識浪,相續不絕。大慧!因、所作、相非一非異,業與生相相繫深縛,不能了知色等自性,五識身轉。大慧!與五識俱,或因了別差別境相,有意識生。然彼諸識不作是念:‘我等同時展轉爲因,而於自心所現境界分別執著,俱時而起。’
atha cānyonyābhinnalakṣaṇasahitāḥ pravartante vijñaptiviṣayaparicchede | tathā ca pravartamānāḥ pravartante yathā samāpannasyāpi yoginaḥ sūkṣmagativāsanāpravṛttā na prajñāyante | yogināṃ caivaṃ bhavati nirodhya vijñānāni samāpatsyāmaha iti | te cāniruddhair eva vijñānaiḥ samāpadyante vāsanābījānirodhād aniruddhā viṣayapravṛttagrahaṇavaikalyān niruddhāḥ | evaṃ sūkṣmo mahāmate ālayavijñānagatipracāro yat tathāgataṃ sthāpayitvā bhūmipratiṣṭhitāṃś ca bodhisattvān na sukaram anyaiḥ śrāvakapratyekabuddhatīrthyayogayogibhir adhigantuṃ samādhiprajñābalādhānato ’pi vā paricchettum | anyatra bhūmilakṣaṇaprajñājñānakauśalapadaprabhedaviniścayajinānantakuśalamūlopacayasvacittadṛśyavikalpaprapañcavirahitair vanagahanaguhālayāntargatair mahāmate hīnotkṛṣṭamadhyamayogayogibhir na śakyaṃ svacittavikalpadṛśyadhārādraṣṭr anantakṣetrajinābhiṣekavaśitābalābhijñāsamādhayaḥ prāptum | kalyāṇamitrajinapuraskṛtair mahāmate śakyaṃ cittamanovijñānaṃ svacittadṛśyasvabhāvagocaravikalpasaṃsārabhavodadhiṃ karmatṛṣṇājñānahetukaṃ tartum | ata etasmāt kāraṇān mahāmate yoginā kalyāṇamitrajinayoge yogaḥ prārabdhavyaḥ ||
【求譯】“而彼各各壞相俱轉,分別境界分段差別。謂彼轉如修行者入禪三昧,微細習氣轉而不覺知,而作是念:‘識滅,然後入禪正受。’實不識滅而入正受。以習氣種子不滅,故不滅。以境界轉攝受不具,故滅。大慧!如是微細藏識究竟邊際,除諸如來及住地菩薩,諸聲聞、緣覺、外道修行所得三昧智慧之力,一切不能測量決了。餘地相智慧巧便,分別決斷句義,最勝無邊善根成熟,離自心現妄想虛僞,宴坐山林,下中上修,能見自心妄想流注,無量刹土諸佛灌頂,得自在、力、神通、三昧、諸善知識、佛子眷屬。彼心、意、意識,自心所現自性境界,虛妄之想,生死有海,業、愛、無知,如是等因,悉以超度。是故,大慧!諸修行者應當親近最勝、知識。”
【菩譯】“自心見虛妄分別取諸境界,而彼各各不異相,俱現分別境界。如是彼識微細生滅,以入修行三昧者不覺不知微細熏習,而修行者作是心:‘我滅諸識入三昧。’而修行者不滅諸識入三昧。大慧!熏集種子心不滅,取外境界諸識滅。大慧!如是微細阿梨耶識行,除佛如來及入地諸菩薩摩訶薩,諸餘聲聞辟支佛外道修行者不能知故;入三昧智力亦不能覺,以其不知諸地相故;以不知智慧方便差別善決定故;以不能覺諸佛如來集諸善根故;以不能知自現境界分別戲論故;以不能入種種稠林阿梨耶識窟故。大慧!惟下中上如實修行者,乃能分別見自心中虛妄見故;能於無量國土爲諸如來授位故;得無量自在力神通三昧故;依善知識佛子眷屬而能得見心、意、意識自心自體境界故;分別生死大海以業愛無智以爲因有故。大慧!是故如實修行者,應推覓親近善知識故。”
【實譯】“無差別相各了自境。大慧!諸修行者入於三昧,以習力微起而不覺知,但作是念:‘我滅諸識,入於三昧。’實不滅識而入三昧。以彼不滅習氣種故,但不取諸境,名爲識滅。大慧!如是藏識行相微細,唯除諸佛及住地菩薩,其餘一切二乘、外道定慧之力皆不能知。唯有修行如實行者,以智慧力,了諸地相,善達句義,無邊佛所廣集善根,不妄分別自心所見,能知之耳。大慧!諸修行人宴處山林,上中下修,能見自心分別流注,得諸三昧、自在、力、通,諸佛灌頂,菩薩圍繞,知心、意、意識所行境界,超愛、業、無明、生死大海。是故,汝等應當親近諸佛菩薩,如實修行大善知識。”
atha khalu bhagavāṃs tasyāṃ velāyām imā gāthā abhāṣata
【求譯】爾時世尊欲重宣此義而說偈言:
【菩譯】爾時世尊,而說偈言:
【實譯】爾時世尊重說頌言:
taraṃgā hy udadher yadvat pavanapratyayeritāḥ |
nṛtyamānāḥ pravartante vyucchedaś ca na vidyate || 99 ||
【求譯】譬如巨海浪,斯由猛風起,
洪波鼓冥壑,無有斷絕時。
【菩譯】譬如巨海浪,斯由猛風起;
洪波鼓冥壑,無有斷絕時。
【實譯】譬如巨海浪,斯由猛風起,
洪波鼓溟壑,無有斷絕時。
ālayaughas tathā nityaṃ viṣayapavaneritaḥ |
citrais taraṃgavijñānair nṛtyamānaḥ pravartate || 100 ||
【求譯】藏識海常住,境界風所動,
種種諸識浪,騰躍而轉生。
【菩譯】梨耶識亦爾,境界風吹動;
種種諸識浪,騰躍而轉生。
【實譯】藏識海常住,境界風所動,
種種諸識浪,騰躍而轉生。
nīle rakte ’tha lavaṇe śaṅkhe kṣīre ca śārkare |
kaṣāyaiḥ phalapuṣpādyaiḥ kiraṇā yatha bhāskare || 101 ||
【求譯】靑赤種種色,珂乳及石蜜,
淡味衆華果,日月與光明,
【菩譯】靑赤鹽珂乳,味及於石蜜;
衆華與果實,如日月光明。
【實譯】靑赤等諸色,鹽貝乳石蜜,
花果日月光,
na cānyena ca nānanyena taraṃgā hy udadher matāḥ[4] |
vijñānāni tathā sapta cittena saha saṃyutāḥ || 102 ||
【求譯】非異非不異,海水起波浪,
七識亦如是,心俱和合生。
【菩譯】非異非不異,海水起波浪;
七識亦如是,心俱和合生。
【實譯】非異非不異,意等七種識,
應知亦如是,如海共波浪,
心俱和合生。
udadheḥ pariṇāmo ’sau taraṃgāṇāṃ vicitratā |
ālayaṃ hi tathā citraṃ vijñānākhyaṃ pravartate || 103 ||
【求譯】譬如海水變,種種波浪轉,
七識亦如是,心俱和合生,[5]
謂彼藏識處,種種諸識轉。
【菩譯】譬如海水動,種種波浪轉;
梨耶識亦爾,種種諸識生。
【實譯】譬如海水動,種種波浪轉,
藏識亦如是,種種諸識生。
cittaṃ manaś ca vijñānaṃ lakṣaṇārthaṃ prakalpyate |
abhinnalakṣaṇā hy aṣṭau na lakṣyā na ca lakṣaṇam || 104 ||
【求譯】謂以彼意識,思惟諸相義,
不壞相有八,無相亦無相。
【菩譯】心意及意識,爲諸相故說;
諸識無別相,非見所見相。
【實譯】心意及意識,爲諸相故說,
八識無別相,無能相所相。
udadheś ca taraṃgāṇāṃ yathā nāsti viśeṣaṇam |
vijñānānāṃ tathā cittaiḥ pariṇāmo na labhyate || 105 ||
【求譯】譬如海波浪,是則無差別,
諸識心如是,異亦不可得。
【菩譯】譬如海水波,是則無差別;
諸識心如是,異亦不可得。
【實譯】譬如海波浪,是則無差別,
諸識心如是,異亦不可得。
cittena cīyate karma manasā ca vicīyate |
vijñānena vijānāti dṛśyaṃ kalpeti pañcabhiḥ || 106 ||
【求譯】心名採集業,意名廣採集,
諸識識所識,現等境說五。
【菩譯】心能集諸業,意能觀集境;
識能了所識,五識現分別。
【實譯】心能積集業,意能廣積集,
了別故名識,對現境說五。
nīlaraktaprakāraṃ hi vijñānaṃ khyāyate nṛṇām |
taraṃgacittasādharmyaṃ vada kasmān mahāmate || 107 ||
【求譯】爾時大慧菩薩以偈問曰:
靑赤諸色像,衆生發諸識,
如浪種種法,云何唯願說?
【菩譯】爾時聖者大慧菩薩摩訶薩以偈問佛:
靑赤諸色像,自識如是見;
水波相對法,何故如是說?
【實譯】爾時大慧菩薩摩訶薩以頌問曰:
靑赤諸色像,衆生識顯現,
如浪種種法,云何願佛說?
nīlaraktaprakāraṃ hi taraṃgeṣu na vidyate |
vṛttiś ca varṇyate cittaṃ lakṣaṇārthaṃ hi bāliśān || 108 ||
【求譯】爾時世尊以偈答曰:
靑赤諸雜色,波浪悉無有,
採集業說心,開悟諸凡夫。
【菩譯】爾時世尊以偈答曰:
靑赤諸雜色,波中悉皆無;
說轉識心中,爲凡夫相說。
【實譯】爾時世尊以頌答曰:
靑赤諸色像,浪中不可得,
言心起衆相,開悟諸凡夫。
na tasya vidyate vṛttiḥ svacittaṃ grāhyavarjitam |
grāhye sati hi vai grāhas taraṃgaiḥ saha sādhyate || 109 ||
【求譯】彼業悉無有,自心所攝離,
所攝無所攝,與彼波浪同。
【菩譯】彼業悉皆無,自心離可取;
可取及能取,與彼波浪同。
【實譯】而彼本無起,自心所取離,
能取及所取,與彼波浪同。
dehabhogapratiṣṭhānaṃ vijñānaṃ khyāyate nṛṇām |
tenāsya dṛśyate vṛttis taraṃgaiḥ saha sādṛśā || 110 ||
【求譯】受用建立身,是衆生現識,
於彼現諸業,譬如水波浪。
【菩譯】身資生住持,衆生惟識見;
是故現轉識,水波浪相似。
【實譯】身資財安住,衆生識所現,
是故見此起,與浪無差別。
udadhis taraṃgabhāvena nṛtyamāno vibhāvyate |
ālayasya tathā vṛttiḥ kasmād buddhyā na gamyate || 111 ||
【求譯】爾時大慧菩薩復說偈言:
大海波浪性,鼓躍可分別,
藏與業如是,何故不覺知?
【菩譯】大海波浪動,鼓躍可分別;
阿梨耶識轉,何故不覺知?
【實譯】爾時大慧復說頌言:
大海波浪性,鼓躍可分別,
藏識如是起,何故不覺知?
bālānāṃ buddhivaikalyād ālayaṃ hy udadhir yathā |
taraṃgavṛttisādharmyaṃ dṛṣṭān tenopanīyate || 112 ||
【求譯】爾時世尊以偈答曰:
凡夫無智慧,藏識如巨海,
業相猶波浪,依彼譬類通。
【菩譯】凡夫無智慧,梨耶識如海;
波浪轉對法,是故譬喻說。
【實譯】爾時世尊以頌答曰:
阿賴耶如海,轉識同波浪,
爲凡夫無智,譬喻廣開演。
udeti bhāskaro yadvat samahīnottame jine |
tathā tvaṃ lokapradyota tattvaṃ deśesi bāliśān || 113 ||
【求譯】爾時大慧菩薩復說偈言:
日出光等照,下中上衆生,
如來照世間,爲愚說眞實。
【菩譯】爾時聖者大慧菩薩摩訶薩復說偈言:
日出光等照,下中上衆生;
如來出世間,爲凡夫說實。
【實譯】爾時大慧復說頌言:
譬如日光出,上下等皆照,
世間燈亦然,應爲愚說實。
kṛtvā dharmeṣv avasthānaṃ kasmāt tattvaṃ na bhāṣase |
bhāṣase yadi vā tattvaṃ citte tattvaṃ na vidyate || 114 ||
【求譯】已分部諸法,何故不說實?
爾時世尊以偈答曰:
若說眞實者,彼心無眞實。
【菩譯】佛得究竟法,何故不說實?
若說眞實者,彼心無眞實;
【實譯】已能開示法,何不顯眞實?
爾時世尊以頌答曰:
若說眞實者,彼心無眞實。
udadher yathā taraṃgā hi darpaṇe supine yathā |
dṛśyanti yugapatkāle tathā cittaṃ svagocare || 115 ||
【求譯】譬如海波浪,鏡中像及夢,
一切俱時現,心境界亦然。
【菩譯】譬如海波浪,鏡中像及夢。
俱時而得現,心境界亦然;
【實譯】譬如海波浪,鏡中像及夢,
俱時而顯現,心境界亦然。
vaikalyād viṣayāṇāṃ hi kramavṛttyā pravartate |
vijñānena vijānāti manasā manyate punaḥ || 116 ||
【求譯】境界不具故,次第業轉生,
識者識所識,意者意謂然。
【菩譯】境界不具故,是故次第現。
識者識所識,意者然不然;
【實譯】境界不具故,次第而轉生,
識以能了知,意復意謂然。
pañcānāṃ khyāyate dṛśyaṃ kramo nāsti samāhite |
citrācāryo yathā kaścic citrāntevāsiko ’pi vā |
citrārthe nāmayed raṅgān deśayāmi tathā hy aham[6] || 117 ||
【求譯】五則以顯現,無有定次第。
譬如工畫師,及與畫弟子,
布彩圖衆形,我說亦如是。
【菩譯】吾則以現見,定中無如是。
譬如巧畫師,及畫師弟子,
布綵圖衆像,我說法亦爾。
【實譯】五識了現境,無有定次第。
譬如工畫師,及畫師弟子,
布彩圖衆像,我說亦如是。
raṅge na vidyate citraṃ na bhūmau na ca bhājane |
sattvānāṃ karṣaṇārthāya raṅgaiś citraṃ vikalpyate |
deśanā vyabhicāraṃ ca tattvaṃ hy akṣaravarjitam[7] || 118 ||
【求譯】彩色本無文,非筆亦非素,
爲悅衆生故,綺錯繢衆像。
言說別施行,眞實離名字。
【菩譯】綵色本無文,非筆亦非器,
爲衆生說故,綺錯畫衆像。
言說離眞實,眞實離名字;
【實譯】彩色中無文,非筆亦非素,
爲悅衆生故,綺煥成衆像。
言說則變異,眞實離文字。
kṛtvā dharmeṣv avasthānaṃ tattvaṃ deśemi yoginām |
tattvaṃ pratyātmagatikaṃ kalpyakalpena varjitam |
deśemi jinaputrāṇāṃ neyaṃ bālāna deśanā[8] || 119 ||
【求譯】分別應初業[9],修行示眞實,
眞實自悟處,覺想所覺離,
此爲佛子說,愚者廣分別。
【菩譯】我得眞實處,如實內身知。
離覺所覺相,解如實爲說,
此爲佛子說,愚者異分別。
【實譯】我所住實法,爲諸修行說,
眞實自證處,能所分別離,
此爲佛子說,愚夫別開演。
vicitrā hi yathā māyā dṛśyate na ca vidyate |
deśanāpi tathā citrā deśyate vyabhicāriṇī |
deśanā hi yad anyasya tad anyasyāpy adeśanā[10] || 120 ||
【求譯】種種皆如幻,雖現無眞實,
如是種種說,隨事別施設,
所說非所應,於彼爲非說。
【菩譯】種種皆如幻,唯見非眞實,
如是種種說,隨事實不實。
爲此人故說,於彼爲非說;
【實譯】種種皆如幻,所見不可得,
如是種種說,隨事而變異,
所說非所應,於彼爲非說。
āture āture yadvad bhiṣagdravyaṃ prayacchati |
buddhā hi tadvat sattvānāṃ cittamātraṃ vadanti vai || 121 ||
【求譯】彼彼諸病人,良醫隨處方,
如來爲衆生,隨心應量說。
【菩譯】彼彼諸病人,良醫隨處藥,
如來爲衆生,唯心應器說。
【實譯】譬如衆病人,良醫隨授藥,
如來爲衆生,隨心應量說。
tārkikāṇām aviṣayaṃ śrāvakāṇāṃ na caiva hi |
yaṃ deśayanti vai nāthāḥ pratyātmagatigocaram || 122 ||
【求譯】妄想非境界,聲聞亦非分,
哀愍者所說,自覺之境界。
【菩譯】妄想非境界,聲聞亦非分;
諸如來世尊,自覺境界說。
【實譯】世間依怙者,證智所行處,
外道非境界,聲聞亦復然。