“L2:3-18/梵实”的版本间差异
初始导入>Admin 小 (导入1个版本) |
小 (导入1个版本) |
(没有差异)
|
2021年1月15日 (五) 13:13的最新版本
atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat | nirvāṇaṃ nirvāṇam iti bhagavann ucyate | kasyaitad adhivacanaṃ yaduta nirvāṇam iti yat sarvatīrthakarair vikalpyate bhagavān āha | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te | yathā tīrthakarā nirvāṇaṃ vikalpayanti na ca bhavati teṣāṃ vikalpānurūpaṃ nirvāṇam | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṃs tasyaitad avocat | tatra kecittāvan mahāmate tīrthakarāḥ skandhadhātvāyatananirodhād viṣayavairāgyān nityavaidharmādarśanāc cittacaittakalāpo na pravartate | atītānāgatapratyutpannaviṣayānanusmaraṇād dīpabījānalavad upādānoparamād apravṛttir vikalpasyeti varṇayanti | atas teṣāṃ tatra nirvāṇabuddhir bhavati | na ca mahāmate vināśadṛṣṭyā nirvāyate ||
【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,佛说涅槃,说何等法以为涅槃,而诸外道种种分别?”佛言:“大慧!如诸外道分别涅槃,皆不随顺涅槃之相。谛听谛听!当为汝说。大慧!或有外道言:‘见法无常,不贪境界,蕴、界、处灭,心、心所法不现在前,不念过、现、未来境界,如灯尽,如种败,如火灭,诸取不起,分别不生,起涅槃想。’大慧!非以见坏名为涅槃。
anye punar deśāntarasthānagamanaṃ mokṣa iti varṇayanti viṣayavikalpoparamādiṣu pavanavat | anye punar varṇayanti tīrthakarā buddhiboddhavyadarśanavināśān mokṣa iti | anye vikalpasyāpravṛtter nityānityadarśanān mokṣaṃ kalpayanti | anye punar varṇayanti vividhanimittavikalpo duḥkhajanmavāhaka iti svacittadṛśyamātrākuśalāḥ | nimittabhayabhītā nimittadarśanāt sukhābhilāṣanimitto nirvāṇabuddhayo bhavanti | anye punar adhyātmabāhyānāṃ sarvadharmāṇāṃ svasāmānyalakṣaṇāvabodhād avināśato ’tītānāgatapratyutpannabhāvāstitayā nirvāṇaṃ kalpayanti | anye punar ātmasattvajīvapoṣapuruṣapudgalasarvadharmāvināśataś ca nirvāṇaṃ kalpayati | anye punar mahāmate tīrthakarā durvidagdhabuddhayaḥ prakṛtipuruṣāntaradarśanād guṇapariṇāmakartṛtvāc ca nirvāṇaṃ kalpayanti | anye puṇyāpuṇyaparikṣayāt | anye kleśakṣayāj jñānena ca | anye īśvarasvatantrakartṛtvadarśanāj jagato nirvāṇaṃ kalpayanti | anye anyonyapravṛtto ’yaṃ saṃbhavo jagata iti na kāraṇataḥ | sa ca kāraṇābhiniveśa eva na cāvabudhyante mohāt tadanavabodhān nirvāṇaṃ kalpayanti | anye punar mahāmate tīrthakarāḥ satyamārgādhigamān nirvāṇaṃ kalpayanti | anye guṇaguṇinor abhisaṃbaddhād ekatvānyatvobhayatvānubhayatvadarśanān nirvāṇabuddhayo bhavanti | anye svabhāvataḥ pravṛttito mayūravaicitryavividharatnākarakaṇṭakataikṣṇyavad bhāvānāṃ svabhāvaṃ dṛṣṭvā nirvāṇaṃ vikalpayanti | anye punar mahāmate pañcaviṃśatitattvāvabodhād anye prajāpālena ṣaḍguṇopadeśagrahaṇān nirvāṇaṃ kalpayanti | anye kālakartṛdarśanāt kālāyattā lokapravṛttir iti tad avabodhān nirvāṇaṃ kalpayanti | anye punar mahāmate bhavenānye ’bhavenānye bhavābhavaparijñayānye bhavanirvāṇāviśeṣadarśanena nirvāṇaṃ kalpayanti | anye punar mahāmate varṇayanti sarvajñasiṃhanād anādino yathā svacittadṛśyamātrāvabodhād bāhyabhāvābhāvānabhiniveśāc cātuṣkoṭikarahitād yathābhūtāvasthānadarśanāt svacittadṛśyavikalpasyāntadvayāpatanatayā grāhyagrāhakānupalabdheḥ sarvapramāṇāgrahaṇāpravṛttidarśanāt tattvasya vyāmohakatvād agrahaṇaṃ tattvasya tadvyudāsāt svapratyātmāryadharmādhigamān nairātmyadvayāvabodhāt kleśadvayavinivṛtter āvaraṇadvayaviśuddhatvād bhūmyuttarottaratathāgatabhūmimāyādiviśvasamādhicittamanomanovijñānavyāvṛtter nirvāṇaṃ kalpayanti | evam anyāny api yāni tārkikaiḥ kutīrthyapraṇītāni tāny ayuktiyuktāni vidvadbhiḥ parivarjitāni | sarve ’py ete mahāmate antadvayapatitayā saṃtatyā nirvāṇaṃ kalpayanti | evam ādibhir vikalpair mahāmate sarvatīrthakarair nirvāṇaṃ parikalpyate | na cātra kaścit pravartate vā nivartate vā | ekaikasya mahāmate tīrthakarasya nirvāṇaṃ tatsvaśāstramatibuddhyā parīkṣyamāṇaṃ vyabhicarati | tathā na tiṣṭhate yathā tair vikalpyate | manasa āgatigativispandanān nāsti kasyacin nirvāṇam | atra tvayā mahāmate śikṣitvānyaiś ca bodhisattvair mahāsattvaiḥ sarvatīrthakaranirvāṇadṛṣṭir vyāvartanīyā ||
【实译】“或谓至方名得涅槃,境界想离,犹如风止。或谓不见能觉所觉,名为涅槃。或谓不起分别常无常见,名得涅槃。或有说言分别诸相发生于苦,而不能知自心所现。以不知故,怖畏于相,以求无相,深生爱乐,执为涅槃。或谓觉知内外诸法自相共相,去、来、现在有性不坏,作涅槃想。或计我、人、众生、寿命及一切法无有坏灭,作涅槃想。复有外道无有智慧,计有自性及以士夫、求那转变作一切物,以为涅槃。或有外道计福非福尽,或计不由智慧诸烦恼尽,或计自在是实作者,以为涅槃。或谓众生展转相生,以此为因,更无异因,彼无智故,不能觉了。以不了故,执为涅槃。或计证于谛道虚妄分别,以为涅槃。或计求那与求那者而共和合,一性异性、俱及不俱执为涅槃。或计诸物从自然生,孔雀文彩,棘针铦利,生宝之处出种种宝,如此等事是谁能作,即执自然以为涅槃。或谓能解二十五谛即得涅槃。或有说言能受六分,守护众生,斯得涅槃。或有说言时生世间,时即涅槃。或执有物以为涅槃。或计无物以为涅槃。或有计著有物无物为涅槃者。或计诸物与涅槃无别,作涅槃想。大慧!复有异彼外道所说,以一切智大师子吼说,能了达唯心所现,不取外境,远离四句,住如实见,不堕二边,离能所取,不入诸量,不著真实,住于圣智所现证法,悟二无我,离二烦恼,净二种障,转修诸地,入于佛地,得如幻等诸大三昧,永超心、意及以意识,名得涅槃。大慧!彼诸外道虚妄计度,不如于理,智者所弃,皆堕二边,作涅槃想。于此无有若住若出,彼诸外道皆依自宗而生妄觉,违背于理,无所成就,唯令心意驰散往来,一切无有得涅槃者,汝及诸菩萨宜应远离。”
tatredam ucyate |
【实译】尔时世尊重说颂言:
nirvāṇadṛṣṭayas tīrthyā vikalpenti pṛthakpṛthak |
kalpanāmātram evaiṣāṃ mokṣopāyo na vidyate || 69 ||
【实译】外道涅槃见,各各异分别,
彼唯是妄想,无解脱方便。
bandhyabandhananirmuktā upāyaiś ca vivarjitāḥ |
tīrthyā mokṣaṃ vikalpenti na ca mokṣo hi vidyate || 70 ||
【实译】远离诸方便,不至无缚处,
妄生解脱想,而实无解脱。
anekabhedabhinno hi tīrthyānāṃ dṛśyate nayaḥ |
atas teṣāṃ na mokṣo ’sti kasmān mūḍhair vikalpyate || 71 ||
【实译】外道所成立,众智各异取,
彼悉无解脱,愚痴妄分别。
kāryakāraṇadurduṣṭyā tīrthyāḥ sarve vimohitāḥ |
atas teṣāṃ na mokṣo ’sti sadasatpakṣavādinām || 72 ||
【实译】一切痴外道,妄见作所作,
悉著有无论,是故无解脱。
jalpaprapañcābhiratā hi bālās tattve na kurvanti matiṃ viśālām |
jalpo hi traidhātukaduḥkhayonis tattvaṃ hi duḥkhasya vināśahetuḥ || 73 ||
【实译】凡愚乐分别,不生真实慧,
言说三界本,真实灭苦因。
yathā hi darpaṇe rūpaṃ dṛśyate na ca vidyate |
vāsanādarpaṇe cittaṃ dvidhā dṛśyati bāliśaiḥ || 74 ||
【实译】譬如镜中像,虽现而非实,
习气心镜中,凡愚见有二。
cittadṛśyāparijñānād vikalpo jāyate dvidhā |
cittadṛśyaparijñānād vikalpo na pravartate || 75 ||
【实译】不了唯心现,故起二分别,
若知但是心,分别则不生。
cittam eva bhavec citraṃ lakṣyalakṣaṇavarjitam |
dṛśyākāraṃ na dṛśyo ’sti yathā bālair vikalpyate || 76 ||
【实译】心即是种种,远离想所相,
如愚所分别,虽见而无见。
vikalpamātraṃ tribhavaṃ bāhyam arthaṃ na vidyate |
vikalpaṃ dṛśyate citraṃ na ca bālair vibhāvyate || 77 ||
【实译】三有唯分别,外境悉无有,
妄想种种现,凡愚不能觉。
sūtre sūtre vikalpoktaṃ saṃjñānāmāntareṇa ca |
abhidhānavinirmuktam abhidheyaṃ na lakṣyate || 78 ||
【实译】经经说分别,但是异名字,
若离于语言,其义不可得。