“L2:3-23/梵实”的版本间差异

来自楞伽经导读
< L2:3-23
跳到导航 跳到搜索
初始导入>Admin
(导入1个版本)
(没有差异)

2021年1月15日 (五) 13:06的版本

atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat | anityatānityateti bhagavan sarvatīrthakarair vikalpyate | tvayā ca sarvadeśanāpāṭhe deśyata anityā bata saṃskārā utpādavyayadharmiṇa iti | tat kim iyaṃ bhagavaṃs tathyā mithyeti | katiprakārā bhagavan anityatā | bhagavān āha | aṣṭaprakārā hi mahāmate sarvatīrthakarair anityatā kalpyate na tu mayā | katamāṣṭaprakārā | tatra kecit tāvan mahāmate āhuḥ | prārambhavinivṛttir anityateti prārambho nāma mahāmate utpādo ’nutpādo ’nityatā | anye saṃsthānavinivṛttim anityatāṃ varṇayanti | anye rūpam evānityam iti | anye rūpasya vikārāntaram anityatām nairantaryaprabandhena svarasabhaṅgabhedaṃ sarvadharmāṇāṃ kṣīradadhipariṇām avikārāntaravadadṛṣṭanaṣṭā sarvabhāveṣu pravartate na nityateti | anye punar bhāvam anityatāṃ kalpayanti | anye bhāvābhāvam anityatāṃ kalpayanti | anye anutpādānityatāṃ sarvadharmāṇām anityatāyāś ca tadantargatatvāt | tatra mahāmate bhāvābhāvānityatā nāma yaduta bhūtabhautikasvalakṣaṇavināśānupalabdhir apravṛttir bhūtasvabhāvasya | tatrānutpādānityatā nāma yaduta nityamanityaṃ sadasatorapravṛttiḥ sarvadharmāṇām adarśanaṃ paramāṇupravicayāt | adarśanam anutpādasyaitad adhivacanaṃ notpādasya | etad dhi mahāmate anutpādānityatāyā lakṣaṇaṃ yasyānavabodhāt sarvatīrthakarā utpādānityatāvāde prapatanti ||


【实译】尔时大慧菩萨摩诃萨复白佛言:“世尊,一切外道妄说无常,世尊亦言诸行无常是生灭法,未知此说是邪是正?所言无常复有几种?”佛言:“大慧!外道说有七种无常,非是我法。何等为七?谓有说始起即舍,是名无常,生已不生,无常性故。有说形处变坏,是名无常。有说色即无常。有说色之变异,是名无常。一切诸法相续不断,能令变异,自然归灭,犹如乳酪前后变异,虽不可见,然在法中坏一切法。有说物无常。有说物无物无常。有说不生无常,遍住一切诸法之中。其中物无物无常者,谓能造所造其相灭坏,大种自性本来无起。不生无常者,谓常与无常、有无等法,如是一切皆无有起,乃至分析至于微尘亦无所见。以不起故,说名无生。此是不生无常相。若不了此,则堕外道生无常义。


punar aparaṃ mahāmate yasya bhāvo nityatā tasya svamativikalpenaiva[1] nityatā nānityatā bhāvaḥ | tat kasya hetor yaduta svayam avināśitvād anityatāyāḥ | iha mahāmate sarvabhāvānām abhāvo ’nityatāyāḥ kāryam na cānityatām antareṇa sarvabhāvābhāva upalabhyate daṇḍaśilāmudgarānyatarabhedyabhedakavat | anyonyāviśeṣadarśanaṃ dṛṣṭam ato ’nityatā kāraṇaṃ sarvabhāvābhāvaḥ kāryam na ca kāryakāraṇayor viśeṣo ’sti iyam anityatedaṃ kāryam iti | aviśeṣāt kāryakāraṇayor nityāḥ sarvabhāvā ahetukatvād bhāvasya | sarvabhāvābhāvo hi mahāmate ahetukaḥ | na ca bālapṛthagjanā avabudhyante | na ca kāraṇaṃ visadṛśaṃ kāryaṃ janayati | atha janayet teṣām anityatā sarvabhāvānāṃ visadṛśaṃ kāryaṃ syāt kāryakāraṇavibhāgo na syāt | dṛṣṭaś ca kāryakāraṇavibhāgas teṣām | yadi vānityatābhāvaḥ syāt kriyāhetubhāvalakṣaṇapatitaś ca syād ekabhāvena vā parisamāptaḥ syāt sarvabhāveṣu | kriyāhetubhāvalakṣaṇapatitatvāc ca svayam evānityatā nityā[2] syād anityatvādayaḥ[3] sarvabhāvā nityāḥ syur nityā eva bhaveyuḥ ||


【实译】“有物无常义[4],有物无常者,谓于非常非无常处,自生分别。其义云何?彼立无常自不灭坏,能坏诸法。若无无常坏一切法,法终不灭,成于无有,如杖搥瓦石能坏于物而自不坏,此亦如是。大慧!现见无常与一切法,无有能作所作差别,云此是无常,此是所作。无差别故,能作所作应俱是常,不见有因,能令诸法成于无故。大慧!诸法坏灭,实亦有因,但非凡愚之所能了。大慧!异因不应生于异果。若能生者,一切异法应并相生,彼法此法能生所生应无有别。现见有别,云何异因生于异果?大慧!若无常性是有法者,应同所作,自是无常。自无常故,所无常法皆应是常。


atha sarvabhāvāntargatānityatā tena tryadhvapatitā syāt | tatra yad atītaṃ rūpaṃ tat tena saha vinaṣṭam anāgatam api notpannaṃ rūpānutpatti tayā vartamānenāpi rūpeṇa sahābhinnalakṣaṇam | rūpaṃ ca bhūtānāṃ saṃniveśaviśeṣo bhūtānāṃ bhautikasvabhāvo na vinaśyate anyānanyavivarjitatvāt sarvatīrthakarāṇām avināśāt sarvabhūtānāṃ sarvaṃ tribhavaṃ bhūtabhautikaṃ yatrotpādasthitivikāraḥ prajñapyate | kim anyad anityaṃ bhūtabhautikavinirmuktaṃ yasyānityatā kalpyate tīrthakarair bhūtāni ca na pravartante na nivartante svabhāvalakṣaṇābhiniveśāt ||


【实译】“大慧!若无常性住诸法中,应同诸法堕于三世。与过去色同时已灭,未来不生,现在俱坏。一切外道计四大种体性不坏。色者,即是大种差别。大种造色,离异不异故,其自性亦不坏灭。大慧!三有之中能造所造,莫不皆是生、住、灭相,岂更别有无常之性,能生于物而不灭耶?


tatra prārambhavinivṛttir nāmānityatā na punar bhūtāni bhūtāntaramārabhante parasparavilakṣaṇasvalakṣaṇān na viśeṣaḥ prārabhyate | tad aviśeṣāt teṣām apunarārambhād dvidhāyogād anārambhasyānityatā buddhayo bhavanti ||


【实译】“始造即舍无常者。非大种互造大种,以各别故。非自相造,以无异故。非复共造,以乖离故。当知非是始造无常。


tatra saṃsthānavinivṛttir nāmānityatā yaduta na bhūtabhautikaṃ vinaśyatyā pralayāt | pralayo nāma mahāmate ā paramāṇoḥ pravicayaparīkṣā vināśo bhūtabhautikasya saṃsthānasyānyathā bhūtadarśanād dīrghahrasvānulabdhir na paramāṇubhūteṣu vināśād bhūtānāṃ saṃsthānavinivṛttidarśanāt sāṃkhyavāde prapatanti ||


【实译】“形状坏无常者。此非能造及所造坏,但形状坏。其义云何?谓分析[5]色乃至微尘,但灭形状长短等见,不灭能造所造色体。此见堕在数论之中。


tatra saṃsthānānityatā nāma yaduta yasya rūpam evānityaṃ tasya saṃsthānasyānityatā na bhūtānām | atha bhūtānām anityatā syāl lokasaṃvyavahārābhāvaḥ syāl lokasaṃvyavahārābhāvāl lokāyatikadṛṣṭipatitaḥ syād vāgmātratvāt sarvabhāvānām | na punaḥ svalakṣaṇotpattidarśanāt ||


【实译】“色即是无常者。谓此即是形状无常,非大种性。若大种性亦无常者,则无世事。无世事者,当知则堕卢迦耶见。以见一切法自相生,唯有言说故。


tatra vikārānityatā nāma yaduta rūpasyānyathābhūtadarśanaṃ na bhūtānāṃ suvarṇasaṃsthānabhūṣaṇavikāradarśanavat | na suvarṇaṃ bhāvādvinaśyati[6] kiṃ tu bhūṣaṇasaṃsthānavināśo bhavati ||


【实译】“转变无常者。谓色体变,非大种变。譬如以金作庄严具,严具有变,而金无改。此亦如是。


ye cānye vikārapatitā evamādyādibhiḥ prakārais tīrthakarair anityatādṛṣṭir vikalpyate | bhūtāni hi dahyamānāny agninā svalakṣaṇatvān na dahyante ’nyonyataḥ svalakṣaṇavigamān mahābhūtabhautikabhāvocchedaḥ syāt ||


【实译】“大慧!如是等种种外道,虚妄分别见无常性。彼作是说,火不能烧诸火自相,但各分散。若能烧者,能造所造则皆断灭。


mama tu mahāmate na nityā nānityā | tat kasya hetor yaduta bāhyabhāvānabhyupagamāt tribhavacittamātropadeśād vicitralakṣaṇānupadeśān na pravartate na nivartate mahābhūtasaṃniveśaviśeṣo na bhūtabhautikatvād vikalpasya dvidhā pravartate grāhyagrāhakālakṣaṇatā vikalpasya pravṛttidvayaparijñānād bāhyabhāvābhāvadṛṣṭivigamāt svacittamātrāvabodhād vikalpo vikalpābhisaṃskāreṇa pravartate nānabhisaṃskurvataḥ | cittavikalpabhāvābhāvavigamāl laukikalokottaratamānāṃ sarvadharmāṇāṃ na nityatā nānityatā svacittadṛśyamātrān avabodhāt kudṛṣṭyāntadvayapatitayā saṃtatyā sarvatīrthakaraiḥ svavikalpān avabodhāt kathā puruṣair[7] asiddhapūrvair anityatā kalpyate | trividhaṃ ca mahāmate sarvatīrthakaralaukikalokottaratamānāṃ sarvadharmāṇāṃ lakṣaṇaṃ vāgvikalpaviniḥsṛtānām na ca bālapṛthagjanā avabudhyante ||


【实译】“大慧!我说诸法非常无常。何以故?不取外法故,三界唯心故,不说诸相故,大种性处种种差别不生不灭故,非能造所造故,能取所取二种体性一切皆从分别起故,如实而知二取性故,了达唯是自心现故,离外有无二种见故,离有无见则不分别能所造故。大慧!世间、出世间及出世间上上诸法,唯是自心,非常非无常。不能了达,堕于外道二边恶见。大慧!一切外道不能解了此三种法,依自分别而起言说,著无常性。大慧!此三种法所有语言分别境界,非诸凡愚之所能知。”


tatredam ucyate |


【实译】尔时世尊重说颂言:


prārambhavinivṛttiṃ ca saṃsthānasyānyathātvatām |

bhāvam anityatāṃ rūpaṃ tīrthyāḥ kalpenti mohitāḥ || 118 ||


【实译】始造即便舍,形状有转变,

    色物等无常,外道妄分别。


bhāvānāṃ nāsti vaināśaṃ[8] bhūtā bhūtātmanā sthitāḥ |

nānādṛṣṭinimagnās te tīrthyāḥ kalpenti nityatām || 119 ||


【实译】诸法无坏灭,诸大自性住,

    外道种种见,如是说无常。


kasyacin na hi tīrthyasya vināśo na ca saṃbhavaḥ |

bhūtā bhūtātmanā nityāḥ kasya kalpenty anityatām || 120 ||


【实译】彼诸外道众,皆说不生灭,

    诸大性自常,谁是无常法?


cittamātram idaṃ sarvaṃ dvidhā cittaṃ pravartate |

grāhyagrāhakabhāvena ātmātmīyaṃ na vidyate || 121 ||


【实译】能取及所取,一切唯是心,

    二种从心现,无有我我所。


brahmādisthānaparyantaṃ cittamātraṃ vadāmy aham |

cittamātravinirmuktaṃ brahmādir nopalabhyate || 122 ||


【实译】梵天等诸法,我说唯是心,

    若离于心者,一切不可得。


iti laṅkāvatāre mahāyānasūtre ’nityatāparivartas tṛtīyaḥ ||



注释

  1. N svamativikalpe naiva.
  2. N evānityatānityā;V evānityatā nityā.
  3. N anityatvādayāḥ.
  4. 黄注:按照现存梵本和求译,可以认为“有物无常义”是衍文,因为与紧接的“有物无常者”语义重复。
  5. 原字作“柝”,依《高丽大藏经》改为“析”字。
  6. N suvarṇabhāvādvinaśyati;V suvarṇaṃ bhāvādvinaśyati.
  7. N kathā puruṣair;V kathāpuruṣair.
  8. V vai nāśaṃ.