“L2:2-9/梵”的版本间差异

来自楞伽经导读
< L2:2-9
跳到导航 跳到搜索
初始导入>Admin
(导入1个版本)
 
(导入1个版本)
 
(未显示2个用户的2个中间版本)
(没有差异)

2021年1月15日 (五) 13:13的最新版本

punar api mahāmatir āha deśayatu me bhagavāṃś cittamanomanovijñānapañcadharmasvabhāvalakṣaṇakusumadharmaparyāyaṃ buddhabodhisattvānuyātaṃ svacittadṛśyagocaravisaṃyojanaṃ sarvabhāṣyayuktitattvalakṣaṇavidāraṇaṃ sarvabuddhapravacanahṛdayaṃ laṅkāpurigirimalaye nivāsino bodhisattvān ārabhyodadhitaraṅgālayavijñānagocaraṃ dharmakāyaṃ tathāgatānugītaṃ prabhāṣasva ||


atha khalu bhagavān punar eva mahāmatiṃ bodhisattvaṃ mahāsattvam etad avocat caturbhir mahāmate kāraṇaiś cakṣurvijñānaṃ pravartate | katamaiś caturbhir yaduta svacittadṛśyagrahaṇānavabodhato ’nādikālaprapañcadauṣṭhulyarūpavāsanābhiniveśato vijñānaprakṛtisvabhāvato vicitrarūpalakṣaṇakautūhalataḥ | ebhir mahāmate caturbhiḥ kāraṇair oghāntarajalasthānīyād ālayavijñānāt pravṛttivijñānataraṅga utpadyate | yathā mahāmate cakṣurvijñāna[1] evaṃ sarvendriyaparamāṇuromakūpeṣu yugapat pravṛttikrama viṣayādarśabimbadarśanavat udadheḥ pavanāhatā iva mahāmate viṣayapavanacittodadhitaraṅgā avyucchinnahetukriyālakṣaṇā anyonyavinirmuktāḥ karmajātilakṣaṇasuvinibaddha rūpasvabhāvānavadhāriṇo mahāmate pañcavijñānakāyāḥ pravartante | saha tair eva mahāmate pañcabhir vijñānakāyair hetuviṣayaparicchedalakṣaṇāvadhārakaṃ nāma manovijñānaṃ [2]taddhetu jaśarīraṃ[3] pravartate | na ca teṣāṃ tasya caivaṃ bhavati vayam atrānyonyahetukāḥ svacittadṛśyavikalpābhiniveśapravṛttā iti ||


atha cānyonyābhinnalakṣaṇasahitāḥ pravartante vijñaptiviṣayaparicchede | tathā ca pravartamānāḥ pravartante yathā samāpannasyāpi yoginaḥ sūkṣmagativāsanāpravṛttā na prajñāyante | yogināṃ caivaṃ bhavati nirodhya vijñānāni samāpatsyāmaha iti | te cāniruddhair eva vijñānaiḥ samāpadyante vāsanābījānirodhād aniruddhā viṣayapravṛttagrahaṇavaikalyān niruddhāḥ | evaṃ sūkṣmo mahāmate ālayavijñānagatipracāro yat tathāgataṃ sthāpayitvā bhūmipratiṣṭhitāṃś ca bodhisattvān na sukaram anyaiḥ śrāvakapratyekabuddhatīrthyayogayogibhir adhigantuṃ samādhiprajñābalādhānato ’pi vā paricchettum | anyatra bhūmilakṣaṇaprajñājñānakauśalapadaprabhedaviniścayajinānantakuśalamūlopacayasvacittadṛśyavikalpaprapañcavirahitair vanagahanaguhālayāntargatair mahāmate hīnotkṛṣṭamadhyamayogayogibhir na śakyaṃ svacittavikalpadṛśyadhārādraṣṭr anantakṣetrajinābhiṣekavaśitābalābhijñāsamādhayaḥ prāptum | kalyāṇamitrajinapuraskṛtair mahāmate śakyaṃ cittamanovijñānaṃ svacittadṛśyasvabhāvagocaravikalpasaṃsārabhavodadhiṃ karmatṛṣṇājñānahetukaṃ tartum | ata etasmāt kāraṇān mahāmate yoginā kalyāṇamitrajinayoge yogaḥ prārabdhavyaḥ ||


atha khalu bhagavāṃs tasyāṃ velāyām imā gāthā abhāṣata


taraṃgā hy udadher yadvat pavanapratyayeritāḥ |

nṛtyamānāḥ pravartante vyucchedaś ca na vidyate || 99 ||


ālayaughas tathā nityaṃ viṣayapavaneritaḥ |

citrais taraṃgavijñānair nṛtyamānaḥ pravartate || 100 ||


nīle rakte ’tha lavaṇe śaṅkhe kṣīre ca śārkare |

kaṣāyaiḥ phalapuṣpādyaiḥ kiraṇā yatha bhāskare || 101 ||


na cānyena ca nānanyena taraṃgā hy udadher matāḥ[4] |

vijñānāni tathā sapta cittena saha saṃyutāḥ || 102 ||


udadheḥ pariṇāmo ’sau taraṃgāṇāṃ vicitratā |

ālayaṃ hi tathā citraṃ vijñānākhyaṃ pravartate || 103 ||


cittaṃ manaś ca vijñānaṃ lakṣaṇārthaṃ prakalpyate |

abhinnalakṣaṇā hy aṣṭau na lakṣyā na ca lakṣaṇam || 104 ||


udadheś ca taraṃgāṇāṃ yathā nāsti viśeṣaṇam |

vijñānānāṃ tathā cittaiḥ pariṇāmo na labhyate || 105 ||


cittena cīyate karma manasā ca vicīyate |

vijñānena vijānāti dṛśyaṃ kalpeti pañcabhiḥ || 106 ||


nīlaraktaprakāraṃ hi vijñānaṃ khyāyate nṛṇām |

taraṃgacittasādharmyaṃ vada kasmān mahāmate || 107 ||


nīlaraktaprakāraṃ hi taraṃgeṣu na vidyate |

vṛttiś ca varṇyate cittaṃ lakṣaṇārthaṃ hi bāliśān || 108 ||


na tasya vidyate vṛttiḥ svacittaṃ grāhyavarjitam |

grāhye sati hi vai grāhas taraṃgaiḥ saha sādhyate || 109 ||


dehabhogapratiṣṭhānaṃ vijñānaṃ khyāyate nṛṇām |

tenāsya dṛśyate vṛttis taraṃgaiḥ saha sādṛśā || 110 ||


udadhis taraṃgabhāvena nṛtyamāno vibhāvyate |

ālayasya tathā vṛttiḥ kasmād buddhyā na gamyate || 111 ||


bālānāṃ buddhivaikalyād ālayaṃ hy udadhir yathā |

taraṃgavṛttisādharmyaṃ dṛṣṭān tenopanīyate || 112 ||


udeti bhāskaro yadvat samahīnottame jine |

tathā tvaṃ lokapradyota tattvaṃ deśesi bāliśān || 113 ||


kṛtvā dharmeṣv avasthānaṃ kasmāt tattvaṃ na bhāṣase |

bhāṣase yadi vā tattvaṃ citte tattvaṃ na vidyate || 114 ||


udadher yathā taraṃgā hi darpaṇe supine yathā |

dṛśyanti yugapatkāle tathā cittaṃ svagocare || 115 ||


vaikalyād viṣayāṇāṃ hi kramavṛttyā pravartate |

vijñānena vijānāti manasā manyate punaḥ || 116 ||


pañcānāṃ khyāyate dṛśyaṃ kramo nāsti samāhite |

citrācāryo yathā kaścic citrāntevāsiko ’pi vā |

citrārthe nāmayed raṅgān deśayāmi tathā hy aham[5] || 117 ||


raṅge na vidyate citraṃ na bhūmau na ca bhājane |

sattvānāṃ karṣaṇārthāya raṅgaiś citraṃ vikalpyate |

deśanā vyabhicāraṃ ca tattvaṃ hy akṣaravarjitam[6] || 118 ||


kṛtvā dharmeṣv avasthānaṃ tattvaṃ deśemi yoginām |

tattvaṃ pratyātmagatikaṃ kalpyakalpena varjitam |

deśemi jinaputrāṇāṃ neyaṃ bālāna deśanā[7] || 119 ||


vicitrā hi yathā māyā dṛśyate na ca vidyate |

deśanāpi tathā citrā deśyate vyabhicāriṇī |

deśanā hi yad anyasya tad anyasyāpy adeśanā[8] || 120 ||


āture āture yadvad bhiṣagdravyaṃ prayacchati |

buddhā hi tadvat sattvānāṃ cittamātraṃ vadanti vai || 121 ||


tārkikāṇām aviṣayaṃ śrāvakāṇāṃ na caiva hi |

yaṃ deśayanti vai nāthāḥ pratyātmagatigocaram || 122 ||


注释

  1. N cakṣurvijñānena;V cakṣurvijñāna.
  2. 見N P.44。
  3. 見N P.44。
  4. N matā.
  5. N將此句歸入下一頌。
  6. N將此句及上句歸入下一頌。
  7. N將此句歸入下一頌。
  8. N將此句及上句歸入下一頌。