“L2:3-22/梵”的版本间差异
小 (导入1个版本) |
初始导入>Admin 小 (导入1个版本) |
(没有差异)
|
2021年1月15日 (五) 13:06的版本
tatredam ucyate[1] |
utpādavinivṛttyartham anutpādaprasādhakam |
ahetuvādaṃ deśemi na ca bālair vibhāvyate || 86 ||
anutpannam idaṃ sarvaṃ na ca bhāvā na santi ca |
gandharvasvapnamāyākhyā bhāvā vidyanty ahetukāḥ || 87 ||
anutpannasvabhāvāś ca śūnyāḥ kena vadāhi me |
samavāyād vinirmukto buddhyā bhāvo na gṛhyate |
tasmāc chūnyam anutpannaṃ niḥsvabhāvaṃ vadāmy aham || 88 ||
samavāyas tathaikaikaṃ dṛśyābhāvān na vidyate |
na tīrthyadṛṣṭyapralayāt samavāyo na vidyate || 89 ||
svapna keśoṇḍukaṃ[2] māyā gandharvaṃ[3] mṛgatṛṣṇikā |
ahetukāni dṛśyante tathā lokavicitratā || 90 ||
nigṛhyāhetuvādena anutpādaṃ prasādhayet |
anutpāde prasādhyante mama netrī na naśyati |
ahetuvāde deśyante tīrthyānāṃ jāyate bhayam || 91 ||
kathaṃ kena kutaḥ kutra saṃbhavo ’hetuko bhavet |
nāhetuko na hetubhyo yadā paśyanti saṃskṛtam |
tadā vyāvartate dṛṣṭir vibhaṅgotpādavādinī || 92 ||
kim abhāvo hy anutpāda uta pratyayavīkṣaṇam |
atha bhāvasya nāmedaṃ nirarthaṃ vā bravīhi me || 93 ||
na cābhāvo hy anutpādo na ca pratyayavīkṣaṇam |
na ca bhāvasya nāmedaṃ na ca nāma nirarthakam || 94 ||
yatra śrāvakapratyekabuddhānāṃ tīrthyānāṃ cāgocaraḥ |
saptabhūmigatānāṃ ca tad anutpādalakṣaṇam || 95 ||
hetupratyayavyāvṛttiṃ kāraṇasya nirodhanam |
cittamātravyavasthānam anutpādaṃ vadāmy aham || 96 ||
ahetuvṛttir bhāvānāṃ kalpyakalpanavarjitam |
sadasatpakṣanirmuktam anutpādaṃ vadāmy aham || 97 ||
cittaṃ dṛśyavinirmuktaṃ svabhāvadvayavarjitam |
āśrayasya parāvṛttim anutpādaṃ vadāmy aham || 98 ||
na bāhya bhāvaṃ nābhāvaṃ nāpi cittaparigrahaḥ |
svapnaṃ keśoṇḍukaṃ māyā gandharvaṃ mṛgatṛṣṇikā |
sarvadṛṣṭiprahāṇaṃ ca tad anutpādalakṣaṇam || 99 ||
evaṃ śūnyāsvabhāvād yān padān sarvān vibhāvayet |
na jātu śūnyayā śūnyā kiṃ tv anutpādaśūnyayā || 100 ||
kalāpaḥ pratyayānāṃ ca pravartate nivartate |
kalāpāc ca pṛthagbhūtaṃ na jātaṃ na nirudhyate || 101 ||
bhāvo na vidyate ’nyo ’nyaḥ[4] kalāpāc ca pṛthak kvacit |
ekatvena pṛthaktvena yathā tīrthyair vikalpyate || 102 ||
asan na jāyate bhāvo nāsan na sadasat kvacit |
anyatra hi kalāpo ’yaṃ pravartate nivartate || 103 ||
saṃketamātram evedam anyonyāpekṣasaṃkalā |
anyam[5] arthaṃ na caivāsti pṛthak pratyayasaṃkalāt || 104 ||
janyābhāvād anutpādaṃ tīrthyadoṣavivarjitam |
deśemi saṃkalāmātraṃ na ca bālair vibhāvyate || 105 ||
yasya janyo bhaved bhāvaḥ saṃkalāyāḥ pṛthak kvacit |
ahetuvādī vijñeyaḥ saṃkalāyā vināśakaḥ || 106 ||
pradīpo dravyajātīnāṃ vyañjakaḥ saṃkalā bhavet |
yasya bhāvo bhavet kaścit saṃkalāyāḥ[6] pṛthak kvacit || 107 ||
asvabhāvā hy anutpannāḥ prakṛtyā gaganopamāḥ |
saṃkalāyāḥ pṛthagbhūtā ye dharmāḥ kalpitābudhaiḥ || 108 ||
anyam anyam anutpādam āryāṇāṃ prāptidharmatā |
yasya jātim anutpādaṃ tad anutpāde kṣāntiḥ syāt || 109 ||
yadā sarvam imaṃ lokaṃ saṃkalām eva paśyati |
saṃkalāmātram evedaṃ tadā cittaṃ samādhyate || 110 ||
ajñānatṛṣṇākarmādiḥ saṃkalādhyātmiko bhavet |
khejamṛdbhāṇḍacakrādi bījabhūtādi bāhiram || 111 ||
parato yasya vai bhāvaḥ pratyayair jāyate kvacit |
na saṃkalāmātram evedaṃ na te yuktyāgame sthitāḥ || 112 ||
yadi janyo na bhāvo ’sti syād buddhiḥ kasya pratyayāt |
anyonyajanakā hy ete tenaite pratyayāḥ smṛtāḥ || 113 ||
uṣṇadravacalakaṭhinā dharmā bālair vikalpitāḥ |
kalāpo ’yaṃ na dharmo ’sti ato vai niḥsvabhāvatā || 114 ||
vaidyā yathāturavaśāt kriyābhedaṃ prakurvate |
na tu śāstrasya bhedo ’sti doṣabhedāt tu bhidyate || 115 ||
tathāhaṃ sattvasaṃtānaṃ kleśadoṣaiḥ sadūṣitaiḥ |
indriyāṇāṃ balaṃ jñātvā nayaṃ deśemi prāṇinām || 116 ||
na kleśendriyabhedena śāsanaṃ bhidyate mama |
ekam eva bhaved yānaṃ mārgam aṣṭāṅgikaṃ śivam || 117 ||