“L2:3-22/梵”的版本间差异

来自楞伽经导读
< L2:3-22
跳到导航 跳到搜索
初始导入>Admin
(导入1个版本)
 
(导入1个版本)
 
(未显示2个用户的2个中间版本)
(没有差异)

2021年1月15日 (五) 13:13的最新版本

tatredam ucyate[1] |


utpādavinivṛttyartham anutpādaprasādhakam |

ahetuvādaṃ deśemi na ca bālair vibhāvyate || 86 ||


anutpannam idaṃ sarvaṃ na ca bhāvā na santi ca |

gandharvasvapnamāyākhyā bhāvā vidyanty ahetukāḥ || 87 ||


anutpannasvabhāvāś ca śūnyāḥ kena vadāhi me |

samavāyād vinirmukto buddhyā bhāvo na gṛhyate |

tasmāc chūnyam anutpannaṃ niḥsvabhāvaṃ vadāmy aham || 88 ||


samavāyas tathaikaikaṃ dṛśyābhāvān na vidyate |

na tīrthyadṛṣṭyapralayāt samavāyo na vidyate || 89 ||


svapna keśoṇḍukaṃ[2] māyā gandharvaṃ[3] mṛgatṛṣṇikā |

ahetukāni dṛśyante tathā lokavicitratā || 90 ||


nigṛhyāhetuvādena anutpādaṃ prasādhayet |

anutpāde prasādhyante mama netrī na naśyati |

ahetuvāde deśyante tīrthyānāṃ jāyate bhayam || 91 ||


kathaṃ kena kutaḥ kutra saṃbhavo ’hetuko bhavet |

nāhetuko na hetubhyo yadā paśyanti saṃskṛtam |

tadā vyāvartate dṛṣṭir vibhaṅgotpādavādinī || 92 ||


kim abhāvo hy anutpāda uta pratyayavīkṣaṇam |

atha bhāvasya nāmedaṃ nirarthaṃ vā bravīhi me || 93 ||


na cābhāvo hy anutpādo na ca pratyayavīkṣaṇam |

na ca bhāvasya nāmedaṃ na ca nāma nirarthakam || 94 ||


yatra śrāvakapratyekabuddhānāṃ tīrthyānāṃ cāgocaraḥ |

saptabhūmigatānāṃ ca tad anutpādalakṣaṇam || 95 ||


hetupratyayavyāvṛttiṃ kāraṇasya nirodhanam |

cittamātravyavasthānam anutpādaṃ vadāmy aham || 96 ||


ahetuvṛttir bhāvānāṃ kalpyakalpanavarjitam |

sadasatpakṣanirmuktam anutpādaṃ vadāmy aham || 97 ||


cittaṃ dṛśyavinirmuktaṃ svabhāvadvayavarjitam |

āśrayasya parāvṛttim anutpādaṃ vadāmy aham || 98 ||


na bāhya bhāvaṃ nābhāvaṃ nāpi cittaparigrahaḥ |

svapnaṃ keśoṇḍukaṃ māyā gandharvaṃ mṛgatṛṣṇikā |

sarvadṛṣṭiprahāṇaṃ ca tad anutpādalakṣaṇam || 99 ||


evaṃ śūnyāsvabhāvād yān padān sarvān vibhāvayet |

na jātu śūnyayā śūnyā kiṃ tv anutpādaśūnyayā || 100 ||


kalāpaḥ pratyayānāṃ ca pravartate nivartate |

kalāpāc ca pṛthagbhūtaṃ na jātaṃ na nirudhyate || 101 ||


bhāvo na vidyate ’nyo ’nyaḥ[4] kalāpāc ca pṛthak kvacit |

ekatvena pṛthaktvena yathā tīrthyair vikalpyate || 102 ||


asan na jāyate bhāvo nāsan na sadasat kvacit |

anyatra hi kalāpo ’yaṃ pravartate nivartate || 103 ||


saṃketamātram evedam anyonyāpekṣasaṃkalā |

anyam[5] arthaṃ na caivāsti pṛthak pratyayasaṃkalāt || 104 ||


janyābhāvād anutpādaṃ tīrthyadoṣavivarjitam |

deśemi saṃkalāmātraṃ na ca bālair vibhāvyate || 105 ||


yasya janyo bhaved bhāvaḥ saṃkalāyāḥ pṛthak kvacit |

ahetuvādī vijñeyaḥ saṃkalāyā vināśakaḥ || 106 ||


pradīpo dravyajātīnāṃ vyañjakaḥ saṃkalā bhavet |

yasya bhāvo bhavet kaścit saṃkalāyāḥ[6] pṛthak kvacit || 107 ||


asvabhāvā hy anutpannāḥ prakṛtyā gaganopamāḥ |

saṃkalāyāḥ pṛthagbhūtā ye dharmāḥ kalpitābudhaiḥ || 108 ||


anyam anyam anutpādam āryāṇāṃ prāptidharmatā |

yasya jātim anutpādaṃ tad anutpāde kṣāntiḥ syāt || 109 ||


yadā sarvam imaṃ lokaṃ saṃkalām eva paśyati |

saṃkalāmātram evedaṃ tadā cittaṃ samādhyate || 110 ||


ajñānatṛṣṇākarmādiḥ saṃkalādhyātmiko bhavet |

khejamṛdbhāṇḍacakrādi bījabhūtādi bāhiram || 111 ||


parato yasya vai bhāvaḥ pratyayair jāyate kvacit |

na saṃkalāmātram evedaṃ na te yuktyāgame sthitāḥ || 112 ||


yadi janyo na bhāvo ’sti syād buddhiḥ kasya pratyayāt |

anyonyajanakā hy ete tenaite pratyayāḥ smṛtāḥ || 113 ||


uṣṇadravacalakaṭhinā dharmā bālair vikalpitāḥ |

kalāpo ’yaṃ na dharmo ’sti ato vai niḥsvabhāvatā || 114 ||


vaidyā yathāturavaśāt kriyābhedaṃ prakurvate |

na tu śāstrasya bhedo ’sti doṣabhedāt tu bhidyate || 115 ||


tathāhaṃ sattvasaṃtānaṃ kleśadoṣaiḥ sadūṣitaiḥ |

indriyāṇāṃ balaṃ jñātvā nayaṃ deśemi prāṇinām || 116 ||


na kleśendriyabhedena śāsanaṃ bhidyate mama |

ekam eva bhaved yānaṃ mārgam aṣṭāṅgikaṃ śivam || 117 ||


注释

  1. N ucyatai.
  2. N svapnakeśoṇḍukaṃ.
  3. N māyāgandharvaṃ.
  4. N ’nyonyaḥ.
  5. N janyam.
  6. N kaścic chaṅkalāyāḥ.