“楞伽经导读063/梵文学习”的版本间差异
跳到导航
跳到搜索
第51行: | 第51行: | ||
|[[nirābhāsagocara]] | |[[nirābhāsagocara]] | ||
|} | |} | ||
<hr class=""> | |||
{{:darśana}} | |||
<hr class=""> | |||
{{:svabhāva}} | |||
<hr class=""> | |||
{{:niḥsvabhāva}} | |||
<hr class=""> | |||
{{:ābhāsa}} | |||
<hr class=""> | |||
{{:nimitta}} | |||
<hr class=""> | |||
{{:vibhāvayiṣyanti}} | |||
<hr class=""> | |||
{{:abhidhāna}} | |||
<hr class=""> | |||
{{:abhidheya}} | |||
<hr class=""> | |||
{{:nirābhāsagocara}} | |||
[[Category:楞伽经辅导]] | [[Category:楞伽经辅导]] | ||
[[Category:楞伽经梵文学习]] | [[Category:楞伽经梵文学习]] |
2021年6月21日 (一) 21:54的版本
序号 | 中文经文 | 梵文经文 | 对应梵文 |
---|---|---|---|
1 | 观 | darśana | darśana |
2 | 自性 | svabhāva | svabhāva |
3 | 无自性 | niḥsvabhāva | niḥsvabhāva |
4 | 似外之相 | ābhāsa | ābhāsa |
5 | 外相 | nimitta | nimitta |
6 | 思惟 | vibhāvayiṣyanti | vibhāvayiṣyanti |
7 | 名 | abhidhāna | abhidhāna |
8 | 义 | abhidheya | abhidheya |
9 | 无似相境界 | nirābhāsagocara | nirābhāsagocara |
Darśana
天城体
दर्शन
发音
英文释义
词库ID
中文
观;观察
备注
Ābhāsa
天城体
आभास
发音
英文释义
appearance; semblance; phantom;
词库ID
中文
影相;似外之相
备注
Nimitta
天城体
निमित्त
发音
英文释义
a butt; mark; target; sign; omen; cause; motive; ground; reason;
词库ID
中文
外相;凡夫所见到的心外的事物的相
备注
lakṣaṇa的近义词
Vibhāvayiṣyanti
天城体
विभावयिष्यन्ति
发音
英文释义
词库ID
中文
思惟;
备注
Abhidheya
天城体
अभिधेय
发音
英文释义
词库ID
中文
义;凡夫安立名字之后,就一定认为有一个被这个名字所指代的真实存在的事物,也叫作“所诠”
备注
Nirābhāsagocara
天城体
निराभासगोचर
发音
英文释义
词库ID
中文
无似相境界;无所有境界、入寂静境界
备注