“楞伽经导读063/梵文学习”的版本间差异

来自楞伽经导读
跳到导航 跳到搜索
 
(未显示同一用户的3个中间版本)
第22行: 第22行:
|-
|-
!4
!4
|似外显现
|似外之相
|ābhāsa
|ābhāsa
|[[ābhāsa]]
|[[ābhāsa]]
第51行: 第51行:
|[[nirābhāsagocara]]
|[[nirābhāsagocara]]
|}
|}
<hr class="">
{{:darśana}}
<hr class="">
{{:svabhāva}}
<hr class="">
{{:niḥsvabhāva}}
<hr class="">
{{:ābhāsa}}
<hr class="">
{{:nimitta}}
<hr class="">
{{:vibhāvayiṣyanti}}
<hr class="">
{{:abhidhāna}}
<hr class="">
{{:abhidheya}}
<hr class="">
{{:nirābhāsagocara}}


[[Category:楞伽经辅导]]
[[Category:楞伽经辅导]]
[[Category:楞伽经梵文学习]]
[[Category:楞伽经梵文学习]]

2021年6月21日 (一) 21:57的最新版本

序号 中文经文 梵文经文 对应梵文
1 darśana darśana
2 自性 svabhāva svabhāva
3 无自性 niḥsvabhāva niḥsvabhāva
4 似外之相 ābhāsa ābhāsa
5 外相 nimitta nimitta
6 思惟 vibhāvayiṣyanti vibhāvayiṣyanti
7 abhidhāna abhidhāna
8 abhidheya abhidheya
9 无似相境界 nirābhāsagocara nirābhāsagocara

Darśana

天城体

दर्शन

发音

英文释义


词库ID

中文

观;观察

备注




Svabhāva

天城体

स्वभाव

发音

英文释义

own condition or state of being, natural state or constitution, innate or inherent disposition, nature, impulse, spontaneity.

词库ID

中文

自性

备注

梵文原本是“自性”,参考菩译和求译



Niḥsvabhāva

天城体

निःस्वभाव

发音

英文释义

void of peculiarities

词库ID

中文

无自性

备注




Ābhāsa

天城体

आभास

发音

英文释义

appearance; semblance; phantom;

词库ID

中文

影相;似外之相

备注



Nimitta

天城体

निमित्त

发音

英文释义

a butt; mark; target; sign; omen; cause; motive; ground; reason;

词库ID

中文

外相;凡夫所见到的心外的事物的相

备注

lakṣaṇa的近义词



Vibhāvayiṣyanti

天城体

विभावयिष्यन्ति

发音

英文释义


词库ID

中文

思惟;

备注




abhidhāna

天城体

अभिधान

发音

英文释义


词库ID

中文

名;凡夫以为心外有事物,而为其起的名字,也叫“能诠”

备注



Abhidheya

天城体

अभिधेय

发音

英文释义


词库ID

中文

义;凡夫安立名字之后,就一定认为有一个被这个名字所指代的真实存在的事物,也叫作“所诠”

备注




Nirābhāsagocara

天城体

निराभासगोचर

发音

英文释义


词库ID

中文

无似相境界;无所有境界、入寂静境界

备注