“Abhūtaparivikalpo'sti dvayṃ tatra na vidyate”的版本间差异
跳到导航
跳到搜索
(建立内容为“'''abhūtaparivikalpo’ sti dvayṃ tatra na vidyate''' '''发音''' 文件:abhūtaparivikalpo’ sti dvayṃ tatra na vidyate.mp3 '''英文释义''' ''…”的新页面) |
|
(没有差异)
|
2021年11月9日 (二) 15:56的版本
abhūtaparivikalpo’ sti dvayṃ tatra na vidyate
发音
英文释义
词库ID
中文
玄奘法师译为“虚妄分别有,于此二都无”;这句偈颂的意思是,执所取和能取的虚妄分别是有,但有的只是分别。于分别中的所取和能取,这二取根本没有。
备注