“L2:3-17/003梵”的版本间差异

< L2:3-17
(导入1个版本)
(导入1个版本)
 
(未显示另一用户的1个中间版本)
(没有差异)

2021年1月15日 (五) 13:08的最新版本

mahāmatir āha | yadi bhagavan sarvatīrthakarā lokāyatam eva vicitraiḥ padavyañjanair dṛṣṭāntopasaṃhārair deśayanti na svanayaṃ svakāraṇābhiniveśābhiniviṣṭā atha kiṃ bhagavān api lokāyatam eva deśayaty āgatāgatānāṃ nānādeśasaṃnipatitānāṃ devāsuramanuṣyāṇāṃ vicitraiḥ padavyañjanaiḥ na svamataṃ sarvatīrthyamatopadeśābhyantaratvāt bhagavān āha | nāhaṃ mahāmate lokāyataṃ deśayāmi na cāyavyayam | kiṃ tu mahāmate anāyavyayaṃ deśayāmi | tatra āyo nāma mahāmate utpād arāśiḥ samūhāgamād utpadyate | tatra vyayo nāma mahāmate vināśaḥ | anāyavyaya ity anutpādasyaitad adhivacanam | nāhaṃ mahāmate sarvatīrthakaravikalpābhyantaraṃ deśayāmi | tat kasya hetor yaduta bāhyabhāvābhāvād anabhiniveśāt svacittadṛśyamātrāvasthānād dvidhāvṛttino ’pravṛtter vikalpasya | nimittagocarābhāvāt svacittadṛśyamātrāvabodhanāt svacittadṛśyavikalpo na pravartate | apravṛttivikalpasyānimittaśūnyatāpraṇihitavimokṣatrayāvatārān mukta ity ucyate ||

注释