“L2:3-18/001梵”的版本间差异
小 (导入1个版本) |
小 (导入1个版本) |
(未显示另一用户的1个中间版本) | |
(没有差异)
|
2021年1月15日 (五) 13:08的最新版本
atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat | nirvāṇaṃ nirvāṇam iti bhagavann ucyate | kasyaitad adhivacanaṃ yaduta nirvāṇam iti yat sarvatīrthakarair vikalpyate bhagavān āha | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te | yathā tīrthakarā nirvāṇaṃ vikalpayanti na ca bhavati teṣāṃ vikalpānurūpaṃ nirvāṇam | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt | bhagavāṃs tasyaitad avocat | tatra kecittāvan mahāmate tīrthakarāḥ skandhadhātvāyatananirodhād viṣayavairāgyān nityavaidharmādarśanāc cittacaittakalāpo na pravartate | atītānāgatapratyutpannaviṣayānanusmaraṇād dīpabījānalavad upādānoparamād apravṛttir vikalpasyeti varṇayanti | atas teṣāṃ tatra nirvāṇabuddhir bhavati | na ca mahāmate vināśadṛṣṭyā nirvāyate ||