“L2:2-18/001梵”的版本间差异
L2:2-18 <
小 (导入1个版本) |
小 (导入1个版本) |
(未显示另一用户的1个中间版本) | |
(没有差异)
|
2021年1月15日 (五) 13:08的最新版本
punara paraṃ mahāmate pañcābhisamayagotrāṇi | katamāni pañca yaduta śrāvakayānābhisamayagotraṃ pratyekabuddhayānābhisamayagotraṃ tathāgatayānābhisamayagotram aniyataikataragotram agotraṃ ca pañcamam | kathaṃ punar mahāmate śrāvakayānābhisamayagotraṃ pratyetavyam yaḥ skandhadhātvāyatanasvasāmānyalakṣaṇaparijñānādhigame deśyamāne romāñcitatanur bhavati | lakṣaṇaparicayajñāne cāsya buddhiḥ praskandati na pratītyasamutpādāvinirbhāgalakṣaṇaparicaye | idaṃ mahāmate śrāvakayānābhisamayagotram | yaḥ śrāvakayānābhisamayaṃ dṛṣṭvā ṣaṭpañcamyāṃ bhūmau paryutthānakleśaprahīṇo vāsanakleśāprahīṇo ’cintyacyutigataḥ[1] samyaksiṃhanādaṃ nadati kṣīṇā me jātir uṣitaṃ brahmacaryam ity evamādi nigadya pudgalanairātmyaparicayād yāvan nirvāṇabuddhir bhavati ||
注释
- ↑ N ’cintyacyuti°;V ’acintyācyuti°.