“L2:2-36/001梵”的版本间差异
小 (导入1个版本) |
小 (导入1个版本) |
(未显示另一用户的1个中间版本) | |
(没有差异)
|
2021年1月15日 (五) 13:08的最新版本
atha khalu mahāmatir bodhisattvo mahāsattvaḥ punar api bhagavantam etad avocat | nityaśabdaḥ punar bhagavan kvābhihitaḥ bhagavān āha | bhrāntau mahāmate | yasmād iyaṃ bhrāntir āryāṇām api khyāyate ‘viparyāsataḥ | tadyathā mahāmate mṛgatṛṣṇālātacakrakeśoṇḍukagandharvanagaramāyāsvapnapratibimbākṣapuruṣā loke ’vidvadbhir viparyasy ante na tu vidvadbhir na ca punar na khyāyante | sā punar bhrāntir mahāmate anekaprakārā khyāyāt na bhrānter aśāśvatatāṃ kurute | tat kasya hetor yaduta bhāvābhāvavivarjitatvāt | kathaṃ punar mahāmate bhāvābhāvavivarjitā bhrāntiḥ yaduta sarvabālavicitragocaratvāt samudrataraṅgagaṅgodakavat pretānāṃ darśanādarśanataḥ | ata etasmāt kāraṇān mahāmate bhrāntibhāvo na bhavati | yasmāc ca tad udakamany eṣāṃ khyāyate ato hy abhāvo na bhavati | evaṃ bhrāntir āryāṇāṃ viparyāsāviparyāsavarjitā | ataś ca mahāmate ‘smāt kāraṇāc chāśvatā bhrāntir yaduta nimittalakṣaṇābhedatvāt | na hi mahāmate bhrāntir vividhavicitranimittavikalpena vikalpyamānā bhedam upayāti | ata etasmāt kāraṇān mahāmate bhrāntiḥ śāśvatā ||