“L2:3-15/002梵”的版本间差异
初始导入>Admin 小 (导入1个版本) |
小 (导入1个版本) |
(未显示2个用户的2个中间版本) | |
(没有差异)
|
2021年1月15日 (五) 13:08的最新版本
bhagavān āha | na hi tan mahāmate evam ajñānaṃ bhavati | jñānam eva tan mahāmate nājñānam | na caitat saṃdhāyoktaṃ mayā yadā tv ālambyam arthaṃ nopalabhate jñānaṃ tadā vijñaptimātravyavasthānaṃ bhavatīti | kiṃ tu svacittadṛśyamātrāvabodhāt sadasator bāhyabhāvābhāvāj jñānam apy arthaṃ nopalabhate | tadanupalambhāj jñānajñeyayor apravṛttiḥ | vimokṣatrayānugamāj jñānasyāpy anupalabdhiḥ | na ca tārkikā anādikālabhāvābhāvaprapañcavāsitamataya evaṃ prajānanti | te cāprajānanto bāhyadravyasaṃsthānalakṣaṇabhāvābhāvaṃ kṛtvā vikalpasyāpravṛttiṃ cittamātratāṃ nirdekṣyanti | ātmātmīyalakṣaṇagrāhābhiniveśābhiniviṣṭāḥ svacittadṛśyamātrānavabodhāj jñānaṃ jñeyaṃ prativikalpayanti | te ca jñānajñeyaprativikalpanayā bāhyabhāvābhāvapravicayānupalabdher ucchedadṛṣṭimāśrayante ||