“楞伽经导读033/内容提要”的版本间差异

第30行: 第30行:


=='''梵汉经文'''==
=='''梵汉经文'''==
atha tasminn antare rāvaṇasyaitad abhavat | yan nvahaṃ punar api bhagavantaṃ sarvayogavaśavartinaṃ tīrthyayogavyāvartakaṃ pratyātmagatigocarodbhāvakaṃ nairmitanairmāṇikavyapetam adhigamabuddhir yad yogināṃ yogābhisamayakāle samādhimukhe samāptānām adhigamo bhavati | tasya cādhigamād yogināṃ yogaśabdo nipātyate adhigamaneneti | tad ahaṃ kāruṇikaṃ kleśendhanavikalpakṣayakaraṃ taṃ jinaputraiḥ parivṛtaṃ sarvasattvacittāśayānupraviṣṭaṃ sarvagataṃ sarvajñaṃ kriyālakṣaṇavinivṛttaṃ tayaivam ṛddhyā paśyeyam, tad darśanān nādhigatam adhigaccheyam adhigataṃ ca me nirvikalpācāraḥ sukhasamādhisamāpattivihāras tathāgatagatibhūmiprāpako vivṛddhiṃ yāyāt ||
{{L2:1-4/001梵}}
 
{{L2:1-4/001繁}}
【菩譯】爾時羅婆那楞伽王復作是念:“我應問佛,如實行法,轉於一切諸外道行,內心修行所觀境界,離於應佛所作應事更有勝法。所謂如實修行者證於法時,所得三昧究竟之樂,若得彼樂是則名爲如實修行者,是故我應問大慈悲如來世尊。如來能燒煩惱薪盡,及諸佛子亦能燒盡,如來能知一切衆生心使煩惱,如來遍至一切智處,如來如實善能知解是相非相。我今應以妙神通力見於如來,見如來已,未得者得、已得者不退,得無分別三昧三摩跋提,得增長滿足如來行處。”
{{L2:1-4/001简}}
 
{{L2:1-4/002梵}}
【實譯】爾時羅婆那王復作是念:“願我更得奉見如來。如來世尊於觀自在,離外道法,能說自證聖智境界,超諸應化所應作事,住如來定,入三昧樂,是故說名大觀行師,亦復名爲大哀愍者,能燒煩惱分別薪盡,諸佛子衆所共圍遶,普入一切衆生心中,遍一切處,具一切智,永離一切分別事相。我今願得重見如來大神通力。以得見故,未得者得,已得不退,離諸分別,住三昧樂,增長滿足如來智地。”
{{L2:1-4/002繁}}
 
{{L2:1-4/002简}}
atha bhagavāṃs tasyāṃ velāyāṃ laṅkādhipater anutpattikadharmakṣāntyadhigataṃ viditvā tayaiva śobhayā daśagrīvasyānukampayā punar apy ātmānaṃ śikhare subahuratnakhacite ratnajālavitate darśayati sma | adrākṣīd daśagrīvo laṅkādhipatiḥ punar api dṛṣṭavānubhūtāṃ śobhāṃ śikhare tathāgatam arhantaṃ samyaksaṃbuddhaṃ dvātriṃśadvaralakṣaṇavibhūṣitatanuṃ | svātmabhāvaṃ caikaikasmin girau tathāgatānāṃ purataḥ samyaksaṃbuddhānāṃ mahāmatinā sārdhaṃ tathāgatapratyātmagatigocarakathāṃ prakurvantaṃ yakṣaiḥ parivṛtaṃ tāṃ deśanāpāṭhakathāṃ kathayantam | te ca kṣetrāḥ sanāyakāḥ ||
 
【菩譯】爾時世尊如實照知楞伽王應證無生法忍時至,憐愍十頭羅刹王故,所隱宮殿還復如本,身於種種寶網莊嚴山城中現。爾時十頭羅刹楞伽王,見諸宮殿還復如本,一一山中處處皆見有佛、世尊、應、正遍知,三十二相妙莊嚴身而在山中,自見己身遍諸前;又見一切諸佛國土,及諸國王念身無常,由貪王位妻子眷屬,五欲相縛無解脫期,便捨國土宮殿妻妾象馬珍寶施佛及僧,入於山林出家學道;又見佛子在山林中勇猛精進,投身餓虎師子羅刹以求佛道;又見佛子在林樹下讀誦經典爲人演說以求佛道;又見菩薩念苦衆生坐於道場菩提樹下思惟佛道;又見一一佛前皆有聖者大慧菩薩說於內身修行境界;亦見一切夜叉眷屬圍遶而說名字章句。
 
【實譯】爾時世尊知楞伽王卽當證悟無生法忍,爲哀愍故,便現其身,令所化事還復如本。時十頭王見所曾覩,無量山城悉寶莊嚴,一一城中皆有如來、應、正等覺,三十二相以嚴其身。自見其身遍諸佛前,悉有大慧、夜叉圍遶,說自證智所行之法。亦見十方諸佛國土,如是等事悉無有別。
BK、BW、FW、JC、JM、L2、L4、LF、LK、MAIN、QA、V0、VF、ZY、行政员用户查核员评论管理员界面管理员监督员管理员、writer
21,004

个编辑