“L2:3-17/007梵”的版本间差异
初始导入>Admin 小 (导入1个版本) |
小 (导入1个版本) |
(没有差异)
|
2021年1月8日 (五) 22:02的版本
atha khalu kṛṣṇapakṣiko nāgarājo brāhmaṇarūpeṇāgatya bhagavantam etad avocat | tena hi gautama paraloka eva na saṃvidyate | tena hi māṇava kutas tvam āgataḥ | ihāhaṃ gautama śvetadvīpādāgataḥ | sa eva brāhmaṇa paro lokaḥ | atha māṇavo niṣpratibhāno nigṛhīto ’ntarhito ’pṛṣṭvaiva māṃ svanayapratyavasthānakathāṃ cintayan śākyaputro man nayabahirdhā varāko ’pravṛttilakṣaṇahetuvādī svavikalpadṛśyalakṣaṇāvabodhād vikalpasyāpravṛttiṃ varṇayati | tvaṃ caitarhi mahāmate māṃ pṛcchasi | kiṃ kāraṇaṃ lokāyatikavicitramantrapratibhānaṃ sevyamānasyāmiṣasaṃgraho bhavati na dharmasaṃgraha iti | mahāmatir āha | atha dharmāmiṣam iti bhagavan kaḥ padārthaḥ | bhagavān āha | sādhu sādhu mahāmate | padārthadvayaṃ prati mīmāṃsā pravṛttānāgatāṃ janatāṃ samālokya | tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasi kuru | bhāṣiṣye ’haṃ te | sādhu bhagavann iti mahāmatir bodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt ||